Table of Contents

<<3-2-66 —- 3-2-68>>

3-2-67 जनसनखनक्रमगमो विट्

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि उपसर्गे सुपि इति अनुवर्तते। जन जनने, जनी प्रदुर्भावे, द्वयोरपि ग्रहणम्। तथा षणु दाने, वन षने संभक्तौ, द्वयोरपि ग्रहणम्। जनादिभ्यः धातुभ्यः सुबन्त उपपदे छन्दसि विषये विट् प्रत्ययो भवति। टकारः सामान्यग्रहणाविघातार्थः वेरपृक्तस्य 6-1-67) इति, विषेषणार्थश्च विड्वनोरनुनासिकस्यात् (*6,4.41 इति। जन अब्जाः गोजाः। सन गोषा इन्दो नृषा असि। खन बिसखाः। कूपखाः। क्रम दधिक्राः। गम अग्रेगा उन्नतृ\उ0304णाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.