Table of Contents

<<3-2-31 —- 3-2-33>>

3-2-32 वहाभ्रे लिहः

प्रथमावृत्तिः

TBD.

काशिका

वह अभ्र इत्येतयोः करम्णोरुपपदयोः लिहेर् धातोः खश् प्रत्ययो भवति। वहं लेढि इति वह्ंलिहो गौः। अभ्रंलिहो वायुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

760 वहाभ्रे लिहः। वहे अभ्रे च कर्मण्युपपदे लिहः खशित्यर्थः। वहशब्दस्य विवरणम्- - स्कन्ध इति। शपो लुगिति। खशः शित्त्वेन सार्वधातुकत्वात्कृतस्य शपो लुगित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.