Table of Contents

<<3-2-27 —- 3-2-29>>

3-2-28 एजेः खश्

प्रथमावृत्तिः

TBD.

काशिका

एजृ कम्पने इत्यस्मात् ण्यन्तात् कर्मण्युपपदे खश् प्रत्ययो भवति। खकारो मुमथः। शकारः सार्वधातुकसंज्ञार्थः। अङ्गमेजयति अङ्गमेजयः। जनमेजयः। खश्प्रयये वात्शुनीतिलशर्धेष्वजधेट्तुदजहातीनाम् उपसङ्ख्यानम्। वातमजा मृगाः। शुनिन्धयः। तिलन्तुदः। शर्धञ्जहा माषाः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

799 ण्यन्तादेजेः खश् स्यात्..

बालमनोरमा

754 #एजेः खश्। एजेरिति ण्यन्तस्य एजृधातोग्र्रहणम्, न त्विका निर्देशः, व्याख्यानादिति भावः। खकारशकारावितौ। कर्मण्युपपदे इत्यपि ज्ञेयम्।

तत्त्वबोधिनी

629 एजेः खश्। एजृ कम्पने। एजेरिति ण्यन्तस्य निर्देशो, न तु शुद्धस्येका निर्देशः, खशः शित्करणाल्लिङ्गात्। तद्धि सार्वधातुकत्वे सति शब्यथा स्यादिति। न चशुद्धस्य [शब्दस्य] शपि सत्यसति वा विशेषोऽस्ति। न चोत्तरार्थ शित्त्वमिति वाच्यम्, इहाऽर्थवत्त्वे संभवति केवलोत्तरार्थत्वस्याऽन्याय्यत्वात्। तदेतदाह– - ण्यन्तादेजेरिति।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ण्‍यन्‍तादेजेः खश् स्‍यात् । The affix “खश्” may be used after the causative form of the verbal root √एज् (एजृँ कम्पने, # १. २६७) when in composition with a पदम् which denotes the object (of the action.)

उदाहरणम् – जनमेजयतीति जनमेजय:।

एज् + णिच् 3-1-26
= एज् + इ 1-3-3, 1-3-7, 1-3-9
= एजि । “एजि” gets the धातु-सञ्ज्ञा by 3-1-32.

जन + ङस् (ref: 2-3-65) + एजि + खश् 3-2-28
Note: The term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-28 from the सूत्रम् 3-2-1) ends in the seventh (locative) case. Hence “जन + ङस्” (which is the object (कर्म-पदम्) of एजयति) gets the उपपद-सञ्ज्ञा here by 3-1-92
= जन ङस् + एजि + अ 1-3-3, 1-3-8, 1-3-9. The affix खश् has सार्वधातुक-सञ्ज्ञा by 3-4-113. This allows 3-1-68 to apply in the next step.
= जन ङस् + एजि + शप् + अ 3-4-67, 3-1-68
= जन ङस् + एजि + अ + अ 1-3-3, 1-3-8, 1-3-9
= जन ङस् + एजे + अ + अ 7-3-84
= जन ङस् + एजय् + अ + अ 6-1-78
= जन ङस् + एजय 6-1-97

Now we form the compound between “जन ङस्” (which is the उपपदम्) and “एजय” using the सूत्रम् 2-2-19. Note: Here “जन ङस्” is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43
In the compound, “जन ङस्” is placed in the prior position as per 2-2-30 “जन ङस् + एजय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46
= जन + एजय 2-4-71

Example continued under 6-3-67