Table of Contents

<<3-2-174 —- 3-2-176>>

3-2-175 स्थाईशभासपिसकसो वरच्

प्रथमावृत्तिः

TBD.

काशिका

ष्ठा गतिनिवृत्तौ, ईश ऐश्वर्ये, भासृ दीप्तौ, पिसृ पेसृ गतौ, कस गतौ, एतेभ्यस् तच्छीलादिषु कर्तृषु वरच् प्रत्ययो भवति। स्थावरः। ईश्वरः। भास्वरः। पेस्वरः। विकस्वरः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

957 स्थेश। ष्ठा गतिनिवृत्तौ, ईश ऐ\उfffदार्ये, भासृ दीप्तौ, पिसू पेसृ गतौ, कस गतौ,एभ्यो वरच् स्यात्तच्छीलादिष्वित्यर्थः। ई\उfffदारीति तु पुंयोगे ङीष्।

तत्त्वबोधिनी

785 ई\उfffदार इति। `नेड्वशी'तीडभावः। पेस्वर इति। पिसृ पेसृ गतौ। कस्वर इति। कस गतौ।

Satishji's सूत्र-सूचिः

वृत्तिः एभ्यो ‘वरच्’ स्यात् तच्‍छीलादिषु कर्तृषु । To denote an agent who performs an action because of his nature/habit or sense of duty or skill, the affix ‘वरच्’ may be used following any one of the the verbal roots listed below -
(i) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
(ii) √ईश् (ईशँ ऐश्वर्ये २. १०)
(iii) √भास् (भासृँ दीप्तौ १. ७११)
(iv) √पिस् (पिसृँ गतौ १. ८१६)
(v) √कस् (कसँ गतौ १. ९९६)

उदाहरणम् – ईष्टे तच्छील: = ईश्वर: ।

ईश् + वरच् 3-2-175
= ईश् + वर 1-3-3, 1-3-9. Note: 7-2-8 prevents the affix ‘वर’ from taking the augment ‘इट्’ which would have been done by 7-2-35.
= ईश्वर । ‘ईश्वर’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.