Table of Contents

<<3-2-143 —- 3-2-145>>

3-2-144 अपे च लषः

प्रथमावृत्तिः

TBD.

काशिका

लष कान्तौ, अस्माद् धातोः अप उपपदे, चकाराद् वौ च घिनुण् भवति। अपलाषी। विलाषी।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

926 अपे च लषः। चाद्वाविति। वौ उपपदेऽपीत्यर्थः। अपे वौ च उपपदे लषोर्घिनुणित्यर्थः। ताच्छील्यादिष्वेव।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.