Table of Contents

<<3-2-139 —- 3-2-141>>

3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः

प्रथमावृत्तिः

TBD.

काशिका

त्रसादिभ्यो धतुभ्यः तच्छीलादिषु क्नुः प्रत्ययो भवति। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्नुः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

922 त्रसिगृधि। `तच्छीलादिषु कर्तृष्वि'ति शेषः। त्रस्नुरिति। `नेड्वशी'ति नेट्। गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः।

तत्त्वबोधिनी

757 त्रस्नुरिति। `नेड्वशि' इति नेट्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एतेभ्य: क्नुः स्यात् तच्‍छीलादिषु कर्तृषु । Following any one of the verbal roots listed below, the affix ‘क्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill -
(i) √त्रस् (त्रसीँ उद्वेगे ४. ११)
(ii) √गृध् (गृधुँ अभिकाङ्क्षायाम् ४. १६१)
(iii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(iv) √क्षिप् (क्षिपँ प्रेरणे ४. १५, ६. ५)

उदाहरणम् – गृध्यति तच्छील: = गृध्नु: ।

गृध् + क्नु 3-2-140
= गृध् + नु 1-3-8, 1-3-9. 7-2-8 stops the augment ‘इट्’ which would have been done by 7-2-35. 1-1-5 stops the गुणादेश: which would have been done by 7-3-86
= गृध्नु । ‘गृध्नु’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.