Table of Contents

<<3-2-130 —- 3-2-132>>

3-2-131 द्विषो ऽमित्रे

प्रथमावृत्तिः

TBD.

काशिका

अमित्रः शत्रुः। अमित्रे कर्तरि द्विषेर् धातोः शतृप्रत्ययो भवति। द्विषन्, द्विषन्तौ, द्विषन्तः। अमित्रे इति किम्? द्वेष्टि भार्या पतिम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

913 द्विषोऽमित्रे। द्विषः शतृप्रत्ययः स्यादमित्रे कर्तरीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.