Table of Contents

<<3-2-10 —- 3-2-12>>

3-2-11 आङि ताच्छील्ये

प्रथमावृत्तिः

TBD.

काशिका

आङ्पूर्वाद् हरतेः कर्मण्युपपदे अच् प्रत्ययो भवति ताच्छील्ये गम्यमाने। ताच्छील्यं तत्स्वभावता। पुष्पाहरः। फलाहरः। पुष्पाद्याहरने स्वाभाविकी फलानपेक्षा प्रवृत्तिरस्य इत्यर्थः। ताच्छीओये इति किम्? भारम् आहरति इति भाराहारः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

740 आङि ताच्छील्ये। आङ्?पूर्वाद्धरतेः कर्मण्युपपदे अच् स्यात्ताच्छील्ये गम्ये। ताच्छील्यं - तत्स्वभावता। पुष्पाहर इति। पुष्पाहरणे फलानपेक्षमेव स्वाभाविकी प्रवृत्तिरस्येत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.