Table of Contents

<<3-1-74 —- 3-1-76>>

3-1-75 अक्षो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

अक्षू व्याप्तौ। भौवादिकः। अस्मादन्यतरस्यां श्नुप्रत्ययो भवति। अक्ष्णोति, अक्षति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

177 अक्षोऽन्यतरस्याम्। `अक्ष' इति पञ्चमी। `स्वादिभ्यः श्नु'रित्यतः श्नुरिति,`कर्तरि श'बित्यतः कर्तरीति, `सार्वधातुके ये'गित्यतः सार्वधातुक इति चानुवर्तते। तदाह– अक्षो वेति। श्नुप्रत्ययस्य शित्त्वं सार्वधातुकत्वार्थम्। तत्फलं तु `स्वादिभ्यः श्नु'रित्यत्र वक्ष्यते। अक्ष्णोतीति। तिपि श्नुः। तस्य तिपः पित्त्वेन ङित्त्वाऽभावात् `सार्वधातुके'ति गुणः। णत्वम्। अक्ष्णुत इति। तसोऽपित्त्वेन ङित्त्वात् श्नोर्न गुणः। अक्ष्णुवन्तीति। ङित्त्वाद्गुणाऽभावे उवङ्। अक्ष्णोषि अक्ष्णुथ। अक्ष्णोमि अक्ष्णुवः अक्ष्णुमः। अक्षतीति। शप्पक्षे रूपम्। आनक्षेति। णलि द्विहल्त्वान्नुट्। आनक्षतुः आनक्षुः। ऊदित्त्वादिट्पक्षे आह– आनक्षिथेति। इडभावे आह–आनष्ठेति। आनक्ष् थ इति स्थिते `स्को'रिति कलोपः। थस्य ष्टुत्वेन ठः। अष्टेति। लुटि तासि इडभावपक्षे `स्को'रिति कलोपे तकारस्य ष्टुत्वेन टः। अक्ष् स्य तीति स्थिते प्रक्रियां दर्शयति– स्कोरिति कलोपः, षढोः कः सीति। कात्परत्वात् सस्य षत्वं च। अक्ष्णोत्विति। अक्ष्णोतु अक्ष्णुतात्- अक्ष्णुताम्। अक्ष्णुवन्तु। अक्ष्णुहीति। संयोगपूर्वत्वादुतश्चेति हेर्लुक् न। हेरपित्त्वेन ङित्त्वात् श्नोर्न गुणः। अक्ष्णुतात् अक्ष्णुतम् अक्ष्णुत। अक्ष्णवानीति। आटः पित्त्वेन ङित्त्वाऽभावान्न गुणनिषेधः। गुणेऽवादेशः। आक्ष्णुवन्। आक्ष्णोः आक्ष्णुतम् आक्ष्णुत। आक्ष्णवमिति। मिपोऽम्। श्नोर्गुणः। अवादेशः। आक्ष्णुव आक्ष्णुम। अक्ष्णुयादिति। विधिलिङि यासुटो ङित्त्वात् श्नोर्न गुणः। अक्ष्णुयुरिति। `लिङः सलोपः' इति सलोपे `उस्यपदान्ता'दिति पररूपमिति भावः। अक्ष्णुयाः अक्ष्णुयातम् अक्ष्णुयात। अक्ष्णुयाम् अक्ष्णुयाव अक्ष्णुयाम। शप्पक्षे अक्षेदित्यादि। अक्ष्यादिति। आशीर्लिङ आद्र्धधातुकत्वान्न श्नुः, नापि शप्। लुङि सिचि विशेषमाह– ऊदित्त्वाद्वेडिति। तत्र इट्पक्षे आह–नेटीति। हलन्तलक्षणा वृद्धिर्नेत्यर्थः। नच अभैत्सीदित्यादावेकेन हला व्यवधाने हलन्तलक्षणवृद्धेश्चरितार्थत्वादत्र न तत्प्रसक्तरिति शङ्क्यं, रञ्जेरराङ्क्षीदित्यत्र वृद्धिसिद्धये अनेकाल्व्यवधानेऽपि हलन्तलक्षणवृद्धिप्रवृत्तेर्भाष्यादौ प्रपञ्चितत्वादिति भावः। मा भवानक्षीदिति। आटि सति हलन्तलक्षणवृद्धौ सत्यामसत्यां च रूपे भेदाऽभावात् `मा भवा'नित्युपात्तम्। अक्षिष्टाम्। अक्षिषुरिति। अत्रापि `मा' इति संबध्यते। इडभावे त्विति। लुङस्तिपि अक्ष् स् ईदिति स्थिते इडभावान्नेटीति निषेधाऽप्रसक्त्या हलन्तलक्षणवृद्धौ `स्को'रिति कलोपे `षढो'रिति कत्वे षत्वमिति भावः। अत्र `नेटी'ति निषेधाऽभावेन हलन्तलक्षणवृद्धिर्निर्बाधेति स्पष्टयितुमेव `मा भवान्' इत्यत्राप्युपात्तमिति बोध्यम्। आष्टामिति। अक्ष् स् ताम् इति स्थिते हलन्तलक्षणवृद्धौ `झलो झली'ति सिज्लोपे `स्को'रिति कलोपे तकारस्य ष्टुत्वम्। आक्षुरिति। अक्ष् स् उस् इति स्थिते हलन्तलक्षणवृद्धौ `स्को'रिति कलोपे षस्य कत्वे सस्य षत्वमिति भावः। आक्षीः आष्टम् आष्ट। आक्षम् आक्ष्व आक्ष्म। आक्षिष्यत्– आक्ष्यत्, आक्ष्यताम् आक्ष्यन्। आक्ष्यः आक्ष्यतम् आक्ष्यत। आक्ष्यम् आक्ष्याव आक्ष्याम। तक्षू त्वक्षू इति। स्थूलस्य काष्ठादेः कतिपयावयवापनयनेन सूक्ष्मीकरणं तनूकरणम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.