Table of Contents

<<3-1-70 —- 3-1-72>>

3-1-71 यसो ऽनुपसर्गात्

प्रथमावृत्तिः

TBD.

काशिका

यसु प्रयत्ने दैवादिकः। तस्मान् नित्यं श्यनि प्राप्ते ऽनुपसर्गाद् विकल्प उच्यते। यसो ऽनुपसर्गाद् वा श्यन् प्रत्ययो भवति। यस्यति, यसति। अनुपसर्गातिति किम्? आयस्यति। प्रयस्यति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

351 यसोऽनुपसर्गात्।

तत्त्वबोधिनी

767 यसोऽनुप। अत्र वदन्ति– `यस' इत्येवास्तु। ततः `समः'। नियमार्थमिदम्, - - सोपसर्गाद्यसश्चेत्संपूर्वकादेवेति। एवं च पूर्वसूत्रेऽनुपसर्गादिति ग्रहणमुत्तरत्र च यसश्चेति ग्रहणं त्यक्तुं शक्यमिति। दाहे पठित इति। व्युष दाह इति– अस्मिन्नेव गणे पठित इत्यर्थः। अङर्थमिति। दाहे पठितस्य तु सिजेव। अव्योषीत्। \र्\निति तत्त्वबोधिन्याम् दिवादयः।

Satishji's सूत्र-सूचिः

TBD.