Table of Contents

<<3-1-147 —- 3-1-149>>

3-1-148 हश् च व्रीहिकालयोः

प्रथमावृत्तिः

TBD.

काशिका

चकारेण गः इत्यनुकृस्यते। गायतेः ण्युट् प्रत्ययो भवति शिल्पिति कर्तरि। गायनः, गायनी। योगविभागः उत्तरार्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

727 हश्च। `ओ हाक् त्यागे' इत्यस्य `ओ हाङ् गतौ' इत्यस्य च `ह' इति पञ्चम्यन्तम्। तदाह– हाको हाङश्चेति।

तत्त्वबोधिनी

607 जहात्युदकमिति। उदकाधिक[म्] वद्र्धनात्। भावानिति। भावाः पदार्थाः, तान् जिहीते इति। ओहाङ् गतौ। `भृञामि'दित्यभ्यासस्येत्वम्।

Satishji's सूत्र-सूचिः

TBD.