Table of Contents

<<3-1-145 —- 3-1-147>>

3-1-146 गस्थकन्

प्रथमावृत्तिः

TBD.

काशिका

गायतेः थकन् प्रत्ययो भवति शिल्पिनि कर्तरि। गाथकः, गाथिका।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

725 गस्थकन्। `गः - थक्'न्निति च्छेदः। गैधातोः कृतात्वस्य `ग' इति पञ्चम्यन्तम्। तदाह–गायतेरिति।

तत्त्वबोधिनी

605 गस्थकन्। गामादागर्हणेष्वविशेषेऽपि गै शब्द इत्ययमेवेह गृह्रते न तु गाङ् गताविति, थकन् प्रत्ययो हि गायत्यर्थविषयमेव शिल्पिनमभिधातुं समर्थं इत्याशयेनाह- - गायतेरिति।

Satishji's सूत्र-सूचिः

TBD.