Table of Contents

<<3-1-128 —- 3-1-130>>

3-1-129 पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु

प्रथमावृत्तिः

TBD.

काशिका

पाय्यादयः शब्दा निपात्यन्ते यथासङ्ख्यं माने हविषि निवासे सामिधेन्यां च अभिधेयायाम्। पाय्य इति माङो ण्यत्प्रत्ययः, आदेः पत्वं च निपात्यते माने। पाय्यं मानम् मेयम् अन्यत्। सम्पूर्वान्नयतेर् ण्यदायादेशावुपसर्गदीर्घत्वं च निपात्यते। सानाय्यं हविः। संनेयमन्यत्। रूढित्वाच् च हविर्विशेष एव अवतिष्ठते। निपूर्वाच् चिनोतेः ण्यदायादेशावादिकुवं च निपात्यते। निकाय्यो निवासः। निचेयम् अन्यत्। सामिधेनीशब्द ऋग्विशेषस्य वाचकः। तत्र च धाय्या इति न सर्वा सामिधेनी उच्यते, किं तर्हि, काचिदेव। रूधिशब्दो ह्ययम्। तथा च असामिधेन्याम् अपि दृश्यते, धाय्याः शंसत्यग्निर्नेता तं सोमक्रतुभिः इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

707 पाय्यसांनाय्य। पाय्य, सांनाय्य, निकाय्य, धाय्य–एषां द्वन्द्वात्प्रथमाबहुवचनम्। मान,हविः, निवास, सामिधेनी - एषां द्वन्द्वात्सप्तमी। मानादिषु गम्येषु क्रमात् पाय्यादयो निपात्यन्ते। मीयते अनेनेति। माधातोः करणे ण्यत्,धात्वादेर्मकारस्य पत्वं च निपात्यते इत्यर्थः। आत इति।ण्यति `मीनातीत्यात्त्वे कृते आतो युगिति भावः। ण्यदिति। संपूर्वान्नीदातोः कर्मणि निपात्यत इत्यर्थः। आयादेशिति। सननीय इतिस्थिते आयादेशो निपात्यते इत्यन्वयः। निवास इति। कुसलादिरित्यर्थः। अधिकरणे इति। चिञ्धातोरधिकरणे ण्यन्निपात्यते इत्यन्वयः। आयिति। अच्?परकत्वाऽभावादायादेशोऽप्राप्तो निपात्यते इत्यन्वयः। धाय्या ऋगिति। धाधातोः करणे ण्यति आयादेशो निपात्यते इति भावः। सामिधेन्यो नाम समिदाधानार्था ऋग्विशेषाः। तत्र `समिध्यमानो अध्वरे' इति ऋच उपरि प्रक्षेप्या `पृथुपाजा अमत्र्यः इत्याद्या ऋक्प्रसिद्धा।

तत्त्वबोधिनी

588 पाय्यसान्नाय्य। चतुर्षु अर्थेषु चत्वारो निपात्यन्ते। पीयतेऽनेनेति माङः करणे ण्यत्। पेयमन्यत्। हविर्विशेष इति। `ऐन्द्रं दध्यमावास्यायामैन्द्रं पयोऽमावास्याया'मिति विहितो दधिपयोविशेषरूपः। धीयते अनयेति। अत्र सर्वा सामिधेनी न ग्राह्रा, किंतु समिध्यमानवतीं समिद्धवतीं चान्तरेण विकृतिषु प्रक्षिप्यमाणा `पृथृपाजा अमत्र्यः' इत्यादिकैव। अयं च विशेषो निपातनस्य रूढ\उfffद्र्थत्वाल्लभ्यते। नन्वेवं निपातनात्सामिदेनीविसेषवाचकत्वे सामिधेनीग्रहणं व्यर्थमिति चेत्। अत्राहुः- सूत्रे सामिधेनीग्रहणं प्रयोगविशेषोपक्षणार्थम्। तथा चाऽसामिधेन्यामपि दृश्यते– `धाय्या शंसती'ति। न हि शस्त्रेण समित् प्रक्षिप्यते।

Satishji's सूत्र-सूचिः

TBD.