Table of Contents

<<2-4-43 —- 2-4-45>>

2-4-44 आत्मनेपदेष्वन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

पूर्वेण नित्ये प्राप्ते विकल्प उच्यते। आत्मनेपदेषु परतो हनो लुङ्यन्यतरस्यां वध इत्ययमादेशो भवति। आवधिष्ट, आवधिषाताम्, आवधिषत। न च भवति। आहत, आहसाताम्, आहसत।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

445 आत्मनेपदेष्विति। `तङी'त्येव सुवचम्। `समो गम्यृच्छिस्वरत्यर्तिविदिभ्यः' इति वृत्तिस्थं पाठमुपेक्ष्य भाष्यर्थं पाठमनुसरति–समोगम्यृच्छिभ्यामिति।

Satishji's सूत्र-सूचिः

TBD.