Table of Contents

<<2-2-37 —- 2-3-1>>

2-2-38 कडाराः कर्मधारये

प्रथमावृत्तिः

TBD.

काशिका

गुनशब्दानां विशेषनत्वात् पूर्वनिपाते प्राप्ते विकल्प उच्यते। कडारादयः कर्मधारये समासे वा पूर्वं। प्रयोक्तव्याः। कडारजैमिनिः, जैमिनिकडारः। कडार। गुडुल। काण। खञ्ज। कुण्ठ। खञ्जर। खलति। गौर। वृद्ध। भिक्षुक। पिङ्गल। तनु। वटर। कर्मधरये इति किम्? कडारपुरुषो ग्रामः। इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ द्वितीयाध्यायस्य द्वितीय पादः। द्वितीयाध्यायस्य तृतीयः पादः

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.