Table of Contents

<<1-3-72 —- 1-3-74>>

1-3-73 अपाद् वदः

प्रथमावृत्तिः

TBD.

काशिका

कर्त्रभिप्राये इति वर्तते। अपपूर्वद् वदतेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति। धनकामो न्यायम् अपवदते। न्यायापवादेन धनम् अर्जयिष्यामि इति मन्यते। कर्त्रभिप्रये क्रियफले इत्येव, अपवदति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

565 अपाद्वदः। अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः। न्यायमपवदते इति। वचनेने निरस्यतीतय्र्थः। `किमिह वचनं न कुर्यान्नास्ति वचनस्यातिभारः' इति न्यायात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.