Table of Contents

<<1-3-33 —- 1-3-35>>

1-3-34 वेः शब्दकर्मणः

प्रथमावृत्तिः

TBD.

काशिका

कृञः इत्यनुवर्तते। विपूर्वत् करोतेरकर्त्रभिप्राये क्रियाफले शब्दकर्मण आत्मनेपदं भवति। कर्मशब्द इह कारकाभिधायी, न क्रियावचनः। क्रोष्टा विकुरुते स्वरान्। ध्वाङ्क्षो विकुरुते स्वरान्। शब्दकर्मणः इति किम्? विकरोति पयः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

530 वेः शब्दकर्मणः। शब्दः कर्म कारकं यस्य तस्मात्कृञो विपूर्वादात्मनेपदमित्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.