Table of Contents

<<1-3-25 —- 1-3-27>>

1-3-26 अकर्मकाच् च

प्रथमावृत्तिः

TBD.

काशिका

उपातिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति। यावद् भुक्तम् उपतिष्ठते। यावदोदनुम् उपतिष्ठते। भुक्तम् इति भावे क्तप्रत्ययः। भोजने भोजने सन्निधीयते इत्यर्थः। अकर्मकातिति किम्? राजानम् उपतिष्ठति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

518 अकर्मकाच्च। उपात्तिष्ठतेरिति। `उपान्मन्त्रकरणे इत्यतः, `समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.