Table of Contents

<<1-2-69 —- 1-2-71>>

1-2-70 पिता मात्रा

प्रथमावृत्तिः

TBD.

काशिका

अन्यतरस्यामिति वर्तते, न एकवतिति. मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम्. माता च पिता च पितरौ, मातापितरौ इति वा.

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

993 मात्रा सहोक्तौ पिता वा शिष्यते. माता च पिता च पितरौ, मातापितरौ वा..

बालमनोरमा

तत्त्वबोधिनी

799 पितामात्रा।

Satishji's सूत्र-सूचिः

TBD.