Table of Contents

<<1-2-59 —- 1-2-61>>

1-2-60 फल्गुनीप्रोष्ठपदानां च नक्षत्रे

प्रथमावृत्तिः

TBD.

काशिका

चकारो द्वयोः इत्यनुकर्षणार्थः। फल्गुन्योर् द्वयोः प्रोष्ठपदयोश्च द्वयोर् नक्षत्रयोर् बहुवचनम् अन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्रे इति किम्? पल्गुन्यौ मणविके।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

809 फल्गुनी। `नक्षत्रे' इति प्रथमाद्विवचनम्। नक्षत्रे यद्यभिधीयते इत्यर्थः। चेन द्वयोरित्यनुकर्षः। तदाह–द्वित्वे इति। पूर्वं प्रोष्ठपदे इति। स्त्रीत्वादौङः शीभावः। `प्रोष्ठपदा भाद्रपदा स्त्रिया'मित्यमरः। फल्गुन्यौ माणविके इति। फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः। `नक्षत्रेण युक्तः' इत्यण्। `लुबविशेषे' इति लुप्। ततो जातार्थे `फल्गुन्यषाढाभ्यां टाऽनौ' इति टः। टित्त्वान्ङीप्।

तत्त्वबोधिनी

710 फल्गुनीप्रोष्ठपदानां च। चकारेण द्वयोरनुकर्षणादाह–द्वित्व इति। फल्गुन्यौ माणविके इति। फल्गुनीशब्दात् `नक्षत्रेण युक्तः कालः ' इत्यण्। तस्य `लुबविशेषे'इति लुप्। ततो जातार्थे `फल्गुन्यषाढाभ्यां टाऽनौ'इति टः। टित्त्वन्ङीप्। न चायं गौणः, यौगिकत्वात्। तथा च गौणमुख्यन्यायऽप्रवृत्त्यानक्षत्रग्रहणमावश्यकमिति भावः।

Satishji's सूत्र-सूचिः

TBD.