Table of Contents

<<1-2-32 —- 1-2-34>>

1-2-33 एकश्रुति दूरात् सम्बुद्धौ

प्रथमावृत्तिः

TBD.

काशिका

त्रैस्वर्ये पदानां प्राप्ते दूरात् सम्बुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर् यस्य तदिदम् एकश्रुति। एकश्रुति वाक्यं भवति। दूरात् सम्बोधयति येन वाक्येन तत् सम्बोधनं सम्बुद्धिः। न एकवचनं सम्बुद्धिः। स्वराणाम् उदात्तादीनाम् अविभागो भेदति रोधानम् एकश्रुतिः। आगच्छ भो माणवक देवदत्त3। दूरातिति किम्? आगच्छ भो माणवक देवदत्त।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.