Table of Contents

<<1-2-17 —- 1-2-19>>

1-2-18 न क्त्वा सेट्

प्रथमावृत्तिः

TBD.

काशिका

क्त्वा प्रत्ययः सेण् न किद् भवति। देवित्वा। वर्तित्वा। सेटिति किम्? इऋत्वा ऽ गुत्वा ऽ क्त्वाग्रहणं किम्? निगृहीतिः। उपस्निहितिः। निकुचितिः। न सेडिति कृते ऽकित्त्वे निष्ठायाम् अवधारणात्। ज्ञापकान्न प्रोक्षायां सनि झल्ग्रहणं विदुः। इत्त्वं कित्वंनिहोगेन रेण तुल्यं सुधीवनि। वस्वर्थं किदतीदेशान्नि गृहीतिः प्रयोजनम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

883 सेट् क्त्वा किन्न स्यात्. शयित्वा. सेट् किम्? कृत्वा..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः सेट् क्‍त्‍वा किन्न स्‍यात् । The affix ‘क्त्वा’ when augmented by इट् is not to be considered as a कित् (marked by the letter ‘क्’)।

Example continued from 3-4-18

अलम् + रुदित्वा As per 1-2-18 the affix ‘इत्वा’ would not be considered a कित्। But 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः संश्च makes the affix ‘इत्वा’ necessarily a कित् affix here. This also stops 1-2-26 which would have made the affix ‘क्त्वा’ optionally a कित् affix.
Hence 1-1-5 completely prohibits 7-3-86. ‘रुदित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.

We would normally form a compound (by 2-2-19) between अलम् + रुदित्वा, but the compounding is stopped by the नियम-सूत्रम् 2-2-20.

Example continued under 2-2-20