Table of Contents

<<1-1-17 —- 1-1-19>>

1-1-18 ऊं

प्रथमावृत्तिः

TBD.

काशिका

उञः इति वर्तते। उञः इतावनार्षे ऊं इत्ययमादेशो भवति दीर्घो ऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्यसंज्ञकश्च। शाकल्यस्य ग्रहणं विभाषाऽर्थम् इह अप्यनुवर्तते। तेन त्रीणि रूपाणि भवन्ति उ इति, विति, ऊं इति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

108 ऊँ। इदमप्येकपदं सूत्रम्। ऊँ इति दीर्घस्याऽनुनासिकस्य ऊकारस्य लुप्तप्रथमाविभक्तिकस्य निर्देशः। उञ इत्यनुवर्तते, इतौ शाकल्यस्य प्रगृह्रमिति च। तदाह–उञ इताविति। ऊँ ईतीति। उक्तविधे ऊँकारादेशे रूपम्। प्रगृह्रत्वात्प्रकृतिभावः। एतदादेशाऽबावपक्षे पूर्वसूत्रेण प्रगृह्रत्वे सति `उ इती'ति रूपम्। प्रगृह्रत्वस्याप्यभावे सति यणादेशे `विती'ति रूपमिति त्रीणि रूपाणि फलितानि। तदेवमुञ ऊँ इत्येकमेव सूत्रं विभज्य व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ परे `ऊँ' इत्ययं दीर्घोऽनुनासिकः प्रगृह्रश्चादेशः शाकल्यामते स्यात्। तदभावपक्षे तु `निपात एका'जिति नित्यं प्रगृह्रत्वमित्येतावल्लभ्येत। ततश्च `ऊँ इति ' `उ इती'ति रूपद्वयमेव स्यात्, `विती'ति रूपं न लभ्येत। अतो विभज्य व्याख्यातम्।

तत्त्वबोधिनी

88 ऊँ। अनुनासिक इति। तेनास्मिन् परे `यरोऽनुनासिके-' इति विकल्पः `यदेतनूँ इति पठसि' `यदेतदूँ' इति वा। एतदर्थमेवात्रानुनासिकग्रहणम्। अन्यथा `यरोञम्यनुनासिको वे'त्येवावक्ष्यत्। `यरो ञमि ञम्वे'त्येवावक्ष्यदित्युक्तौ तु यथासङ्क्यप्रवृत्त्या `अम्मयं' `तन्ने'त्यादिसिद्धावपि `चिन्मयं' `एतन्मुरारि'रिति न सिध्येत्। `कृन्मेजन्तः' `ङमुण्नित्य'मित्यादिनिर्देशाश्रयणे तु प्रतिपत्तिगौरवम्। वस्तुस्तु `यरोऽनुनासिके ञम्वे'त्येव सूत्रयितुं युक्तमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.