Home » Recordings » Saturday Vyakaranam classes

Saturday Vyakaranam classes

 

Sl No. Date Topics covered Recordings
055 2009-12-19 Introduced the Astadhyayi and Siddhanta Kaumudi teaching traditions. Gave an outline of how to choose a rule that applies when there is a possibility of more than one rule applying because all conditions are met. In this context the पूर्वत्र असिद्धम् rule along with the differences between the final त्रिपादी and the initial सपाद-सप्ताध्यायी parts was introduced. Then showed the application of these rules in the context of the svara sandhi sutras. PC Mac
57 2010-01-09 Discussion of vowel सन्धिः rules from prior class. Specifically looked at one more rule एङः पदान्तादति 6.1.109. Started the topic of विसर्गसन्धि: rules from the अष्टाध्यायी. Also covered two अनुस्वार-सन्धिः sutras. Video
59 2010-01-23 अच्-सन्धिः exceptions, विसर्ग-सन्धिः continued. Video
61 2010-02-13 Took first two verses of the 11th chapter of the गीता to practice application of sutras covered so far. Briefly discussed the reason for 6-1-101 over-ruling 6-1-87. Introduced three new rules 8-2-39, 8-4-55 and 8-4-56 Video
63 2010-02-27 In addition to practicing earlier rules, discussed application of sutra number 8-3-32 (with the help of 1-1-46) and also 8-4-45 Video
65 2010-03-13 Sandhi rules 8-4-60, 8-4-62, 8-4-63, 8-3-4 and 8-3-7. Video
67 2010-03-27 Concluded topic of external sandhi rules with 6-1-132, 8-3-14 and 6-3-111. Introduced nominal (4-1-2) and verbal (3-4-78) affixes. Video
69 2010-04-10 Began topic of declension of nouns/adjectives – सुबन्त-प्रक्रिया. Defined प्रातिपदिकम्. Looked at अधिकार-सूत्राणि 3-1-1, 3-1-2 and 4-1-1. Derived nominative singular and dual forms राम: and रामौ. Practiced सन्धि rules.. Video
71 2010-04-24 Derived the nominative plural (राम + जस् = रामा:), accusative singular (राम + अम् = रामम्), accusative dual (राम + औट् = रामौ) and accusative plural (राम + शस् = रामान्) forms of राम-शब्द: Video
73 2010-05-8 Continued declension of masculine nouns ending in short ‘अ’। Finished the instrumental (3rd) case and also the ablative (5th case) singular and genitive (6th case) singular. Introduced the dative (4th case) singular. Sutras 8-4-2, 8-4-37, 7-1-12, 7-3-102, 7-1-9 and 7-1-13. Video
75 2010-05-22 Completed declension of “राम-शब्द:” – starting with the चतुर्थी-एकवचनम् Sutra numbers 1-1-56, 7-3-103, 7-3-104, 7-1-54, 6-4-3 and 8-3-59. Video
77 2010-06-12 Discussed the first verse of the Geeta to practice rules that we’ve learnt so far. Completed declension of “अ” ending pronoun in the masculine. Sutra numbers 1-1-27, 7-1-17, 1-1-52, 1-1-55, 7-2-102, 6-1-97, 7-1-14, 7-1-15 and 7-1-52. Video
79 2010-06-26 Went thru the declension of masculine terms ending in short इ (हरि) and short उ (गुरु) The following 7 new rules were required 7-3-109, 7-3-108, 1-4-7, 7-3-120, 7-3-111, 6-1-110 and 7-3-119. Video
81 2010-07-10 Looked at one special विसर्ग-सन्धि: rule 8-3-35 for the case when a विसर्ग: is followed by a खर्-शर् conjunct. Derived the form सखा (masculine nominative singular form of the प्रातिपदिकम् “सखि”) The rules necessary were 7-1-93, 1-1-53, 1-1-65 (उपधा-संज्ञा), 1-1-43 (सर्वनामस्थान-संज्ञा), 6-4-8, 1-2-41 (अपृक्त-संज्ञा), 6-1-68 and 8-2-7. Video
83 2010-07-24 Covered the rules required for deriving the various forms of the प्रातिपदिकानि सखि, पति, कति and त्रि. The rules that were covered were 7-1-92, 7-2-115, 6-1-112, 7-3-118, 1-4-8, 1-1-23, 1-1-25, 7-1-22, 7-1-53. Discussed about the different kinds of लोपः using the sutrams 1-1-61, 1-1-62, 1-1-63. Video
85 2010-08-14 Covered the rules required for deriving the various forms of the ऋकारान्त-पुल्लिङ्ग-प्रातिपदिकानि. The rules that were covered were 7-1-94, 6-4-11, 7-3-110, 6-1-111 and 6-4-6. Discussed the वार्त्तिकम् under rule 8-4-1 which adds an extra निमित्तम् to the णत्वम् rule. Also, looked at the परिभाषा 1-1-51 and लोपः rule 8-2-24. Video
87 2010-08-28 Covered the rules required for deriving the forms of the ओकारान्त-पुल्लिङ्ग-प्रातिपदिकानि and आकारान्त-स्त्रीलिङ्ग-प्रातिपदिकानि. The rules that were covered were 7-1-90, 6-1-93, 7-1-18, 6-1-105, 7-3-106, 7-3-105, 7-3-113 and 7-3-116. Video
89 2010-09-11 Covered the rule 7-3-114 required for deriving the forms of the आकारान्त-स्त्रीलिङ्ग-सर्वनाम-शब्दानि (सर्वा etc.). Also covered the derivation of इकारान्त-स्त्रीलिङ्ग-शब्दानि. Rules – 1-4-6, 7-3-112, 6-1-90 and 7-3-117. Also, started with the derivation for the स्त्रीलिङ्गम् forms of त्रि. The relevant rules are 7-2-99 and 7-2-100. Video
91 2010-09-25 completed the derivation of स्त्रिलिङ्ग forms for त्रि and द्वि (one more rule 6-4-4 न तिसृचतुसृ ) . वार्तिकम् for पूर्वविप्रतिषेधः, defined नदी संज्ञा by 4-1-3, vocative case for अम्बा and नदी शब्दा: 7-3-107 and 2 sutrams 6-4-79 & 6-4-80 for deriving the forms for स्त्री शब्द: Also covered the 9 स्त्रिलिङ्ग शब्दा: (e.g लक्ष्मी, श्री ) that do not take सुँलोपः Video
93 2010-10-09 Completed the derivation of स्त्री-शब्दः, Sutras 6-4-77, 6-4-82, 1-4-4 and 1-4-5 for deriving the special ‘ईकारान्त’ and ‘ऊकारान्त’ शब्दाः which get इयँङ्-आदेश: and उवँङ्-आदेश:, Also covered the 4-1-4 & 4-1-5 which deal with टाप् and ङीप् affixes for feminine gender प्रातिपदिकानि, and 4-1-10 which deals with the exception for certain शब्दाः, which do not take these affixes in the feminine gender. Video
95 2010-10-23 Covered सूत्राणि for derivation of forms for neuter bases. Derivation of ज्ञान-शब्दः (7-1-24, 6-1-85, 7-1-19,7-1-20, 7-1-72).Derivation of पञ्च डतरादि-शब्दाः (7-1-25,6-4-143). Also went through derivation of neuter forms for ‘द्वि‘ and ‘त्रि‘ .Derivation of वारि-शब्दः (7-1-23)Also covered the following … Defined भ-सञ्ज्ञा (1-4-18), covered 6-4-148 यस्येति च and वार्तिकम् under it. Defined सर्वनामस्थानम् for affixes following neuter bases (1-1-42). Covered परिभाषा-सूत्रम् 1-1-47. Defined टि-सञ्ज्ञा (1-1-64). Also covered in some detail the अधिकार-सूत्रम् 1-4-1 आ कडारादेका संज्ञा. Video
97 2010-11-13 Derivations of अजन्त-नपुंसकलिङ्ग-प्रातिपदिकानि continued. Completed वारि-शब्दः (7-1-23, 7-1-73). Derivation of special शब्दाः like अस्थि, दधि (7-1-75, 6-4-134, 6-4-136). Covered 7-1-74 which is for optional forms for इगन्त-शब्दाःAdditional topics: An important परिभाषा on 7-1-73. And an वार्तिकम् on 7-1-96. Video
99 2010-11-27 Started the derivation of हलन्त-पुंलिङ्ग-प्रातिपदिकानि. Derived forms for लिह्-शब्दः (8-2-31, 8-3-29, वार्तिकम् on 8-4-48), “इष्टकामदुह्” (8-2-32, 8-2-37), “अनडुह्” (7-1-98, 7-1-82, 7-1-99, 8-2-72), “चतुर्” (7-1-55).Also covered the following sutras … 1-4-14, 1-4-17, 8-4-41, 8-4-42, 8-2-23, 8-4-1, 8-4-46, 8-3-16, 8-4-49 Video
101 2010-12-11 Continued with the derivation of हलन्त-पुंलिङ्ग-प्रातिपदिकानि । Derived forms for “किम्” (7-2-103), “इदम्” (7-2-108, 7-2-111, 7-2-109, 7-2-112, 7-2-113, 7-1-11, 2-4-34) , नकारान्त-प्रातिपदिकानि like “राजन्”(8-2-8), “ब्रह्मन्”( 6-4-137), “वृत्रहन्” (6-4-12, 6-4-13, 7-3-54)Additionally covered the परिभाषा “नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे”, 1-1-21,8-2-2,8-4-12,1-1-50 Video
103 2010-12-25 Continued with the derivation of हलन्त-पुंलिङ्ग-प्रातिपदिकानि ; मघवन्, युवन्, पथिन्, पञ्चन्, and अष्टन्
New Sutras explained were मघवा बहुलम् 6-4-128, उगिदचां सर्वनामस्थानेऽधातोः 7-1-70, नश्चापदान्तस्य झलि 8-3-24, अनुस्वारस्य ययि परसवर्णः 8-4-58, श्वयुवमघोनामतद्धिते 6-4-133, इग्यणः सम्प्रसारणम् 1-1-45, सम्प्रसारणाच्च 6-1-108 , न सम्प्रसारणे सम्प्रसारणम् 6-1-37, पथिमथ्यृभुक्षामात् 7-1-85, इतोऽत् सर्वनामस्थाने 7-1-86, थो न्थः 7-1-87,भस्य टेर्लोपः 7-1-88, ष्णान्ता षट् 1-1-24, नोपधायाः 6-4-7, अष्टन आ विभक्तौ 7-2-84, अष्टाभ्य औश् 7-1-21
Video
105 2011-01-08 Continued with the derivation of हलन्त-पुंलिङ्ग-प्रातिपदिकानि ; Additional clarification on अष्टन् from last session was made with अष्टन आ विभक्तौ 7-2-84 | Started with जकारान्त-प्रातिपदिकम् “ऋत्विज्” ।The declensions of प्रातिपदिकानि – राज् , भृस्ज्, तद्, अस्मद्, and युष्मद् were also discussed.
New Sutras explained were: कृदतिङ् 3-1-93, वेरपृक्तस्य 6-1-67, ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुँयुजिक्रुञ्चां च 3-2-59, चोः कुः 8-2-30, व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः 8-2-36, क्विँन्प्रत्ययस्य कुः 8-2-62, स्कोः संयोगाद्योरन्ते च 8-2-29, झलांजश् झशि 8-4-53, तदोःसःसावनन्त्ययोः 7-2-106, युष्मदस्मदोःषष्ठी-चतुर्थी-द्वितीयास्थयोर्वान्नावौ 8-1-20, बहुवचनस्यवस्नसौ 8-1-21, तेमयावेकवचनस्य 8-1-22, त्वामौ द्वितीयायाः 8-1-23, न चवाहाहैवयुक्ते 8-1-24, वार्त्तिकम् – समानवाक्ये युष्मदस्मदादेशा वक्तव्याः। वार्त्तिकम् – एते वान्नावादयोऽनन्वादेशे वा वक्तव्याः।
Video
107 2011-01-22 Continued with the derivation of हलन्त-पुंलिङ्ग-प्रातिपदिकानि ; Additional clarification on अस्मद् and युष्मद् | Started with चक्रारान्त-प्रातिपदिकम् “ प्र अच् ” । The declensions of ” प्र अच् ” was explained with relevant Sutras. Declensions of other प्रातिपदिकानि –उद् अच्, समि अच्, तिरस् अच्, were also discussed. Related new Sutras were, अनिदितां हल उपधायाः क्ङिति 6-4-24, अचः 6-4-138, चौ 6-3-138, उद ईत् 6-4-139, समः समि 6-3-93,तिरसस्तिर्यलोपे 6-3-94 | Continued with तकारान्त-पातिपदिकानि : महत्, धीमत्, ददत् / ददद् and the related new Sutras explained were: सान्त महतः संयोगस्य 6-4-10, अत्वसन्तस्य चाधातोः 6-4-14, उभे अभ्यस्तम् 6-1-5, नाभ्यस्ताच्छतुः 7-1-78 | Video
109 2011-02-12 Continued with the derivation of हलन्त-पुंलिङ्ग-प्रातिपदिकानि । Started with the explanation of प्रातिपदिकम् “ तादृश् ” which is a त्तालव्य- शकारान्त –प्रातिपदिकम् । Being an उपपद-समासः, by 1-2-46 तादृश gets the प्रातिपदिक-सञ्ज्ञा and the सुँप्-प्रत्ययाः are ordained after it. It is declined like the राम-शब्दः।
In addition to the कञ्-प्रत्यय:, 3-2-60 also ordains the क्विँन्-प्रत्ययः। The other हलन्त-पुंलिङ्ग-प्रातिपदिकानि, षष् , वेधस् , निराशिस् , विद्वस् ,श्रेयस्, पुम्स् , उशनस् were derived with relevant Sutras and declensions were explained detail. The new Sutras introduced were: त्यदादिषु दृशोऽनालोचने कञ्च 3-2-60| आ सर्वनाम्नः 6-3-91| र्वोरुपधाया दीर्घ इकः 8-2-76| शासिवसिघसीनां च 8-3-60| नुम्विसर्जनीयशर्व्यवायेऽपि 8-3-58| वसोःसम्प्रसारणम् 6-4-131| पुंसोऽसुँङ् 7-1-89|
Video
111 2011-02-26 This session started with the derivation of the last of the हलन्त-पुंलिङ्ग-प्रातिपदिकानि, प्रातिपदिकम् “ अदस् ” । Sutras discussed in detail are underlined in this text:
अदस औ सुलोपश्च 7-2-107, अदसोऽसेर्दादु दो मः 8-2-80, एत ईद्बहुवचने 8-2-81, न मु ने 8-2-3. Then the discussion continued with हलन्त- स्त्रीलिङ्ग-प्रातिपदिकानि,नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ 6-3-116, नहो धः 8-2-34, दिव उत्‌‌ 6-1-131, यः सौ 7-2-110, अपो भि 7-4-48Video
113 2011-03-12 हलन्त-नपुंसकलिङ्ग-प्रकरणम् Video
115 2011-03-26 अव्यय-प्रकरणम् Video
117 2011-04-09 अव्यय-प्रकरणम् contd. Video
119 2011-04-23 तिङन्त-प्रकरणम् लँट् – भ्वादि-गणः Video
121 2011-05-14 तिङन्त-प्रकरणम् लोँट् Video
123 2011-05-28 तिङन्त-प्रकरणम् लँङ्, लिङ् Video
125 2011-06-11 Derivation of the form प्रणमति, the roots that are इदित् (e.g नमति), सनादयः (e.g. गोपायति), roots listed under 3-1-70, 7-3-78, Derivation of लँट्, लोँट्, लँङ् and लिँङ् forms for श्रु-धातुः, Video
127 2011-06-25 Derivation of forms of गम्-धातुः, लँट्, लोँट्, लँङ् and विधिलिँङ् forms with आत्मनेपद-प्रत्ययः। e.g धातुः एध् /> भावे/कर्मणि forms – पठ्यते, श्रूयते, क्रियते। Video
129 2011-07-09 भावे/कर्मणि forms – उच्यते, गृह्यते, दीयतेSpecial forms कामयते, प्लायते/पलायते
Derivation of forms in अदादि-गणः। धातुः-√अद्
Video
131 2011-07-23 Derivation of forms in अदादि-गणः। √हन्-धातुः, √यु-धातुः, √या-धातुः, √विद्-धातुः। Also covered some forms for कृ-धातुः (तानदि-गणः) as √कृ (डुकृञ् करणे ८. १०) with its लोँट्-प्रत्यय: is annexed to √विद्-धातुः (ref: 3-1-41)
वार्त्तिकम् – इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्। under 3-3-108, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति 6-4-37, गमहनजनखनघसां लोपः क्ङित्यनङि 6-4-98, हन्तेर्जः 6-4-36, असिद्धवदत्राभात्‌ 6-4-22, उतो वृद्धिर्लुकि हलि 7-3-89, महाभाष्यम् – पिच्च ङिन्न, ङिच्च पिन्न, लङः शाकटायनस्यैव 3-4-111, विदो लटो वा 3-4-83, विदाङ्कुर्वन्त्वित्यन्यतरस्याम् 3-1-41, तनादिकृञ्भ्य उः 3-1-79, अत उत्‌ सार्वधातुके 6-4-110, हलि च 8-2-77, न भकुर्छुराम् 8-2-79.
Video
133 2011-08-13 Derivations of forms in अदादि-गणः contd… √विद्-धातुः, √अस्-धातुः, √इ-धातुः, √शी-धातुः, √दुह्-धातुः। /> Covered the following sutras :- सिजभ्यस्तविदिभ्यश्च 3-4-109, दश्च 8-2-75, श्नसोरल्लोपः 6-4-111, तासस्त्योर्लोपः 7-4-50, घ्वसोरेद्धावभ्यासलोपश्च 6-4-119, अस्तिसिचोऽपृक्ते 7-3-96, इणो यण् 6-4-81, शीङः सार्वधातुके गुणः 7-4-21, आत्मनेपदेष्वनतः 7-1-5, शीङो रुट् 7-1-6, झषस्तथोर्धोऽधः 8-2-40 Video
135 2011-08-27 Derivations of forms in अदादि-गणः contd… √लिह्-धातुः, √ब्रू-धातुः। Started derivation of roots from जुहोत्तयादि-गणः… √हु-धातुः। /> Covered the following sutras :- ढो ढे लोपः 8-3-13, षढोः कः सि 8-2-41, ब्रुवः पञ्चानामादित आहो ब्रुवः 3-4-84, आहस्थः 8-2-35, ब्रुव ईट् 7-3-93, जुहोत्यादिभ्यः श्लुः 2-4-75, श्लौ 6-1-10, पूर्वोऽभ्यासः 6-1-4, कुहोश्चुः 7-4-62, अभ्यासे चर्च 8-4-54, अदभ्यस्तात्‌ 7-1-4 Video
137 2011-09-10 Continued with जुहोत्यादि-गणः। √हु-धातुः, √भी-धातुः, √पॄ-धातुः, √हा-धातुः। /> जुसि च 7-3-83, ह्रस्वः 7-4-59, भियोऽन्यतरस्याम् 6-4-115, अर्तिपिपर्त्योश्च 7-4-77, हलादिः शेषः 7-4-60, ॠत इद्धातोः 7-1-100, उदोष्ठ्यपूर्वस्य 7-1-102, जहातेश्च 6-4-116, ई हल्यघोः 6-4-113, श्नाभ्यस्तयोरातः 6-4-112, आ च हौ 6-4-117, लोपो यि 6-4-118 Video
139 2011-09-24 Completed जुहोत्यादि-गणः and started दिवादि-गणः 7-4-76 भृञामित्‌, 1-1-20 दाधा घ्वदाप्, 8-2-38 दधस्तथोश्च
7-4-75 निजां त्रयाणां गुणः श्लौ, 7-3-87 नाभ्यस्तस्याचि पिति सार्वधातुके, 3-1-69 दिवादिभ्यः श्यन्, 7-3-71 ओतः श्यनि, 7-3-79 ज्ञाजनोर्जा
Video
141 2011-10-08 Completed दिवादि-गणः, स्वादि-गणः and तुदादिगणः Started रुधादि-गणः । 7-3-74 शमामष्टानां दीर्घः श्यनि,3-1-73 स्वादिभ्यः श्नुः, 3-1-77 तुदादिभ्यः शः, 7-1-59 शे मुचादीनाम्, 8-2-21 अचि विभाषा, 1-3-61 म्रियतेर्लुङ्‌लिङोश्च, 3-1-78 रुधादिभ्यः श्नम्, 8-4-65 झरो झरि सवर्णे Video
143 2011-10-22 Completed रुधादि-गणः and तनादि-गणः 8-2-75 दश्च, 6-4-23 श्नान्नलोपः, 8-2-25 धि च, 8-2-73 तिप्यनस्तेः, 1-3-66 भुजोऽनवने, 8-2-74 सिपि धातो रुर्वा ,6-4-108 नित्यं करोतेः, 6-4-109 ये च Video
145 2011-11-12 Covered the प्रक्रिया for क्र्यादि-गणः। Started the प्रक्रिया for verbal roots belonging to चुरादि-गणः Video
147 2011-11-26 Continued with णिजन्तप्रकरणम् – for causative forms (हेतुमति।) Video
149 2011-12-10 Continued with णिजन्तप्रकरणम् – for causative forms (हेतुमति।)। Started लिँट् प्रकरणम्। Video
151 2011-12-24 Continued with लिँट् प्रकरणम्। Video
153 2012-01-14 Continued with लिँट् प्रकरणम्। Video
155 2012-01-28 contd with लिँट्। 6-4-126 for शस्-धातुः, दद्-धातुः and वकारादि धातवः। (negation of 6-4-120) ( Video
157 2012-02-11 लिँट् (अनुप्रयोगः and special sutras for अद्-धातुः, अस्-धातुः and वच्-धातुः) completed. Also covered लुँट् forms. Video
159 2012-02-25 Started the लृँट् प्रकरणम्। Video
161 2012-03-10 Completed the प्रक्रिया for लृँट्। Introduced लिँङ् (आशिषिः) forms. Video
163 2012-03-24 Continued with derivation of लिँङ् (आशिषिः) forms. Video
165 2012-04-14 Started with the derivation of लुँङ् forms. Video
167 2012-04-28 Contd. with लुँङ्। Following sutras were covered: 2-4-43 लुङि च (ex √हन्), 1-2-17 स्थाघ्वोरिच्च, 8-2-27 ह्रस्वादङ्गात्‌ (ex √दा), 7-2-5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् (ex √हस्), 8-2-26 झलो झलि (ex √वस्), 7-2-73 यमरमनमातां सक् च (ex √गै), 3-1-52 अस्यतिवक्तिख्यातिभ्योऽङ्, 7-4-20 वच उम् (ex √वच्), 2-4-54 चक्षिङः ख्याञ्‌ (ex √चक्ष्), 7-4-17 अस्यतेस्थुक् (ex √अस्), 2-4-37 लुङ्सनोर्घसॢ, 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु (ex √अद्, √गम्), 1-3-91 द्युद्भ्यो लुङि (ex √वृत्), 7-4-19 पतः पुम् (ex √पत्), 3-1-57 इरितो वा (ex √भिद्)।

Video
169 2012-05-12 Continued with derivation of लुँङ् forms. Started लुँङ् forms for verbal roots when affix “णि” follows. Video
170 2012-05-26 Continued with लुँङ् forms for verbal roots when affix “णि” follows. Started derivation of लुँङ् in passive. Video
171 2012-06-09 Continued with passive forms for लुँङ्। Covered लृँङ्। Started सन्नन्त-प्रकरणम्। Video
172 2012-06-23 Continued with the सन्नन्त-प्रकरणम्। 3-2-168, 3-3-102 to get कृदन्तः form from a सन्नन्त-धातुः। Derived the following – जिघांसति (7-3-55), चिकीर्षति/चिकीर्षते (1-2-9), जिगीषति (7-3-57), जिघृक्षति/जिघृक्षते(7-2-12, 1-2-8), बुभुत्सते (1-2-10), तितीर्षति/तितरिषति/तितरीषति (7-2-41), दित्सति and लिप्सते (7-4-54, 7-4-58), ईप्सति (7-4-55), लिलिखिषति/लिलेखिषति (1-2-26), दिदृक्षते (1-3-57) Video
173 2012-07-14 Completed सन्नन्त-प्रकरणम् and यङन्त-प्रकरणम् । 7-3-55 अभ्यासाच्च, 1-2-9 इको झल्, 7-3-57 सन्लिटोर्जेः, 7-2-12 सनि ग्रहगुहोश्च, 1-2-8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च, 1-2-10 हलन्ताच्च, 7-2-41 इट् सनि वा, 7-4-54 सनि मीमाघुरभलभशकपतपदामच इस्, 7-4-58 अत्र लोपोऽभ्यासस्य, 7-4-55 आप्ज्ञप्यृधामीत्‌, 1-2-26 रलो व्युपधाद्धलादेः संश्च, 1-3-57 ज्ञाश्रुस्मृदृशां सनः, 7-2-74 स्मिपूङ्रञ्ज्वशां सनि, 7-2-75 किरश्च पञ्चभ्यः, 3-1-5 गुप्तिज्किद्भ्यः सन्, 3-1-6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य, 3-1-22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ्, 7-4-82 गुणो यङ्लुकोः, 7-4-83 दीर्घोऽकितः, 7-4-84 नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्, 7-4-85 नुगतोऽनुनासिकान्तस्य, 3-1-23 नित्यं कौटिल्ये गतौ, 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्, 7-4-86 जपजभदहदशभञ्जपशां च, 7-4-90 रीगृदुपधस्य च, 6-4-49 यस्य हलः, 8-4-39 क्षुभ्नादिषु च, 7-4-27 रीङ् ऋतः, 6-4-43 ये विभाषा, Video
174 2012-07-28 Completed यङन्त-प्रकरणम् and नामधातु-प्रकरणम् । 2-4-74 यङोऽचि च, 1-1-4 न धातुलोप आर्धधातुके, गणसूत्रम् – चर्करीतं च, 7-3-94 यङो वा, 7-4-91 रुग्रिकौ च लुकि, 7-4-92 ऋतश्च, 3-1-8 सुप आत्मनः क्यच्, 2-4-71 सुपो धातुप्रातिपदिकयोः, 7-4-33 क्यचि च, 1-4-15 नः क्ये, 6-4-50 क्यस्य विभाषा, 3-1-9 काम्यच्च, 3-1-10 उपमानादाचारे, वार्तिकम् (under 3-1-10) अधिकरणाच्चेति वक्तव्यम्, 3-1-11 कर्तुः क्यङ् सलोपश्च, वार्तिकम् (under 3-1-11) – ओजसोऽप्सरसो नित्यमितरेषां विभाषया Video
175 2012-08-11 Concluded नामधातु-प्रकरणम् वार्तिकम् under 3-1-11 – सर्वप्रातिपदिकेभ्यः क्विब्वा वक्तव्यः, 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति,3-1-12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः, 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः, महाभाष्यम् – (under 3-1-15) तपसः परस्मैपदं च, 3-1-16 बाष्पोष्माभ्यामुद्वमने, वार्तिकम् (under 3-1-16) फेनाच्चेति वक्तव्यम्, 3-1-17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे, 3-1-19 नमोवरिवश्चित्रङः क्यच्, गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – प्रातिपदिकाद् धात्वर्थे बहुलमिष्ठवच्च, गणसूत्रम् (in the चुरादि-गणः of the धातु-पाठः) – तत्करोति तदाचष्टे, 3-1-27 कण्ड्वादिभ्यो यक् । आत्मनेपद-प्रकरणम् 1-3-17 नेर्विशः, 1-3-18 परिव्यवेभ्यः क्रियः, 1-3-19 विपराभ्यां जेः, 1-3-20 आङो दोऽनास्यविहरणे, 1-3-22 समवप्रविभ्यः स्थः, 1-3-29 समो गम्यृच्छिभ्याम्, 1-3-43 अनुपसर्गाद्वा, 1-3-76 अनुपसर्गाज्ज्ञः, Video
176 2012-08-25 परस्मैपद-प्रकरणम् 1-3-81 प्राद्वहः, 1-3-82 परेर्मृषः, 1-3-83 व्याङ्परिभ्यो रमः, 6-1-135 सुट् कात्‌ पूर्वः, 6-1-137 सम्परिभ्यां करोतौ भूषणे, 8-3-5 समः सुटि, वार्तिकम् – सम्पुङ्कानां सो वक्तव्यः, भाष्य-वार्तिकम् – समो वा लोपमेके, 3-2-112 अभिज्ञावचने लृट्, 3-2-118 लट् स्मे, 3-2-119 अपरोक्षे च, 3-3-131 वर्तमानसामीप्ये वर्तमानवद्वा Video
After 2012-08-25, we will be changing the format of the recordings. Instead of having a Webinar session, we will directly upload video recordings for each सूत्रम् on to this page. These videos will also be included as links in the सूत्र-सूचि: document.
177 2012-08-28 3-1-91 धातोः Video; 3-1-94 वाऽसरूपोऽस्त्रियाम् Video; 3-1-95 कृत्याः Video; 3-4-67 कर्तरि कृत्‌ Video; 3-4-70 तयोरेव कृत्यक्तखलर्थाः Video; 3-3-172 शकि लिङ् च Video; 3-3-169 अर्हे कृत्यतृचश्च Video; 3-3-163 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च Video; 3-1-96 तव्यत्तव्यानीयरः Video;
178 2012-09-04 3-3-113 कृत्यल्युटो बहुलम् Video; 8-4-29 कृत्यचः Video; 3-1-97 अचो यत्‌ Video; 6-1-79 वान्तो यि प्रत्यये Video; 6-4-65 ईद्यति Video; 3-1-98 पोरदुपधात्‌ Video; 3-1-99 शकिसहोश्च Video;
179 2012-09-08 3-1-109 एतिस्तुशास्वृदृजुषः क्यप्‌ Video; 6-1-71 ह्रस्वस्य पिति कृति तुक् Video; 6-4-34 शास इदङ्हलोः Video; 3-1-110 ऋदुपधाच्चाकॢपिचृतेः Video; 3-1-124 ऋहलोर्ण्यत्‌ Video; 7-3-52 चजोः कु घिन्ण्यतोः Video; 7-3-69 भोज्यं भक्ष्ये Video;
180 2012-09-11 वार्तिकम् (under 7-3-66 यजयाचरुचप्रवचर्चश्च) ण्यति प्रतिषेधे त्यजेरुपसङ्ख्यानम् Video; 7-3-67 वचोऽशब्दसंज्ञायाम् Video; 3-1-120 विभाषा कृवृषोः Video; वार्तिकम् (under 3-1-97 अचो यत्‌) हनो वा वध च Video;
Playlist with the videos from 177,178,179, 180 – कृत्-प्रत्ययाः part I playlist
181 2012-09-19 3-1-133 ण्वुल्तृचौ Video; 7-1-1 युवोरनाकौ Video; 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः Video; 3-1-135 इगुपधज्ञाप्रीकिरः कः Video;
182 2012-10-01 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ Video; 3-1-136 आतश्चोपसर्गे Video; 2-2-19 उपपदमतिङ् Video; 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् Video; 2-2-30 उपसर्जनं पूर्वम्‌ Video; 3-1-144 गेहे कः Video; 3-2-1 कर्मण्यण् Video; 3-2-3 आतोऽनुपसर्गे कः Video
183 2012-10-09 3-2-4 सुपि स्थः Video; 8-4-61 उदः स्थास्तम्भोः पूर्वस्य Video; वार्तिकम् (under 3-2-5 तुन्दशोकयोः परिमृजापनुदोः) मूलविभुजादिभ्यः कः Video; 3-2-16 चरेष्टः Video; 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः Video;
184 2012-10-16 3-2-20 कृञो हेतुताच्छील्यानुलोम्येषु Video; 8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य Video;
185 2012-10-22 3-2-28 एजेः खश् Video; 6-3-67 अरुर्द्विषदजन्तस्य मुम् Video; 3-2-38 प्रियवशे वदः खच् Video; 3-2-39 द्विषत्परयोस्तापेः Video;
186 2012-10-29 6-4-94 खचि ह्रस्वः Video; 3-2-46 संज्ञायां भृतॄवृजिधारिसहितपिदमः Video;
187 2012-11-8 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः Video; वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) उरसो लोपश्च Video; वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) सर्वत्रपन्नयोरुपसङ्ख्यानम् Video; वार्तिकम् (under 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः) अन्यत्रापि दृश्यत इति वक्तव्यम् Video; 3-2-76 क्विप् च Video;
188 2012-11-18 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये Video; 3-2-83 आत्ममाने खश्च Video; 3-2-97 सप्तम्यां जनेर्डः Video; 6-3-14 तत्पुरुषे कृति बहुलम् Video; 3-2-98 पञ्चम्यामजातौ Video; 3-2-99 उपसर्गे च संज्ञायाम् Video; 3-2-101 अन्येष्वपि दृश्यते Video; 1-1-26 क्तक्तवतू निष्ठा Video; 3-2-102 निष्ठा Video; 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च Video; 3-2-188 मतिबुद्धिपूजार्थेभ्यश्च Video; 3-4-1 धातुसम्बन्धे प्रत्ययाः Video; 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः Video; 7-2-11 श्र्युकः क्किति Video; 8-2-43 संयोगादेरातो धातोर्यण्वतः Video;
189 2012-12-6 8-2-57 न ध्याख्यापॄमूर्च्छिमदाम् Video; 7-2-14 श्वीदितो निष्ठायाम् Video; 8-2-44 ल्वादिभ्यः Video; 7-2-15 यस्य विभाषा Video; 8-2-45 ओदितश्च Video; स्वादय ओदितः। गण-सूत्रम् (in the दिवादि-गण: of the धातुपाठ:) Video; 6-4-60 निष्ठायामण्यदर्थे Video; 8-2-46 क्षियो दीर्घात्‌ Video;
190 2012-12-17 8-2-51 शुषः कः Video; 8-2-52 पचो वः Video; 8-2-53 क्षायो मः Video; 6-4-2 हलः Video; 6-4-52 निष्ठायां सेटि Video; 7-2-20 दृढः स्थूलबलयोः Video; 7-4-40 द्यतिस्यतिमास्थामित्ति किति Video; 7-4-42 दधातेर्हिः Video; 7-4-46 दो दद् घोः Video; 7-2-56 उदितो वा Video; 3-2-106 लिटः कानज्वा Video; 3-2-107 क्वसुश्च Video; 7-2-8 नेड् वशि कृति Video; 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि Video; 7-2-67 वस्वेकाजाद्घसाम् Video; 7-2-68 विभाषा गमहनविदविशाम् Video; 8-2-65 म्वोश्च Video;
191 2013-01-02 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे Video; 3-2-125 सम्बोधने च Video;
3-2-126 लक्षणहेत्वोः क्रियायाः Video; 7-2-82 आने मुक् Video; 7-2-83 ईदासः Video; 7-1-36 विदेः शतुर्वसुः Video; 3-2-127 तौ सत्‌ Video; 3-3-14 लृटः सद् वा Video; 3-2-134 आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु Video; 3-2-135 तृन् Video;
3-2-136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतो…Video; 3-2-139 ग्लाजिस्थश्च ग्स्नु: Video; 3-2-140 त्रसिगृधिधृषिक्षिपेः क्नुः Video; 3-2-141 शमित्यष्टाभ्यो घिनुण् Video; 3-2-142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज… Video;
192 2013-01-05 4-1-6 उगितश्च Video;
193 2013-01-24 3-2-145 प्रे लपसृद्रुमथवदवसः Video; 3-2-146 निन्दहिंसक्लिशखाद… Video;
3-2-158 स्पृहिगृहिपति… Video; 3-2-162 विदिभिदिच्छिदेः कुरच् Video; 3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्‌ Video; 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः Video; 3-2-169 विन्दुरिच्छुः Video; 3-2-174 भियः क्रुक्लुकनौ Video; 3-2-175 स्थेशभासपिसकसो वरच् Video; 3-2-177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ Video;
6-4-21 राल्लोपः Video; 3-2-178 अन्येभ्योऽपि दृश्यते Video; वार्तिकम् (under 3-2-178) क्विब्वचिप्रच्‍छ्याVideo; वार्तिकम् (under 3-2-178) ध्यायते: सम्‍प्रसारणं च Video; 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् Video; 3-2-182 दाम्नीशस…Video; 1-3-6 षः प्रत्ययस्य Video; 4-1-41 षिद्गौरादिभ्यश्च Video; 7-2-9 तितुत्रतथसिसुसरकसेषु च Video; 3-2-184 अर्तिलूधूसूखनसहचर इत्रः Video; 3-2-185 पुवः संज्ञायाम् Video;
194 2013-02-06 3-3-1 उणादयो बहुलम् Video; 3-3-2 भूतेऽपि दृश्यन्ते Video;
3-3-3 भविष्यति गम्यादयः Video; 3-4-74 भीमादयोऽपादाने Video; 3-4-75 ताभ्यामन्यत्रोणादयः Video; उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् Video; 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ Video; 3-3-158 समानकर्तृकेषु तुमुन् Video; 3-3-167 कालसमयवेलासु तुमुन् Video; 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् Video;
3-4-66 पर्याप्तिवचनेष्वलमर्थेषु Video; 3-3-16 पदरुजविशस्पृशो घञ् Video; 3-3-17 सृ स्थिरे Video; 3-3-18 भावे Video; 3-3-19 अकर्तरि च कारके संज्ञायाम् Video; 3-3-56 एरच् Video; 3-3-57 ॠदोरप्‌ Video;
195 2013-03-06 7-2-48 तीषसहलुभरुषरिषः Video; 6-3-112 सहिवहोरोदवर्णस्य Video;
196 2013-03-17 3-3-21 इङश्च Video; 3-3-23 समि युद्रुदुवः Video;
3-3-24 श्रिणीभुवोऽनुपसर्गे Video; 3-3-33 प्रथने वावशब्दे Video; 3-3-38 परावनुपात्यय इणः Video; 3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः Video; 3-3-42 संघे चानौत्तराधर्ये Video; 3-3-49 उदि श्रयतियौतिपूद्रुवः Video; 3-3-53 रश्मौ च Video; 3-3-55 परौ भुवोऽवज्ञाने Video;
वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् Video; 3-3-58 ग्रहवृदृनिश्चिगमश्च Video; वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) वशिरण्योरुपसङ्ख्यानम् Video; वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् Video; 3-3-61 व्यधजपोरनुपसर्गे Video; 3-3-62 स्वनहसोर्वा Video; 3-3-63 यमः समुपनिविषु च Video; 3-3-64 नौ गदनदपठस्वनः Video; 3-3-67 मदोऽनुपसर्गे Video; 3-3-68 प्रमदसम्मदौ हर्षे Video; 3-3-73 आङि युद्धे Video; 3-3-76 हनश्च वधः Video; 3-3-84 परौ घः Video; 3-3-88 ड्वितः क्त्रिः Video; 4-4-20 क्त्रेर्मम् नित्यम् Video; 3-3-89 ट्वितोऽथुच् Video; 3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ् Video; 6-4-19 च्छ्वोः शूडनुनासिके च Video; 3-3-91 स्वपो नन् Video; 3-3-92 उपसर्गे घोः किः Video; 3-3-93 कर्मण्यधिकरणे च Video; 6-3-57 उदकस्योदः संज्ञायाम् Video
197 2013-04-29 3-3-94 स्त्रियां क्तिन् Video; वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप्। (क्तिन्नपीष्‍यते) Video; 3-3-95 स्थागापापचो भावे Video; 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च Video; 3-3-98 व्रजयजोर्भावे क्यप्‌ Video; 3-3-99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः Video; 7-4-22 अयङ् यि क्ङिति Video; 3-3-100 कृञः श च Video; 3-3-101 इच्छा
Video; वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्। Video; 3-3-103 गुरोश्च हलः Video; वार्तिकम् (under 3-3-103 गुरोश्च हलः) निष्ठायां सेट इति वक्तव्यम् Video; 3-3-104 षिद्भिदादिभ्योऽङ् Video; क्रपे: सम्प्रसारणं च। गण-सूत्रम् (in the भिदादि-गण: referred to in 3-3-104) Video; 3-3-106 आतश्चोपसर्गे Video; वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः Video; 3-3-107 ण्यासश्रन्थो युच् Video; 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च Video; 3-3-114 नपुंसके भावे क्तः Video; 3-3-115 ल्युट् च Video;
198 2013-05-28 3-3-117 करणाधिकरणयोश्च Video; 3-3-118 पुंसि संज्ञायां घः प्रायेण Video; 6-4-96 छादेर्घेऽद्व्युपसर्गस्य Video; 3-3-120 अवे तॄस्त्रोर्घञ् Video; 3-3-121 हलश्च Video; 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् Video; 3-3-119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च Video; 3-3-122 अध्यायन्यायोद्यावसंहाराश्च Video; वार्तिकम् (under 3-3-122 अध्यायन्यायोद्यावसंहाराश्च)
Video;
199 2013-06-10 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् Video; 8-3-41 इदुदुपधस्य चाप्रत्ययस्य Video; 3-3-128 आतो युच् Video; वार्तिकम् (under 3-3-130 अन्येभ्योऽपि दृश्यते) भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वक्तव्यः Video; 3-4-18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा Video; 1-2-18 न क्त्वा सेट् Video; 2-2-20 अमैवाव्ययेनश्च Video; 3-4-21 समानकर्तृकयोः पूर्वकाले Video; 7-4-43 जहातेश्च क्त्वि
Video; 7-2-52 वसतिक्षुधोरिट् Video; 1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा Video; 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ Video; 6-4-38 वा ल्यपि Video; 6-4-69 न ल्यपि Video; 8-4-17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । Video; 6-4-56 ल्यपि लघुपूर्वात्‌ Video; Video; 6-1-86 षत्वतुकोरसिद्धःVideo; 3-4-22 आभीक्ष्ण्ये णमुल् च Video; 8-1-4 नित्यवीप्सयोः Video; 3-4-53 द्वितीयायां Video; 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ Video;
200 2013-09-06 विभक्त्यर्थ-प्रकरणम् (सुबर्थ-प्रकरणम्/कारक-प्रकरणम्)
2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा Video; 2-3-47 सम्बोधने च Video; 1-4-49 कर्तुरीप्सिततमं कर्म Video; 2-3-2 कर्मणि द्वितीया Video; 1-4-51 अकथितं च Video; 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ Video; वार्तिकम् (under 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ) दृशेश्च Video; वार्तिकम् (under 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ) अदिखादिनीवहीनां प्रतिषेध: Video; 1-4-53 हृक्रोरन्यतरस्याम् Video; 1-4-46 अधिशीङ्स्थासां कर्म Video; 1-4-47 अभिनिविशश्च Video; 1-4-48 उपान्वध्याङ्वसः Video; वार्तिकम् (under 1-4-48 उपान्वध्याङ्वसः) अभुक्त्यर्थस्य न Video; वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते Video; वार्तिकम् (under 2-3-2 कर्मणि द्वितीया in the महाभाष्यम्) अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि Video; 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः Video; 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया Video; 1-4-91 अभिरभागे Video; 2-3-4 अन्तरान्तरेण युक्ते Video; 2-3-5 कालाध्वनोरत्यन्तसंयोगे Video; वार्तिकम् (under 2-4-18 अव्ययीभावश्च in the काशिका) क्रियाविशेषणानां कर्मत्वं नपुंसकत्वमेकवचनान्तत्वं चेष्यते Video;
Youtube Playlist
201 2013-09-06 कारक-प्रकरणम् – तृतीया-विभक्तिः।
1-4-42 साधकतमं करणम् । Video ; 2-3-18 कर्तृकरणयोस्तृतीया । Video; वार्तिकम् (under 2-3-18 कर्तृकरणयोस्तृतीया) प्रकृत्यादिभ्य उपसङ्ख्यानम्। Video; 2-3-6 अपवर्गे तृतीया । Video; 2-3-19 सहयुक्तेऽप्रधाने । Video; 2-3-20 येनाङ्गविकारः । Video; 2-3-21 इत्थंभूतलक्षणे । Video; 2-3-23 हेतौ । Video; वार्तिकम् (under 2-3-23 हेतौ in the सिद्धान्तकौमुदी) गम्यमानापि क्रिया कारकविभक्तौ प्रयोजिका। Video; 2-3-32 पृथग्विनानानाभिस्तृतीयान्यतरस्याम्‌ । Video;
Youtube Playlist
202 2013-11-03 कारक-प्रकरणम् – चतुर्थी-विभक्तिः।
1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् । Video ; 2-3-13 चतुर्थी सम्प्रदाने । Video; वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्। Video; वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या। Video; वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) हितयोगे चतुर्थी वाच्या। Video; 1-4-33 रुच्यर्थानां प्रीयमाणः । Video; 1-4-35 धारेरुत्तमर्णः । Video; 1-4-36 स्पृहेरीप्सितः । Video; 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः । Video; 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि । Video; 2-3-14 क्रियार्थोपपदस्य च कर्मणि स्थानिनः । Video; 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । Video; वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने in the महाभाष्यम्) तादर्थ्ये चतुर्थी वाच्या। Video;
Youtube Playlist
203 2013-11-21 कारक-प्रकरणम् – पञ्चमी-विभक्तिः।
1-4-24 ध्रुवमपायेऽपादानम् । Video; 2-3-28 अपादाने पञ्चमी । Video; वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्। Video; 1-4-25 भीत्रार्थानां भयहेतुः । Video; 1-4-27 वारणार्थानामीप्सितः । Video; 1-4-28 अन्तर्धौ येनादर्शनमिच्छति । Video; 1-4-29 आख्यातोपयोगे । Video; 1-4-30 जनिकर्तुः प्रकृतिः । Video; 1-4-31 भुवः प्रभवः । Video; वार्तिकम् (under 2-3-28 अपादाने पञ्चमी in the महाभाष्यम्) ल्यब्लोपे कर्मण्यधिकरणे च । Video; वार्तिकम् (under 2-3-28 अपादाने पञ्चमी in the महाभाष्यम्) यतश्चाध्वकालनिर्माणं तत्र पञ्चमी । तद्युक्तादध्वन: प्रथमासप्तम्यौ । कालात् सप्तमी च वक्तव्या ॥ Video; 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते । Video; 1-4-88 अपपरी वर्जने । Video; 1-4-89 आङ् मर्यादावचने । Video; 2-3-10 पञ्चम्यपाङ्परिभिः । Video; 2-3-25 विभाषा गुणेऽस्त्रियाम्‌ । Video; 2-3-34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ । Video; 2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च । Video;
Youtube Playlist
204 2013-12-11 कारक-प्रकरणम् – षष्ठी-विभक्तिः।
2-3-50 षष्ठी शेषे । Video; वार्तिकम् (under 2-3-23 हेतौ in the महाभाष्यम्) निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् । Video; 2-3-30 षष्ठ्यतसर्थप्रत्ययेन । Video; 2-3-65 कर्तृकर्मणोः कृति । Video ; 2-3-67 क्तस्य च वर्तमाने । Video; 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ । Video; 2-3-71 कृत्यानां कर्तरि वा । Video ; 2-3-72 तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्‌ । Video
Youtube Playlist
205 2014-01-06 कारक-प्रकरणम् – सप्तमी-विभक्तिः।
1-4-45 आधारोऽधिकरणम् । Video ; 2-3-36 सप्तम्यधिकरणे च । Video ; 2-3-37 यस्य च भावेन भावलक्षणम्‌ । Video; 2-3-38 षष्ठी चानादरे । Video; 2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । Video; 2-3-41 यतश्च निर्धारणम्‌ । Video; 2-3-42 पञ्चमी विभक्ते । Video;
Youtube Playlist
206 2014-01-09 समास-प्रकरणम् – ‘सुप्सुपा’ समास:।
2-1-1 समर्थः पदविधिः Video; 2-1-3 प्राक् कडारात्‌ समासः Video; 2-1-4 सह सुपा Video;
Youtube Playlist
207 2014-03-05 अव्ययीभावसमासप्रकरणम्‌।
2-1-5 अव्ययीभावः Video; 2-4-18 अव्ययीभावश्च Video; 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य Video; 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः Video; 2-4-84 तृतीयासप्तम्योर्बहुलम्‌ Video; 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु Video; 6-3-81 अव्ययीभावे चाकाले Video; 2-1-11 विभाषा Video; 2-1-12 अपपरिबहिरञ्चवः पञ्चम्या Video; 2-1-13 आङ् मर्यादाभिविध्योः Video; 4-1-76 तद्धिताः Video; 5-4-68 समासान्ताः Video; 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः Video; 2-1-14 लक्षणेनाभिप्रती आभिमुख्ये Video; प्रतिपरसमनुभ्योऽक्ष्ण: । गण-सूत्रम् (in the शरत्प्रभृतिगण: of the गणपाठ:) Video; 5-4-108 अनश्च Video; 6-4-144 नस्तद्धिते Video;
Youtube Playlist
208 2014-04-17 अथ तत्पुरुषसमासप्रकरणम्‌।
2-1-22 तत्पुरुषः Video; 2-1-23 द्विगुश्च Video; 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः Video; 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः Video; वार्तिकम् (under 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः) गम्यादीनामुपसंख्यानम्‌ Video; 2-1-29 अत्यन्तसंयोगे च Video; 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन Video; 2-1-31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः Video; 2-1-32 कर्तृकरणे कृता बहुलम्‌ Video; 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः Video; वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌ Video; 2-1-37 पञ्चमी भयेन Video; 2-2-8 षष्ठी Video; 2-2-10 न निर्धारणे Video; 5-4-91 राजाह:सखिभ्यष्टच्‌ Video; 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे Video; 5-4-87 अह:सर्वैकदेशसंख्यातपुण्याच्च रात्रेः Video; 2-4-29 रात्राह्नाहाः पुंसि Video; 5-4-88 अह्नोऽह्न एतेभ्यः Video; 8-4-7 अह्नोऽदन्तात्‌ Video; 2-2-2 अर्धं नपुंसकम्‌ Video; 1-2-44 एकविभक्ति चापूर्वनिपाते Video; 1-2-48 गोस्त्रियोरुपसर्जनस्य Video; वार्तिकम् (under 1-2-44 एकविभक्ति चापूर्वनिपाते) एकविभक्तावषष्ठ्यन्तवचनम्‌ Video; 2-4-31 अर्धर्चाः पुंसि च Video; 5-4-74 ऋक्पूरब्धू:पथामानक्षे Video; 2-1-40 सप्तमी शौण्डैः Video; 5-4-7 अषडक्षाशितंग्वलंकर्मालंपुरुषाध्युत्तरपदात्ख: Video; 7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ Video;
Youtube Playlist
209 2014-10-03 अथ कर्मधारयसमासप्रकरणम्‌।
1-2-42 तत्पुरुषः समानाधिकरणः कर्मधारयः । Video; 2-1-57 विशेषणं विशेष्येण बहुलम्‌ Video; 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन। Video; 2-1-50 दिक्संख्ये संज्ञायाम्‌ Video; 6-1-128 ऋत्यकः Video; 7-2-117 तद्धितेष्वचामादेः Video; 2-1-51 तद्धितार्थोत्तरपदसमाहारे च Video; 5-4-92 गोरतद्धितलुकि Video; 2-1-52 संख्यापूर्वो द्विगुः Video; 2-4-1 द्विगुरेकवचनम्‌ Video; 2-4-17 स नपुंसकम्‌ Video; वार्तिकम् (under 2-4-17 स नपुंसकम्‌) अकारान्तोत्तरपदो द्विगु: स्त्रियामिष्ट:। Video; 4-1-21 द्विगोः । Video; वार्तिकम् (under 2-4-17 स नपुंसकम्‌) पात्राद्यन्तस्य न। Video;
Youtube Playlist
210 2015-1-23 अथ कर्मधारयसमासप्रकरणम्‌। -part II
2-1-55 उपमानानि सामान्यवचनैः। 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे।
2-1-58 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च। 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु।
2-1-60 क्तेन नञ्विशिष्टेनानञ्। वार्तिकम् (under 2-1-60 क्तेन नञ्विशिष्टेनानञ् in the सिद्धान्तकौमुदी) शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम्।
2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः। 6-3-46 आन्महतः समानाधिकरणजातीययोः।
2-1-64 किं क्षेपे। 5-4-70 किमः क्षेपे। 2-1-72 मयूरव्यंसकादयश्च।
Youtube Playlist
211 2015-5-14 अथ नञ्‌तत्पुरुषसमासप्रकरणम्‌
2-2-6 नञ्‌। 6-3-73 नलोपो नञः। 6-3-74 तस्मान्नुडचि।
Youtube Playlist
212 2015-5-14 अथ कुगतिप्रादयः – part I
1-4-60 गतिश्च। 2-2-18 कुगतिप्रादयः। 6-3-101 कोः कत्‌ तत्पुरुषेऽचि। 6-3-105 ईषदर्थे। 6-3-107 कवं चोष्णे।
Youtube Playlist
213 2015-8-25 अथ कुगतिप्रादयः – part II
1-4-61 ऊर्यादिच्विडाचश्च। 1-4-63 आदरानादरयोः सदसती। 1-4-64 भूषणेऽलम्। 1-4-67 पुरोऽव्ययम्। 8-3-40 नमस्पुरसोर्गत्योः। 1-4-68 अस्तं च। 1-4-71 तिरोऽन्तर्धौ। 1-4-72 विभाषा कृञि। 8-3-42 तिरसोऽन्यतरस्याम्। 1-4-74 साक्षात्प्रभृतीनि च।
Youtube Playlist
214 2015-10-07 अथ कुगतिप्रादयः – part II contd…
सौनाग-वार्तिकानि (under 2-2-18 कुगतिप्रादयः in the महाभाष्यम्) प्रादयो गताद्यर्थे प्रथमया । अत्‍यादयः क्रान्‍ताद्यर्थे द्वितीयया । अवादयः क्रुष्‍टाद्यर्थे तृतीयया । पर्यादयो ग्‍लानाद्यर्थे चतुर्थ्या । निरादयः क्रान्‍ताद्यर्थे पञ्चम्‍या ।
Youtube Video
215 2015-10-23 बहुव्रीहिसमासप्रकरणम्‌ – part I
2-2-23 शेषो बहुव्रीहिः । 2-2-24 अनेकमन्यपदार्थे । 2-2-35 सप्तमीविशेषणे बहुव्रीहौ ।
Youtube Playlist
216 2015-11-08 बहुव्रीहिसमासप्रकरणम्‌ – part I contd…
वार्तिकम् (under 2-2-24 अनेकमन्यपदार्थे) सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च । वार्तिकम् (under 2-2-24 अनेकमन्यपदार्थे) प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः । वार्तिकम् (under 2-2-24 अनेकमन्यपदार्थे) नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । 2-2-36 निष्ठा । 2-2-37 वाहिताग्न्यादिषु । वार्तिकम् (under 2-2-37 वाहिताग्न्यादिषु in the सिद्धान्तकौमुदी) प्रहरणार्थेभ्य: परे निष्ठासप्तम्यौ ।
Youtube Playlist
217 2015-12-02 बहुव्रीहिसमासप्रकरणम्‌ – part I contd…
2-2-28 तेन सहेति तुल्ययोगे । 6-3-82 वोपसर्जनस्य ।
Youtube Playlist
218 2015-12-02 बहुव्रीहिसमासप्रकरणम्‌ – part II
6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु । 5-4-116 अप् पूरणीप्रमाण्योः ।
Youtube Playlist
219 2015-12-17 बहुव्रीहिसमासप्रकरणम्‌ – part II contd…
5-4-113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् । 5-4-76 अक्ष्णोऽदर्शनात्‌ ।
Youtube Playlist
220 2015-12-20 बहुव्रीहिसमासप्रकरणम्‌ – part II contd..
6-1-123 अवङ् स्फोटायनस्य ।
Youtube Playlist
221 2015-12-31 बहुव्रीहिसमासप्रकरणम्‌ – part II contd..
5-4-122 नित्यमसिच् प्रजामेधयोः। 5-4-124 धर्मादनिच् केवलात्‌। 5-4-132 धनुषश्च।
Youtube Playlist
222 2016-01-07 बहुव्रीहिसमासप्रकरणम्‌ – part II contd..
5-4-140 संख्यासुपूर्वस्य। 6-4-130 पादः पत्।
Youtube Playlist
223 2016-01-21 बहुव्रीहिसमासप्रकरणम्‌ – part II contd..
5-4-150 सुहृद्दुर्हृदौ मित्रामित्रयोः। 5-4-151 उरःप्रभृतिभ्यः कप्‌। 8-3-38 सोऽपदादौ।
Youtube Playlist
224 2016-01-31 बहुव्रीहिसमासप्रकरणम्‌ – part II contd..
अर्थान्नञ: । गण-सूत्रम् (in the उरःप्रभृतिगण: (ref. 5-4-151) of the गणपाठ:) । 8-3-39 इणः षः । 5-4-153 नद्यृतश्च । 7-4-13 केऽणः । 7-4-14 न कपि ।
Youtube Playlist
225 2016-02-24 बहुव्रीहिसमासप्रकरणम्‌ – part II contd…
5-4-154 शेषाद्विभाषा । 7-4-15 आपोऽन्यतरस्याम् ।
Youtube Playlist
226 2016-02-24 द्वन्द्वसमासप्रकरणम्‌
2-2-29 चार्थे द्वन्द्वः । 2-2-34 अल्पाच्तरम्‌ । 2-2-31 राजदन्तादिषु परम्‌ ।
Youtube Playlist
227 2016-04-04 द्वन्द्वसमासप्रकरणम्‌ contd…
2-2-32 द्वन्द्वे घि । 2-2-33 अजाद्यदन्तम्‌ । वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) लघ्वक्षरं पूर्वम्‌ । वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) अभ्यर्हितं च । वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) भ्रातुर्ज्यायस: । वार्तिकम् (under 2-2-34 अल्पाच्तरम्‌) सङ्ख्याया अल्पीयस्याः पूर्वनिपातो वक्तव्यः । 2-4-2 द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्‌ ।
Youtube Playlist
228 2016-05-14 द्वन्द्वसमासप्रकरणम्‌ contd…
2-4-6 जातिरप्राणिनाम्‌ । 2-4-9 येषां च विरोधः शाश्वतिकः । 2-4-13 विप्रतिषिद्धं चानधिकरणवाचि । 6-3-25 आनङ् ऋतो द्वन्द्वे । 6-3-26 देवताद्वन्द्वे च । 6-3-29 दिवो द्यावा । 6-3-30 दिवसश्च पृथिव्याम् । 6-3-47 द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । 6-3-48 त्रेस्त्रयः । 5-4-106 द्वन्द्वाच्चुदषहान्तात् समाहारे । न्याय: – द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते ।
Youtube Playlist
229 2016-05-14 एकशेषप्रकरणम्‌
1-2-67 पुमान् स्त्रिया । 1-2-69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । 1-2-70 पिता मात्रा । 6-3-109 पृषोदरादीनि यथोपदिष्टम् ।
Youtube Playlist
230 2016-05-14 पृषोदरादीनि
6-3-109 पृषोदरादीनि यथोपदिष्टम् ।
Youtube Playlist
231 2016-07-30 तद्धितप्रकरणम्‌
4-1-82 समर्थानां प्रथमाद्वा ।
Youtube Playlist
232 2016-11-25 तद्धितप्रकरणम्‌ contd…
4-1-83 प्राग्दीव्यतोऽण् । 4-1-92 तस्यापत्यम् । 6-4-146 ओर्गुणः ।
Youtube Playlist
233 2017-01-08 तद्धितप्रकरणम्‌ contd…
4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌ । 4-1-105 गर्गादिभ्यो यञ् ।
Youtube Playlist
234 2017-02-28 तद्धितप्रकरणम्‌ contd…
4-1-95 अत इञ् ।
Youtube Playlist
235 2017-04-27 तद्धितप्रकरणम्‌ contd…
4-1-96 बाह्वादिभ्यश्च ।
Youtube Playlist
236 2017-12-26 तद्धितप्रकरणम्‌ contd…
4-1-104 अनृष्यानन्तर्ये बिदादिभ्योऽञ् ।
Youtube Playlist
237 2018-02-09 तद्धितप्रकरणम्‌ contd…
4-1-112 शिवादिभ्योऽण् ।
Youtube Playlist
238 2018-07-06 तद्धितप्रकरणम्‌ contd…
4-1-114 ऋष्यन्धकवृष्णिकुरुभ्यश्च ।
Youtube Playlist
239 2019-02-12 तद्धितप्रकरणम्‌ contd…
4-1-115 मातुरुत्‌ संख्यासम्भद्रपूर्वायाः ।
Youtube Playlist
240 2019-04-17 तद्धितप्रकरणम्‌ contd…
4-1-85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः ।
Youtube Playlist
240 2019-05-15 तद्धितप्रकरणम्‌ contd…
4-1-86 उत्सादिभ्योऽञ् ।
Youtube Playlist
241 2020-03-19 तद्धितप्रकरणम्‌ contd…
4-1-120 स्त्रीभ्यो ढक् and 7-2-118 किति च ।
Youtube Playlist