Home » Documents » उदाहरणानि part III

उदाहरणानि part III

 

ओ३म्

———————————————————————————
Jan 14th 2012
———————————————————————————

The following table gives the forms for the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) लिँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु बभूव बभूवतुः बभूवुः
म०पु बभूविथ* बभूवथुः बभूव
उ०पु बभूव बभूविव* बभूविम*

 

*In these forms, 7-2-35 आर्धधातुकस्येड् वलादेः has been used.

The following table gives the forms for the धातुः √वृत् (वृतुँ वर्तने १. ८६२) लिँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु ववृते ववृताते ववृतिरे
म०पु ववृतिषे* ववृताथे ववृतिध्वे*
उ०पु ववृते ववृतिवहे* ववृतिमहे*

 

*In these forms, 7-2-35 आर्धधातुकस्येड् वलादेः has been used.

 

The following table gives the forms for the धातुः √बुध् (बुधँ अवगमने ४. ६८ ) लिँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु बुबुधे बुबुधाते बुबुधिरे
म०पु बुबुधिषे* बुबुधाथे बुबुधिध्वे*
उ०पु बुबुधे बुबुधिवहे* बुबुधिमहे*

*In these forms, 7-2-35 आर्धधातुकस्येड् वलादेः has been used.

The following table gives the forms for the धातुः √त्रस् (त्रसीँ उद्वेगे ४. ११) लिँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु तत्रास त्रेसतुः/तत्रसतुः त्रेसुः/तत्रसुः

 

The following table gives the forms for the धातुः √भू (भू सत्तायाम् १. १) लुँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु भविता भवितारौ भवितार:
म०पु भवितासि* भवितास्थ: भवितास्थ
उ०पु भवितास्मि भवितास्व: भवितास्म:

*7-4-50 तासस्त्योर्लोपः has been used here.

 

The following table gives the forms for the धातुः √लभ् (डुलभँष् प्राप्तौ १. ११३०) लुँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु लब्धा लब्धारौ लब्धार:
म०पु लब्धासे* लब्धासाथे लब्धाध्वे**
उ०पु लब्धाहे*** लब्धास्वहे लब्धास्महे

*7-4-50 तासस्त्योर्लोपः has been used here.
**8-2-25 धि च has been used here.
***7-4-52 ह एति has been used here.

 

The following table gives the forms for the धातुः √भू (भू सत्तायाम् १. १) लृँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु भविष्यति भविष्यत: भविष्यन्ति
म०पु भविष्यसि भविष्यथ: भविष्यथ
उ०पु भविष्यामि भविष्याव: भविष्याम:

 

The following table gives the forms for the धातुः √लभ् (डुलभँष् प्राप्तौ १. ११३०) लृँट्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु लप्स्यते लप्स्येते लप्स्यन्ते
म०पु लप्स्यसे लप्स्येथे लप्स्यध्वे
उ०पु लप्स्ये लप्स्यावहे लप्स्यामहे

 

The following table gives the forms for the धातुः √कृ (डुकृञ् करणे ८. १०) आशीर्लिँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्यया:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु क्रियात् क्रियास्ताम् क्रियासु:
म०पु क्रिया: क्रियास्तम् क्रियास्त
उ०पु क्रियासम् क्रियास्व क्रियास्म

 

The following table gives the forms for the धातुः √कृ (डुकृञ् करणे ८. १०) आशीर्लिँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्यया:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु कृषीष्ट कृषीयास्ताम् कृषीरन्
म०पु कृषीष्ठा: कृषीयास्थाम् कृषीढ्वम्*
उ०पु कृषीय कृषीवहि कृषीमहि

*8-3-78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ has been used here.

April 14th 2012

The following table gives the forms for the धातुः √भू (भू सत्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १) लुँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अभूत् अभूताम् अभूवन्*
म०पु अभू: अभूतम् अभूत
उ०पु अभूवम्* अभूव अभूम

 

*In these forms, 6-4-88 भुवो वुग्लुङ्लिटोः has been used.

The following table gives the forms for the धातुः √इ (इण् गतौ, अदादि-गणः, धातु-पाठः #२. ४०) लुँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अगात् अगाताम् अगुः*
म०पु अगाः अगातम् अगात
उ०पु अगाम् अगाव अगाम

3-4-109 सिजभ्यस्तविदिभ्यश्च, 3-4-110 आतः,  6-1-96 उस्यपदान्तात्‌।

The following table gives the forms for the धातुः √श्रु (श्रु श्रवणे, भ्वादि-गणः, धातु-पाठः #१. १०९२) लुँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अश्रौषीत् अश्रौष्टाम् अश्रौषुः
म०पु अश्रौषीः अश्रौष्टम् अश्रौष्ट
उ०पु अश्रौषम् अश्रौष्व अश्रौष्म

 

The following table gives the forms for the धातुः √पठ् (पठँ व्यक्तायां वाचि, भ्वादि-गणः, धातु-पाठः #१. ३८१) लुँङ्, कर्तरि प्रयोग:।

वृद्धि-पक्षे

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अपाठीत्  अपाठिष्टाम् अपाठिषुः
म०पु अपाठीः अपाठिष्टम् अपाठिष्ट
उ०पु अपाठिषम् अपाठिष्व अपाठिष्म

 

वृद्ध्यभावे

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अपठीत्  अपठिष्टाम् अपठिषुः
म०पु अपठीः अपठिष्टम् अपठिष्ट
उ०पु अपठिषम् अपठिष्व अपठिष्म

 

The following table gives the forms for the धातुः √गम् (गमॢ गतौ, भ्वादि-गणः, धातु-पाठः #१. ११३७) लुँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अगमत् अगमताम् अगमन्
म०पु अगमः अगमतम् अगमत
उ०पु अगमम् अगमाव अगमाम

 

The following table gives the forms for the धातुः √वच् (वचँ परिभाषणे, अदादि-गणः, धातु-पाठः #२. ५८) लुँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अवोचत् अवोचताम् अवोचन्
म०पु अवोचः अवोचतम् अवोचत
उ०पु अवोचम् अवोचाव अवोचाम

 

The following table gives the forms for the धातुः √भिद् (भिदिँर् विदारणे ७. २) लुँङ्, कर्तरि प्रयोग:, परस्मैपद-प्रत्ययाः।
अङ्-पक्षे।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अभिदत् अभिदताम् अभिदन्
म०पु अभिदः अभिदतम् अभिदत
उ०पु अभिदम् अभिदाव अभिदाम

सिँच्-पक्षे।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अभैत्सीत् अभैत्ताम्* अभैत्सुः
म०पु अभैत्सीः अभैत्तम्* अभैत्त*
उ०पु अभैत्सम् अभैत्स्व अभैत्स्म

8-2-26 झलो झलि applies here.

The following table gives the forms for the धातुः √दुह् (दुहँ प्रपूरणे २. ४) लुँङ्, कर्तरि प्रयोग:, आत्मनेपद-प्रत्ययाः।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अदुग्ध* / अधुक्षत अधुक्षाताम्** अधुक्षन्त**
म०पु अदुग्धाः* / अधुक्षथाः अधुक्षाथाम्** अधुग्ध्वम्* / अधुक्षध्वम्
उ०पु अधुक्षि** अदुह्वहि* / अधुक्षावहि अधुक्षामहि

*By 7-3-73 लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये “क्स” optionally takes the लुक् elision, when followed by a तङ् affix beginning with a dental.
** In these forms 7-3-72 क्सस्याचि applies.

The following table gives the forms for the धातुः √पद् (पदँ गतौ ४. ६५) लुँङ्, कर्तरि प्रयोग: (आत्मनेपद-प्रत्ययाः by 1-3-12)

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अपादि* अपत्साताम् अपत्सत
म०पु अपत्थाः** अपत्साथाम् अपद्ध्वम्***
उ०पु अपत्सि अपत्स्वहि अपत्स्महि

*By 3-1-60 चिण् ते पदः, when the term “त” (आत्मनेपदप्रथमपुरुषैकवचनम्) follows, there is a substitution of “चिण्” in place of “च्लि” and by 6-4-104 चिणो लुक् the term “त” takes the लुक् elision.

** 8-2-26 झलो झलि applies here.

*** 8-2-25 धि च applies here.

The following table gives the forms for the धातुः √भू (भू सत्तायाम् १. १) लृँङ्, कर्तरि प्रयोग:।

एकवचनम् द्विवचनम् बहुवचनम्
प्र०पु अभविष्यत् अभविष्यताम् अभविष्यन्
म०पु अभविष्यः अभविष्यतम् अभविष्यत
उ०पु अभविष्यम् अभविष्याव अभविष्याम

 


Leave a comment

Your email address will not be published.

Recent Posts

March 2024
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics