Home » Uncategorized (Page 2)

Category Archives: Uncategorized

यस्मै mDs

Today we will look at the form यस्मै mDs from हितोपदेश: 2-53

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥ २-५३ ॥

Translation – Is there anything by nature charming or not charming? That alone which is pleasing unto whom may be charming to him.

यस्मै is पुंलिङ्गे चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘यद्’।

‘यद्’ (‘who’) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-33 रुच्यर्थानां प्रीयमाणः – When the verbal root √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) or any of its synonyms is employed, that कारकम् (participant in the action) who is being pleased gets the designation सम्‍प्रदानम् (recipient.)

See question 1.

(1) यद् + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.
Note: As per 1-4-104 विभक्तिश्च the affix ‘ङे’ has the designation विभक्ति:। This allows 7-2-102 to apply in the next step.

(2) य अ + ङे । By 7-2-102 त्यदादीनामः – The ending letter of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘द्’ of the अङ्गम् ‘यद्’ is replaced by ‘अ’।

(3) य + ङे । By 6-1-97 अतो गुणे।

(4) यस्मै । By 7-1-14 सर्वनाम्न: स्मै – Following a pronoun ending in the letter ‘अ’, the affix ‘ङे’ is replaced by ‘स्मै’ ।

Questions:

1. In the present example ‘यद्’ (‘who’) would get which designation (instead of सम्‍प्रदानम्) in the absence of the सूत्रम् 1-4-33 रुच्यर्थानां प्रीयमाणः?

2. Commenting on the सूत्रम् 1-4-33 रुच्यर्थानां प्रीयमाणः the सिद्धान्तकौमुदी says – प्रीयमाण: किम्? देवदत्ताय रोचते मोदक: पथि। Please explain.

3. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – यद्यपि रुचिर्दीप्तावपि पठ्यते तथापीह दीप्तिर्न विवक्षिता। Please explain.

4. Which वार्तिकम् justifies the use of the third case affix in the form स्वभावेन used in the verses?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘भाव’ (used as part of the compound स्वभावेन)?

6. How would you say this in Sanskrit?
“I like those people who like me.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in the form रोचते?

स्वान् mAp

Today we will look at the form स्वान् mAp from the सिद्धान्त-कौमुदी।

शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् ।
आशयच्चामृतं देवान् वेदमध्यापयद्विधिम् ।
आसयत्सलिले पृथ्वीं य: स मे श्रीहरिर्गति: ॥

तत्त्वबोधिनी
शत्रवः स्वर्गमगच्छन्, तान् श्रीहरिः स्वर्गमगमयदिति – गमेरण्यन्तावस्थायां शत्रवः कर्तारस्ते ण्यन्तावस्थायां कर्म अभवन्।
वेदार्थमिति । स्वे = स्वकीया वेदार्थमविदुः, तान् श्रीहरिर्वेदार्थमवेदयत्। तथा देवा अमृतम् आश्नन्, तानाशयत्। विधिः वेदमध्यैत, तं ब्रह्माणं वेदमध्यापयत् – अपाठयत्। सलिले पृथ्वी आस्त, तां यो हरिरासयत्स्थापयति स्म स हरिर्मे गतिरित्यन्वयः।

Translation – That Lord Viṣṇu is my goal who i) made (even) enemies go to heaven, ii) made his own (devotees) understand the meaning of the Vedas, iii) made the gods consume nectar, iv) made Lord Brahma study the Veda and v) made the Earth sit on water.

स्वान् is पुंलिङ्गे द्वितीया-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् ‘स्व’।

‘स्व’ gets the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ – A कर्ता (agent) of a non-causal verbal root becomes the कर्म (object) of the causal verbal root provided the verbal root either –
(i) denotes either गति: (movement) or बुद्धि: (perception) or प्रत्यवसानम् (consuming) or
(ii) has शब्द: (sound) as its object or
(iii) has no object at all.

Note: As per the सूत्रम् 1-4-55 तत्प्रयोजको हेतुश्च we know that श्रीहरिः is the हेतु: (cause) in the sentence श्रीहरिः स्वान् वेदार्थमवेदयत्। On removing the हेतु: we get the non-causative form of the sentence as स्वे वेदार्थमविदुः । स्वे is प्रथमा-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् ‘स्व’। Hence ‘स्व’ is the अणौ कर्ता (agent of the non-causal verbal root √विद् (विदँ ज्ञाने २. ५९). This अणौ कर्ता becomes the कर्म (object) णौ (of the causal form of the verbal root √विद्) since the conditions for applying the सूत्रम् 1-4-52 are satisfied here.

(1) स्व + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘स्व’ has the कर्म-सञ्ज्ञा by 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.

(2) स्व + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(3) स्वास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When a अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(4) स्वान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Questions:

1. In which other words (besides in स्वान्) in the verse does the सूत्रम् 1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ find application?

2. Which सूत्रम् justifies the use of the affix लँट् in the form स्थापयति in the commentary?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘अवस्था’ (used in the compounds ण्यन्तावस्थायाम् and अण्यन्तावस्थायाम् in the commentary)?

4. How would you say this in Sanskrit?
“Śrī Kṛṣṇa imparted the meaning of the Upaniṣads to Arjuna.” Paraphrase to “Śrī Kṛṣṇa made Arjuna understand the meaning of the Upaniṣads.”

5. How would you say this in Sanskrit?
“The sage Viśwāmitra sent Triśaṅku to heaven.” Paraphrase to “The sage Viśwāmitra made Triśaṅku go to heaven.”

6. How would you say this in Sanskrit?
“Pūtanā fed poison to Śrī Kṛṣṇa.”

Easy questions:

1. In the verses, can you spot two other words (besides स्वान्) in which the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि has been used?

2. Which सूत्रम् prescribes the वृद्धि: substitution in आशयत् and आसयत्?

तटम् nNs

Today we will look at the form तटम् nNs from the commentary on वैराग्यशतकम् verse 98.

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

टीका –
गङ्गेति । गङ्गायाः सुरनद्याः, तीरे कूले । ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम् । हिमगिरेः शीतनगस्य शिलायाः पाषाणस्योपरि बद्धं पद्मासनं येन तस्य । किंच ब्रह्मणो ध्यानमुपासनम्, तस्याभ्यसनमभ्यासः, तस्य विधिर्विधानं तेन । ‘विधिर्विधाने दैवेऽपि’ इत्यमरः । योगनिद्रां गतस्य प्राप्तस्य योगिनो मम तैः सुदिवसैः पुण्यदिनैः, भाव्यं किम्यत्र ते जरठहरिणा वृद्धकुरङ्गाः, निर्विशङ्का निर्भीकाः सन्तः, स्वाङ्गं स्वशरीरम्, मदीयेऽङ्गे शरीरे, कण्डूयन्ते । तैर्भाव्यमित्यभिप्रायः । एवं च ग्रामनिवासं त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतः सन्नहं निर्विशङ्कैः जरठहरिणैः साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्रायः । मन्दाक्रान्तावृत्तम् ॥

Translation – Can those blessed days be (in store) for me, when the fearless old stags rub their bodies against mine while I, having fixed myself in the Padmāsana posture on a slab in the Himalayas on the bank of the Ganges, attain yogic sleep by constantly meditating on the Supreme Reality?

Note: This verse has also been previously posted in the following post – कण्डूयन्ते-3ap-लँट्

The form तटम् is derived from the पुंलिङ्ग/स्त्रीलिङ्ग/नपुंसकलिङ्ग-प्रातिपदिकम् ‘तट’। The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्।

(1) तट + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) तट + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(3) तटम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थमात्र इत्यस्योदाहरणम्। अनियतलिङ्गास्तु लिङ्गमात्राधिक्यस्य। Please explain.

2. In the quotation – ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु‘ – from the अमर-कोष: given in the commentary, what does त्रिषु mean?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘अभ्यसन’? Which one is used to form the प्रातिपदिकम् ‘अभ्यास’? Which one is used to form the प्रातिपदिकम् ‘विधि’?

4. In the form गतस्य (used in the verse) the affix ‘क्त’ has been used –
(i) कर्तरि
(ii) कर्मणि
(iii) भावे
(iv) None of the above

5. How would you say this in Sanskrit?
“Śrī Kṛṣṇa sported with the gopīs on the bank of the Yamunā.”

6. How would you say this in Sanskrit?
“There are many beautiful trees on the bank of this river.”

Easy questions:

1. Which सूत्रम् prescribes the augment याट् in the form गङ्गायाः used in the commentary?

2. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the commentary?

उच्चैः ind

Today we will look at the form उच्चैः ind from चाणक्य-नीतिः।

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

Translation – Excellence is attained through good qualities and not by (the mere fact of) occupying a high seat. Can a crow – even though stationed on the pinnacle of a palace – act like Garuḍa (the king of birds)?

Note: This verse has also been previously posted in the following post – गरुडायते-3as-लँट्

The form उच्चैः is derived from the प्रातिपदिकम् ‘उच्चैस्’।

Since ‘उच्चैस्’ is listed in the स्वरादि-गण:, it gets the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम् – The class of terms beginning with ‘स्वर्’ (heaven) and the particles (निपाताः) are assigned the name अव्ययम् (indeclinable). Since ‘उच्चैस्’ is an अव्ययम्, it only takes the default first case affix ‘सुँ’।

(1) उच्चैस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote (i) only the meaning of the प्रातिपदिकम् (nominal stem) or (ii) only the additional sense of gender or (iii) only the additional sense of measure or (iv) only number.

(2) उच्चैस् । By 2-4-82 अव्ययादाप्सुपः, the feminine affix आप् and the सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision. Now ‘उच्चैस्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(3) उच्चैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः। See question 2.

Questions:

1. Where has the प्रातिपदिकम् ‘उच्चैस्’ been used in Chapter One of the गीता?

2. Commenting on the final form उच्चैः, the तत्त्वबोधिनी says – पदत्वादिह रुत्वविसर्गौ भवत:। Please explain.

3. Commenting on the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा (used in step 1) the सिद्धान्तकौमुदी says – मात्रशब्दस्य प्रत्येकं योग:। Please explain.

4. The वृत्ति: of the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा in the सिद्धान्तकौमुदी says – प्रातिपदिकार्थमात्रे लिङ्गमात्राद्याधिक्‍ये संख्‍यामात्रे च प्रथमा स्‍यात् । Commenting on the use of the term आधिक्‍ये the तत्त्वबोधिनी says – यद्यपि लिङ्गमात्रे परिमाणमात्रे इत्येवाक्षरार्थस्तथापि प्रातिपदिकार्थं विना लिङ्गादिप्रतीतेरसम्भवादिति तदाधिक्य इत्युक्तम्। Please explain.

5. Where has the सूत्रम् 6-3-122 उपसर्गस्य घञ्यमनुष्ये बहुलम् been used in the verses?

6. In which sense is the affix ल्युट् used to form the प्रातिपदिकम् ‘आसन’?
(i) कर्तरि
(ii) कर्मणि
(iii) करणे
(iv) अधिकरणे

7. How would you say this in Sanskrit?
“The teacher should sit on a high seat, but not the student.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verse?

गृहवर्जम् ind

Today we will look at the form गृहवर्जम् ind from रघुवंशम् 15.98.

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ १५-९७ ॥
उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद्गृहवर्जमयोध्यया ॥ १५-९८ ॥

मल्लिनाथ-टीका
इति । उदगिति च ।। युग्मम् । स्थिरधीः स रामः । रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा । सूक्तैः समीचीनवचनैः सतां जनिता अश्रुलवा अश्रुलेशा येन तं लवं लवाख्यं पुत्रम् । ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः । शरावत्यां पुर्याम् । ‘6-3-120 शरादीनां च’ इति शरकुशशब्दयोर्दीर्घः । निवेश्यसानुजोऽग्निपुरःसरः सन् । पत्यौ भर्तरि वात्सल्यादनुरागात् । गृहान् वर्जयित्वा गृहवर्जम् । ‘3-4-53 द्वितीयायां च’ इति णमुल् । अयं क्वचिदपरीप्सायामपीष्यते ‘6-1-158 अनुदात्तं पदमेकवर्जम्‌’ इत्येकाचः शेषतया व्याख्यातत्वात् । परीप्सा त्वरा । अयोध्ययान्वितोऽनुगत उदक्प्रतस्थे ।। ९७-९८ ।।

Translation – Having established Kuśa – who was like a goad unto the elephants in the form of enemies – in Kuśāvatī, and Lava – who by his good words brought tears to the eyes of the good – in Śarāvatī, he (Śrī Rāma) – who was of firm intellect – placed the fire in front and set out towards the north along with his younger brothers. He was followed by (all the people of) Ayodhya abandoning their homes out of love for their master.

The प्रातिपदिकम् ‘वर्जम्’ is derived from a causative form of the verbal root √वृज् (वृजीँ वर्जने १०. ३४४).

(1) वृज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) वृज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) वर्ज् + इ । By 7-3-86 पुगन्तलघूपधस्य च -When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes गुण-आदेशः in the following two cases:
i) The अङ्गम् ends in a ‘पुक्’-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।
As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.

= वर्जि । ‘वर्जि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

The (compound) प्रातिपदिकम् ‘गृहवर्जम्’ is derived as follows:

(4) गृह + शस् + वर्जि + णमुँल् । By 3-4-53 द्वितीयायां च – To express haste, the affix ‘णमुँल्’ may be used following a verbal root when in conjunction with a पदम् which ends in the accusative case. Note: Here परीप्सा means त्वरा (haste.)

Note: The पदमञ्जरी commentary says – परीप्सायामिति प्रायिकम् meaning that the condition परीप्सायाम् (to express haste) is not strictly required to use the सूत्रम् 3-4-53. This is inferred from the fact that पाणिनि: himself has used 3-4-53 in deriving the word एकवर्जम् (in the सूत्रम् 6-1-158 अनुदात्तं पदमेकवर्जम्) even though ‘haste’ is not apparent. Similarly here in the word गृहवर्जम् 3-4-53 has been used even though the condition of परीप्सायाम् is not strictly satisfied.

(5) गृह + शस् + वर्जि + अम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

(6) गृह शस् + वर्ज् + अम् । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

= गृह शस् + वर्जम् ।

In the सूत्रम् 3-4-53 द्वितीयायां च, the term द्वितीयायाम् ends in the seventh (locative) case. Hence ‘गृह शस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

Compounding between ‘गृह शस्’ and ‘वर्जम्’ would have been compulsory as per 2-2-19 उपपदमतिङ् (with the permission of 2-2-20 अमैवाव्ययेन), but it is made optional by the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ – The उपपदानि (ref. 3-1-92) mentioned in 3-4-47 उपदंशस्तृतीयायाम् etc (up to 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु) compound optionally with a अव्ययम् provided the अव्ययम् ends in the affix ‘अम्’।

समास-पक्षे – In the case where compounding is done –

We form a compound between ‘गृह शस्’ (which is the उपपदम्) and ‘वर्जम्’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘गृह शस्’) invariably compounds with a syntactically related term (in this case ‘वर्जम्’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘गृह शस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘गृह शस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।

‘गृह शस् + वर्जम्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(7) गृह + वर्जम् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= गृहवर्जम् ।

‘गृहवर्जम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a ‘कृत्’ affix ending in the letter ‘म्’ or एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) is designated as an indeclinable.

समासाभाव-पक्षे – In the case where the compounding is not done –

(7) गृह + अस् + वर्जम् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of ‘शस्’ from getting the इत्-सञ्ज्ञा।

(8) गृहास् + वर्जम् । By 6-1-102 प्रथमयोः पूर्वसवर्णः

(9) गृहान् वर्जम् । By 6-1-103 तस्माच्छसो नः पुंसि

Thus there are two optional forms गृहवर्जम् or गृहान् वर्जम्।

Questions:

1. Where has 3-4-53 द्वितीयायां च (used in step 4) been used in Chapter Two of the गीता?

2. Commenting on the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ (used after step 6) the काशिका says – उभयत्रविभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथा “3-4-47 उपदंशस्तृतीयायाम्” इति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा “3-4-59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ” इति। Please explain.

3. The वृत्ति: of the सूत्रम् 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ in the सिद्धान्त-कौमुदी says – “3-4-47 उपदंशस्तृतीयायाम्” इत्यादीन्युपपदान्यमन्तेनाव्ययेन सह वा समस्यन्ते । Commenting on the word अमन्तेन used in the वृत्ति: the तत्त्वबोधिनी says – अमेत्यनुवर्तत इत्याह – अमन्तेनेति। तेनेह न – पर्याप्तो भोक्तुम्। ‘पर्याप्तिवचनेषु -’ इति तुमुन्। Please explain.

4. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

5. How would you say this in Sanskrit?
“Śrī Hanumān burnt entire Laṅkā excepting Sītā.”

Advanced question:

1. The अनुवृत्ति: of नलोप: runs from the सूत्रम् 6-4-23 श्नान्नलोपः down to 6-4-33 भञ्जेश्च चिणि। In this section can you find a सूत्रम् which prescribes the elision of the letter ‘न्’ in the प्रातिपदिकम् ‘अनुराग’ (used in अनुरागात् in the commentary)?

Easy questions:

1. Where has the सूत्रम् 7-3-118 औत्‌ been used in the commentary?

2. Which सूत्रम् prescribes the use of a आत्मनेपदम् affix in प्रतस्थे?

स्थायं स्थायम्

Today we will look at the form स्थायं स्थायम् ind from भट्टिकाव्यम् 5.51.

स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित् । वीक्षमाणो मृगं रामश्चित्रवृत्तिं विसिष्मिये ।। ५-५१ ।।

Translation – Watching a deer of amusing movements going after stopping repeatedly in some place and stopping after walking repeatedly in some place, Śrī Rāma was amazed.

स्थायम् is derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

(1) स्था + णमुँल् । By 3-4-22 आभीक्ष्ण्ये णमुल् च – To denote repetition of action, the affix ‘णमुँल्’ or ‘क्‍त्‍वा’ may be used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same. Note: The अनुवृत्ति: of the entire prior सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले comes down in to this सूत्रम् 3-4-22.
Note: The common agent of the actions स्थायम् (after stopping) and यान्तम् (going) is मृगम् (deer.) The earlier of the two actions is the action ‘stopping’ which is denoted by √स्था and hence √स्था takes the affix ‘णमुँल्’।

(2) स्था + अम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-7 चुटू and 1-3-9 तस्य लोपः

(3) स्था युक् + अम् । By 7-3-33 आतो युक् चिण्कृतोः – A अङ्गम् ending in the letter ‘आ’ takes the augment युक् when followed by the affix चिण् or a कृत् affix which is either ञित् (has the letter ‘ञ्’ as a इत्) or णित् (has the letter ‘ण्’ as a इत्)। 1-1-46 आद्यन्तौ टकितौ places the augment युक् at the end of the अङ्गम्।

(4) स्था य् + अम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘उ’ in ‘युक्’ is उच्चारणार्थ: (for pronunciation only.)

= स्थायम् । ‘स्थायम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a ‘कृत्’ affix or a ‘तद्धित’ affix and so also compounds get the name प्रातिपदिकम्।
‘स्थायम्’ also gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a ‘कृत्’ affix ending in the letter ‘म्’ or एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) is designated as an indeclinable.

(5) स्थायम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) स्थायम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

(7) स्थायम् स्थायम् । By 8-1-4 नित्यवीप्सयोः – To express repetition of action or pervasion of a thing by a property or action, a पदम् (ref. 1-4-14) is duplicated.
Note: The affix ‘णमुँल्’ or ‘क्‍त्‍वा’ is capable of expressing repetition of action only after duplication (by 8-1-4).

(8) स्थायं स्थायम् । By 8-3-23 मोऽनुस्वारः

Questions:

1. Where has 8-1-4 नित्यवीप्सयोः (used in step 7) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 7-3-33 आतो युक् चिण्कृतोः (used in step 3) the तत्त्वबोधिनी says – ञ्णितीति किम्? पानीयम्। Please explain.

3. What would have been the final form in this example if the affix ‘क्‍त्‍वा’ were to be used (instead of ‘णमुँल्’)?

4. Which सूत्रम् prescribes the augment ‘मुँक्’ in वीक्षमाण:?

5. How would you say this in Sanskrit?
“After repeatedly reading the Gītā a person becomes purified.” Use the निष्ठा affix ‘क्त’ with the verbal root √पू (पूङ् पवने १. ११२१) to form a प्रातिपदिकम् meaning ‘purified.’

Advanced questions:

1. What are the two alternate forms for क्रान्त्वा? You will need to use the following सूत्रम् (which we have not studied) –
6-4-18 क्रमश्च क्त्वि – When followed by the affix ‘क्त्वा’ which begins with a letter of the ‘झल्’-प्रत्याहार:, the penultimate letter (the vowel ‘अ’) of a base (अङ्गम्) consisting of the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) is optionally elongated.

Easy questions:

1. From which verbal root is विसिष्मिये derived?

2. Where has the सूत्रम् 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः been used in the verses?

दु:सन्धानः mNs

Today we will look at the form दु:सन्धानः mNs from पञ्चतन्त्रम् verse 2.38

मृद्घट इव सुखभेद्यो दु:सन्धानश्च दुर्जनो भवति ।
सुजनस्तु कनकघट इव दुर्भेद: सुकरसन्धिश्च ।। २-३८ ।।

Translation by Prof. Kale – Like a jar of earth a wicked man is broken off (estranged, made an enemy) easily and reunited (won over) with difficulty; but a good man, like a jar of gold, is difficult to be broken off and easy to be reunited (won over.)

दु:खेन सन्धीयत इति दु:सन्धान: ।

‘दु:सन्धान’ is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) – preceded by the उपसर्ग: ‘सम्’ – in composition with ‘दुर्/दुस्’।

(1) दुर्/दुस् सम् धा + युच् । By 3-3-128 आतो युच् – The affix युच् is used following a verbal root ending (ref. 1-1-72 येन विधिस्तदन्तस्य) in ‘आ’ when in composition with either ‘ईषत्’ or ‘दुर्’/’दुस्’ or ‘सु’ used in the sense of ‘difficulty’ or ‘ease.’
Note: The term ईषद्दुःसुषु (which comes as अनुवृत्ति: in to 3-3-128 from 3-3-126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल्) ends in the seventh (locative) case. Hence ‘दुर्/दुस्’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌

See question 1.

(2) दुर्/दुस् सम् धा + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दुर्/दुस् सम् धा + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) दुर्/दुस् सम् धान । By 6-1-101 अकः सवर्णे दीर्घः

Now we form the compound between ‘दुर्/दुस्’ (which is the उपपदम्) and ‘सम् धान’ using the सूत्रम् 2-2-19 उपपदमतिङ्। Note: Here ‘दुर्/दुस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। In the compound, ‘दुर्/दुस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌।

‘दुर्/दुस् सम् धान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

(5) दुर् + सम् धान । By 8-2-66 ससजुषो रुः। अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(6) दु: + सम् धान । By 8-3-15 खरवसानयोर्विसर्जनीयः

(7) दुः + सं धान । By 8-3-23 मोऽनुस्वारः

(8) दुः/दुस् + सं धान । By 8-3-36 वा शरि।

(9) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान । By 8-4-59 वा पदान्तस्य

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्

(10) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) दुःसन्धान/दुस्सन्धान/दुःसंधान/दुस्संधान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(12) दुःसन्धान:/दुस्सन्धान:/दुःसंधान:/दुस्संधान: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. The affix युच् prescribed by the सूत्रम् 3-3-128 आतो युच् (used in step 1) is an exception (अपवाद:) to which affix?

2. Can you recall another सूत्रम् (besides 3-3-128 आतो युच्) by which पाणिनि: prescribes the affix युच्?

3. Commenting on the सुत्रम् 3-3-128 आतो युच् (used in step 1) the काशिका says – ईषदादयोऽनुवर्तन्ते। कर्तृकर्मणोरिति न स्वर्यते। Please explain.

4. Which सूत्रम् prescribes the affix खल् used in ‘दुर्भेद’ and ‘सुकर’?

5. How would you say this in Sanskrit?
“It is difficult for me to understand the meaning of this sentence.” Paraphrase to – “The meaning of this sentence is difficult to be understood by me.” Use the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) for ‘to understand.’

6. How would you say this in Sanskrit?
“Poison is easy to be drunk by (Lord) Śiva, but difficult to be drunk by others.”

Easy questions:

1. Which सञ्ज्ञा (designation) does the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) have?
(i) ‘टि’ (ii) ‘भ’ (iii) ‘घु’ (iv) ‘घि’

2. Can you spot the affix शप् in the verses?

संक्रमितुम् ind

Today we will look at the form संक्रमितुम् ind from रघुवंशम् 5.10.

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ 5-10 ॥

मल्लिनाथ-टीका
अपीति ।। किंच, त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा । विद्यामुपदिश्येत्यर्थः । गृहाय गृहस्थाश्रमं प्रवेष्टुम् । ‘क्रियार्थोपपद -‘ (पा. २-३-१४) इत्यादिना चतुर्थी । अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वानप्रस्थ-यतीनामुपकारे क्षमं शक्तम् । ‘क्षमं शक्ते हिते त्रिषु’ इत्यमरः । द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः । ‘कालसमयवेलासु तुमुन्’ (पा. 3-3-164) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः (३-७७)- ‘यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमा: ।।’ इति ।। १० ।।

Translation – Has not the great sage graciously given you permission to enter on the life of a householder, seeing that you have been properly instructed? For surely it is now time for you to enter upon the second stage of life which enables one to render service to all (10).

The प्रातिपदिकम् ‘संक्रमितुम्’ is derived from the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) along with the उपसर्गः ‘सम्’। The उकारः at the end of “क्रमुँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) सम् क्रम् + तुमुँन् । By 3-3-167 कालसमयवेलासु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with a word which denotes काल: (‘time.’)
Notes: The mention of only three synonyms (काल:, समय: and वेला) – rather than all – should be treated as illustrative only. This implies that other synonyms (such अवसर:) of काल: also qualify as उपपदम्।

(2) सम् क्रम् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) सम् क्रम् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(4) सम् क्रम् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सं क्रम् + इ तुम् । । By 8-3-23 मोऽनुस्वारः

(6) सङ्क्रमितुम्/संक्रमितुम् । By 8-4-59 वा पदान्तस्य

‘संक्रमितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘संक्रमितुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(7) संक्रमितुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) संक्रमितुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) been used in the first ten verses of Chapter One of the गीता?

2. Can you recall three सूत्राणि (which we have studied) in which पाणिनि: specifically mentions the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)?

3. Commenting on the सूत्रम् 3-3-167 कालसमयवेलासु तुमुन् the सिद्धान्त्कौमुदी says – पर्यायोपादानमर्थोपलक्षणार्थम्। Please explain.

4. Commenting further on the same सूत्रम् the सिद्धान्त्कौमुदी says – प्रैषादिग्रहणमिहानुवर्तते। तेनेह न। भूतानि काल: पचतीति वार्ता। Please explain.

5. How would you say this in Sanskrit?
“It’s time to wake up!” Paraphrase to “This is the time to wake up.” Use the verbal root √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८) with the उपसर्ग: ‘प्र’ for ‘to wake up.’

6. How would you say this in Sanskrit?
“This is not the time to cry.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form गृहाय?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the commentary?

उपेयुषी nAd

Today we will look at the form उपेयुषी nAd from माघकाव्यम् (शिशुपालवधम्) 1.24.

निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ।। 1-24 ।।

मल्लिनाथ-टीका
निदाघमुष्णं धाम किरणो यस्य तं तथोक्तम् । “निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि” इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनिमभिलक्ष्य । “अभिरभागे” इति लक्षणे कर्मप्रवचनीयसंज्ञा “कर्मप्रवचनीययुक्ते द्वितीया” । मुदा विकासमुपेयुषी उपगते । क्वसुप्रत्ययान्तो निपातः । अत एवाधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते । “इकोऽचि विभक्तौ” इति नुमागमः । विलोचने बिभ्रत् । “नाभ्यस्ताच्छतुः” इति नुमभावः । हरिः पुण्डरीकाक्ष इत्येवं स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्ष्णां पुण्डरीकसाधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञोऽभूदित्यर्थः । बिभ्रत्स्फुटोऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन संकरः ।।

Translation – Bearing two splendid eyes which had reached dilation with joy observing the sage (Nārada) – who was very brilliant like the Sun (the one with warm rays) – Śrī Kṛṣṇa become evident as Puṇḍarīkākṣa (one who has lotus-like eyes.) (24).

The प्रातिपदिकम् ‘उपेयिवस्’ is derived from the verbal root √इ (इण् गतौ #२. ४०) preceded by the उपसर्गः ‘उप’।

(1) उप इ + लिँट् । By 3-2-105 छन्दसि लिट्

(2) उप इ + क्वसुँ । By 3-2-107 क्वसुश्च– The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106 लिटः कानज्वा.) As per 1-4-99 लः परस्मैपदम्, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

Note: As per the special सूत्रम् 3-2-109 उपेयिवाननाश्वाननूचानश्च the three ready made forms उपेयिवान्, अनाश्वान् and अनूचान: are allowed to be used in classical language (भाषायम्)।

(3) उप इ + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops the गुणादेश: (in place of ‘इ’) which may have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(4) उप इ इ + वस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(5) उप ई इ + वस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)। See question 2.

(6) उप ई इ + इट् वस् । The augment ‘इट्’ is applied here on the basis of the fact that पाणिनि: has given the ready made form ‘उपेयिवान्’ (in the सूत्रम् 3-2-109 उपेयिवाननाश्वाननूचानश्च) which contains the augment ‘इट्’। Note: In the absence of this special permission, the augment ‘इट्’ would have been prevented here by the नियम-सूत्रम् 7-2-67 वस्वेकाजाद्घसाम्

(7) उप ई इ + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) उप ई य् + इवस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).

(9) उपेयिवस् । By 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः

‘उपेयिवस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा here is नपुंसकलिङ्गे द्वितीया-द्विवचनम्

(9) उपेयिवस् + औट् । By 4-1-2 स्वौजसमौट्छष्टा…

(10) उपेयिवस् + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।

(11) उपेयिवस् + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘उपेयिवस्’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।

(12) उपेय् उ अ स् + ई । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the ‘वसुँ’ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्। Simultaneously, the इट्-आगमः which came in because the affix ‘वसुँ’ was वलादिः goes away since we do not have a वलादि-प्रत्ययः after सम्प्रसारणम्। Recall the न्यायः ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’ (when a cause is gone, its effect is also gone.)

(13) उपेय् उ स् + ई । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(14) उपेयुषी । By 8-3-59 आदेशप्रत्यययोः, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √इ (इण् गतौ #२. ४०) been used along with the उपसर्गः ‘उप’ in the first five verses of Chapter Twelve of the गीता?

2. Why don’t we apply 6-1-101 अकः सवर्णे दीर्घः after step 5? The तत्त्वबोधिनी gives the answer as ‘दीर्घ इणः किति’ इत्यभ्यासस्य दीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव:।

3. Can you spot the affix ‘क’ in the verses?

4. In which word in the verses has the सूत्रम् 7-1-78 नाभ्यस्ताच्छतुः been used?

5. Can you spot a word in the commentary in which the affix ‘सिँच्’ has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Having left his own brother, Vibhīṣaṇa approached Śrī Rāma.” Use the अव्ययम् ‘त्यक्त्वा’ for ‘having left.’

Easy questions:

1. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the commentary?

2. Why doesn’t 6-1-77 इको यणचि apply between उपेयुषी + उपगते in the commentary?

ध्येयम् nNs

Today we will look at the form ध्येयम् nNs from मोहमुद्गर-स्तोत्रम् (भज गोविन्दम्।)

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् । नेयं सज्जनसंगे चित्तं देयं दीनजनाय च वित्तम् ॥

Translation – “The Bhagavad Gīta and the thousand Names (of Lord Viṣṇu) ought (always) to be chanted; the form of Lord Viṣṇu (the consort of Śrī) ought to be constantly contemplated on; the mind ought to be directed to the company of the saints; and wealth ought to be donated to the destitute.

“ध्येय” is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √ध्यै (ध्यै चिन्तायाम्, भ्वादि-गणः, धातु-पाठः #१. १०५६)

(1) ध्या + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel.
Note: By 6-1-45 आदेच उपदेशेऽशिति, the ending एच् letter of a धातु: in the धातु-पाठ: is replaced by a आकार:, but not in the context where a शकार: which is a इत् follows.
Since there is going to be no शित् (शकार: as a इत्) following, the धातु: “ध्यै” becomes “ध्या”।

(2) ध्या + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः
Note: “य” gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(3) ध्यी + य । By 6-4-65 ईद्यति – When the affix यत् follows, the ending आकारः of the अङ्गम् is replaced by a ईकारः।

(4) ध्ये + य । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

“ध्येय” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

The विवक्षा is नपुंसकलिङ्गे, प्रथमा-एकवचनम्

(5) ध्येय + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) ध्येय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of “अम्” from getting the इत्-सञ्ज्ञा।

(7) ध्येयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 6-4-65 ईद्यति (used in step 3) been used for the first time in the गीता?

2. Commenting on the सूत्रम् 6-4-65 ईद्यति, the पदमञ्जरी (which is a scholarly commentary on the काशिका) says दीर्घविधानमुत्तरार्थम्। Please explain.

3. In which of the following forms has the सूत्रम् 6-4-65 ईद्यति not been used –
i) गेयम् ii) नेयम् iii) देयम् iv) none of the above.

4. Where else (besides in ध्येयम्) has the सूत्रम् 6-1-45 आदेच उपदेशेऽशिति been used in the verse?

5. How would you say this in Sanskrit?
“The objects of sense ought not to be pondered over.” Use the masculine (compound) प्रातिपदिकम् “इन्द्रियार्थ” for “object of sense.”

6. How would you say this in Sanskrit?
“We ought not to sing vulgar songs.” Paraphrase to passive. Use the adjective प्रातिपदिकम् “ग्राम्य” for “vulgar.”

Easy Questions:

1. The सूत्रम् 7-1-24 अतोऽम् (used in step six) belongs to which अधिकारः?
i) धातोः ii) भस्य iii) अङ्गस्य iv) संहितायाम्

2. The सूत्रम् 6-1-107 अमि पूर्वः belongs to which अधिकारः?
i) अङ्गस्य ii) संहितायाम् iii) एकः पूर्वपरयोः iv) कृत्याः

Recent Posts

April 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics