Home » SB » पौराणिकाः mNp

पौराणिकाः mNp

Today we will look at the form पौराणिकाः mNp from श्रीमद्भागवतम् 12.7.5.

त्रय्यारुणिः कश्यपश्च सावर्णिरकृतव्रणः । वैशम्पायनहारीतौ षड्वै पौराणिका इमे ॥ १२-७-५ ॥

श्रीधर-स्वामि-टीका
No commentary on this verse.

Gita Press translation – Trayyāruṇi, Kaśyapa, Sāvarṇi, Akṛtavraṇa, Vaiśampāyana and Hārīta – these, as a matter of fact, are the six teachers of the Purāṇas.(5)

The प्रातिपदिकम् ‘पौराणिक’ used in the verse is derived as follows –
पुराणान्यधीते वेद वा = पौराणिकः – a person who studies or knows the Purāṇas

In the verse the विवक्षा is प्रथमा-बहुवचनम्। Hence the form is पौराणिकाः।

(1) पुराण शस् + ठक् । By वार्तिकम् (under the सूत्रम् 4-2-60 क्रतूक्थादिसूत्रान्ताट्ठक्) आख्यानाख्यायिकेतिहासपुराणेभ्यश्च – To denote a person who studies or knows that (subject matter), the तद्धित: affix ‘ठक्’ may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in the second case affix and has as its base either –
i) the name of a narrative (आख्यानम्) or a story (आख्यायिका), or
ii) the word ‘इतिहास’ or ‘पुराण’।
Note: The affix ‘ठक्’ prescribed by the सूत्रम् 4-2-60 as well as the above वार्तिकम् is a अपवादः to the affix ‘अण्’ prescribed by 4-2-59 तदधीते तद्वेद।

(2) पुराण शस् + ठ् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः । The letter ‘अ’ in the affix ‘ठक्’ is only for the sake of pronunciation (उच्चारणार्थ:)।

(3) पुराण शस् + इक । By 7-3-50 ठस्येकः – ‘इक’ is substituted in place of the letter ‘ठ्’, when it follows a अङ्गम्।

‘पुराण शस् + इक’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(4) पुराण + इक । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) पौराण + इक । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is a कित् (has the letter ‘क्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘पौराण’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(6) पौराण् + इक । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= पौराणिक । Note: The प्रातिपदिकम् ‘पौराणिक’ declines like राम-शब्दः।


Leave a comment

Your email address will not be published.

Recent Posts

August 2019
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics