Home » Example for the day » पौष्याम् fLs

पौष्याम् fLs

Today we will look at the form पौष्याम् fLs from रघुवंशम् verse 18-32.

तस्य प्रभानिर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ १८-३२ ॥

टीका
तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । ‘पुष्ययुक्ता पौर्णमासी पौषी’ इत्यमरः। ‘नक्षत्रेण युक्तः कालः’ इत्यण्प्रत्ययः ‘टिड्ढाणञ्-‘ इत्यादिना ङीप् । प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूतद्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति जनाः समग्रां पुष्टिं वृद्धिमपुष्यन् ॥ ३२ ॥

Translation – “On the lunar day on which the moon was in conjunction with the constellation Puṣya, his (king Putra’s) wife gave birth to a son named Puṣya, who eclipsed the jewel topaz with his lustre. And when he rose (to power) like a second Puṣya constellation, the people enjoyed full prosperity (32).”

पुष्‍येण युक्ता तिथिः = पौषी तिथिः – a lunar day on which the moon is in conjunction with the constellation Puṣya.
In the verses the विवक्षा is सप्तमी-एकवचनम्। Hence the form is पौष्याम्।

(1) पुष्य टा + अण् । By 4-2-3 नक्षत्रेण युक्तः कालः – To denote a time (in which the moon is) in conjunction with a particular constellation, the तद्धित: affix ‘अण्’ (prescribed by 4-1-83 प्राग्दीव्यतोऽण्) may be optionally applied following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a third case affix and has a base denoting that particular constellation.

(2) पुष्य टा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘पुष्य टा + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) पुष्य + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) पौष्य + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘पौष्य’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) पौष्य् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

(6) पौष् + अ । As per the वार्तिकम् (under 6-4-149 सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः) तिष्‍यपुष्‍ययोर्नक्षत्राणि यलोप इति वाच्‍यम् – When the तद्धित: affix ‘अण्’ follows, there is an elision of the letter ‘य्’ of the words ‘तिष्य’ and ‘पुष्य’ provided they denote constellations.

= पौष ।

In the verses, the form पौष्याम् is an adjective to the feminine noun तिथौ। Therefore, we now form the feminine प्रातिपदिकम् ‘पौषी’ as follows –

(7) पौष + ङीप् । By 4-1-15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः – To denote the feminine gender, the affix ङीप् is used following a प्रातिपदिकम् which satisfies the following conditions:
(i) the प्रातिपदिकम् ends in the letter ‘अ’ and
(ii) the प्रातिपदिकम् ends in a non-secondary affix which is either टित् (has the letter ‘ट्’ as a इत्) or is one of the following – ‘ढ’, ‘अण्’, ‘अञ्’, ‘द्वयसच्’, ‘दघ्नच्’, ‘मात्रच्’, ‘तयप्’, ‘ठक्’, ‘ठञ्’, ‘कञ्’ or ‘क्वरप्’।

(8) पौष + ई । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘पौष’ has the भ-सञ्ज्ञा here as per the सूत्रम् 1-4-18 यचि भम्। This allows the सूत्रम् 6-4-148 to apply in the next step.

(9) पौष् + ई । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= पौषी । The प्रातिपदिकम् ‘पौषी’ declines like नदी-शब्दः।


Leave a comment

Your email address will not be published.

Recent Posts

April 2019
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics