वैनतेयात् m-Ab-s

Today we will look at the form वैनतेयात् m-Ab-s from रघुवंशम् 16.88.

इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य ।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेयाच्छान्तव्यालामवनिमपरः पौरकान्तः शशास ॥ 16-88॥

टीका –
इत्थं नागः कुमुदः । त्रिभुवनगुरोः त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । ‘2-1-51 तद्धितार्थ-‘ इत्यादिना तत्पुरुषः । अदन्तद्विगुत्वेऽपि पात्राद्यदन्ततत्वान्नपुंसकत्वम्। ‘पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः’ इत्यमरः । तस्य गुरू रामः । तस्य औरसं धर्मपत्नीजं पुत्रम् । ‘औरसो धर्मपत्नीजः’ इति याज्ञवल्क्यः । मैथिलेयं कुशं बन्धुं लब्ध्वाकुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा एकः तयोरन्यतरः कुमुदः [पितृवधरिपोः] पितृवधेन रिपोः वैनतेयात् गरुडात् । गुरुणा वैष्णवांशेन कुशेन त्याजितक्रौर्यादिति भावः । शङ्कां भयम् अत्यजत्अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयाम् अवनिम् अत एव पौरकान्तः पौरप्रियः सन् शशास ।। ८८ ।।

Translation – Thus the serpent (Kumuda), having obtained Kuśa – a legitimate son of Rāma (the master of (the collection of) the three worlds) and Sītā (the princess of Mithilā) – as a relative, abandoned fear from the enemy Garuḍa (son of Vinatā) who had slain his father. And in turn Kuśa, loved by his subjects, having obtained Kumuda – the fifth son of Takṣaka – as a relative , ruled the earth freed from the fear of serpents (88).

The above verses have previously appeared in the following post – त्रिभुवनगुरोः mGs

विनताया अपत्यम् (पुमान्) = वैनतेयः (गरुडः) – a (male) descendant of Vinatā. It refers to Garuḍa (son of Vinatā)
In the verses the विवक्षा is पञ्चमी-एकवचनम्। Hence the form is वैनतेयात्।

(1) विनता ङस् + ढक् । By 4-1-120 स्त्रीभ्यो ढक् – To denote the sense of अपत्यम् (descendent), the तद्धित: affix ‘ढक्’ may be applied optionally following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has a base ending in a feminine affix (prescribed in the अधिकारः of 4-1-3 स्त्रियाम्)।
Note: As per the प्ररिभाषा ’प्रत्ययग्रहणे तदन्तग्रहणम्’ – The term ‘स्त्रीभ्यः’ should be understood as ’स्त्रीप्रत्ययान्तेभ्यः’, that is terms ending in the feminine affixes like टाप्, ङीप् etc.
Note: The सूत्रम् 4-1-120 स्त्रीभ्यो ढक् applies in the present example, since the प्रातिपदिकम् ’विनता’ ends in the feminine affix ‘टाप्’।
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)

(2) विनता ङस् + ढ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The fact that the सूत्रम् 7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ (used in step 4) specifically prescribes the substitution ‘एय्’ in place of the letter ‘ढ्’ occurring in the beginning of an affix, obviously implies that the letter ‘ढ्’ in the beginning of an affix (such as ढक्) does not get the इत्-सञ्ज्ञा by 1-3-7 चुटू‌। Because, otherwise the letter ‘ढ्’ would be elided by 1-3-9 तस्य लोपः।

Note: ‘विनता ङस् + ढ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) विनता + ढ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(4) विनता + एय् अ । By 7-1-2 आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्‌ – The letters ‘फ्’, ‘ढ्’, ‘ख्’, ‘छ्’ and ‘घ्’ – when they occur at the beginning of a प्रत्यय: (affix) – are replaced respectively by ‘आयन्’, ‘एय्’, ‘ईन्’, ‘ईय्’ and ‘इय्’।
Note: As per the सूत्रम् 1-3-10 यथासंख्यमनुदेशः समानाम्, the substitutions take place respectively.

Note: The affix ढक् is a कित् (has the letter ‘क्’ as a इत्) and this allows 7-2-118 to apply in the next step.

(5) वैनता + एय । By 7-2-118 किति च – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is a कित् (has the letter ‘क्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘वैनता’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(6) वैनत् + एय । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= वैनतेय । The प्रातिपदिकम् ‘वैनतेय’ declines like राम-शब्दः।

(7) वैनतेय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(8) वैनतेय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः, 1-1-55 अनेकाल्शित्सर्वस्य। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(9) वैनतेयात् । By 6-1-101 अकः सवर्णे दीर्घः

We can similarly derive the following –
१) कुन्त्या अपत्यम् (पुमान्) = कौन्तेयः (अर्जुनः) – a (male) descendant of Kuntī. It generally refers to Arjuna (son of Kuntī).
२) सरमाया अपत्यम् (पुमान्) = सारमेयः – a (male) descendant of Saramā. Saramā is the name of the female dog belonging to the gods. Hence Sārameya refers to a dog.
३) द्रौपद्या अपत्यम् (पुमान्) = द्रौपदेयः – a (male) descendant of Draupadī.


Leave a comment

Your email address will not be published.

Recent Posts

March 2019
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics