Home » Uncategorized » षाण्मातुरम् nNs

षाण्मातुरम् nNs

Today we will look at the form षाण्मातुरम् nNs from चम्पू-रामायणम् 1.62.

तत्राभूत्कृत्तिकाप्रीत्यै षोढारूढमुखाम्बुजम् ।
तारकध्वान्तविध्वंसि सद्यः षाण्मातुरं महः ∥ ६२ ∥

तत्रेति । तत्र शरवणे कृत्तिकाप्रीत्यै – स्तन्यं पाययितुं देवैः प्रेरितानां षट्संख्याकानां कृत्तिकामातॄणाम् प्रीत्यै प्रसन्नतार्थं षोढारूढमुखाम्बुजम् – षोढा षड्भिः प्रकारैः (‘प्रकारवचने थाल्’ इति थाल्) आरूढानि प्रादुर्भूतानि मुखाम्बुजानि मुखकमलानि तस्य तादृशम्, षाण्मातुरम् षण्णां मातॄणामपत्यं षाण्मातुरम् (‘षाण्मातुरः शक्तिधरः कुमारः’ इत्यमरः) सद्यस्तत्कालं तारकध्वान्तविध्वंसि – तारकस्तन्नामासुर एव ध्वान्तं तिमिरं विध्वंसयति नाशयतीति तारकध्वान्तविध्वंसि महः कार्त्तिकेयरूपं तेजः अभूत् जातम् । तत्र शरवणे षट्संख्याकाः कृत्तिका मातरः सेनान्यं स्तन्यं पाययितुं प्रेरिताः। एकेनैकेन मुखेन एकैकस्याः स्तन्यपानेन सर्वासां प्रीत्यर्थमिव षण्मुखोपेतं सद्यः तारकतिमिरविनाशकं षाण्मातुरं कार्त्तिकेयरूपं तेजः प्रादुर्भूतमित्यर्थः । अनुष्टुब्वृत्तम् ∥ ६२ ∥

Translation – In order to cause delight to the (six) Kṛttikās (who were prompted by the Gods to nurse the child), there (in that forest of reeds) instantaneously appeared a radiance in the form of Kārtikeya (the one who has six mothers), who manifested six-fold lotus-like faces and was the destroyer of the darkness in the form of (the demon named) Tāraka. 

षण्णां मातॄणामपत्यम् = षाण्मातुरम् (कार्तिकेयरूपम्) – an offspring of six mothers. Here it refers to the radiance of the form of Kārtikeya.
The compound ‘षाण्मातुर’ is an adjective. In the verse it qualifies the neuter noun महः। The विवक्षा is नपुंसकलिङ्गे प्रथमा-एकवचनम्।

First we construct the द्विगु-समासः ‘षण्मातृ’ as follows –

अलौकिक-विग्रह: –
(1) षष् आम् + मातृ आम् । By 2-1-51 तद्धितार्थोत्तरपदसमाहारे च – In the following three situations a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item and the resulting compound is a तत्पुरुष: –
i) in the context where the sense of a तद्धित: affix is to be expressed
ii) when a उत्तरपदम् (a final member) of a compound follows
iii) when the compound denotes a समाहार: (aggregate.)
Note: Compounding is allowed here on the condition that the sense (तस्यापत्यम्) of the तद्धित: affix अण् (prescribed by 4-1-115 मातुरुत्‌ संख्यासम्भद्रपूर्वायाः) is to be expressed.
Note: असञ्ज्ञार्थं वचनम् – This सूत्रम् is composed to cover those situations where the resulting compound does not denote a सञ्ज्ञा (a proper name) and hence would not be permitted as per the नियम-सूत्रम् (restriction rule) 2-1-50 दिक्संख्ये संज्ञायाम्‌।
As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘षष् आम्’ (which denotes a numeral) gets the designation उपसर्जनम् because in the सूत्रम् 2-1-51 (which prescribes the compounding) the term दिक्संख्ये (which comes as अनुवृत्ति: from the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌) ends in the nominative case. And hence as per 2-2-30 उपसर्जनं पूर्वम्, the term ‘षष् आम्’ is placed in the prior position in the compound.
Note: ‘षष् आम् + मातृ आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(2) षष् + मातृ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। Note: Now ‘षष्’ has the designation पदम् here by the सूत्रम् 1-4-14 सुप्तिङन्तं पदम् with the help of the परिभाषा-सूत्रम् 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows the सूत्रम् 8-2-39 झलां जशोऽन्ते to apply in the next step.

(3) षड् + मातृ । By 8-2-39 झलां जशोऽन्ते – When a letter of the झल्-प्रत्याहारः occurs at the end of a पदम् it is replaced by a letter of the जश्-प्रत्याहारः।

(4) षण्मातृ । By 8-4-45 यरोऽनुनासिकेऽनुनासिको वा – When a nasal sound follows, then a letter of the यर्-प्रत्याहारः at the end of a पदम् is optionally substituted by a nasal letter.

Now we derive the form ‘षाण्मातुर’ from the compound ‘षण्मातृ’ as follows –

(5) षण्मातुर् आम् + अण् । By 4-1-115 मातुरुत्‌ संख्यासम्भद्रपूर्वायाः – To denote the sense of अपत्यम् (descendent), the तद्धित: affix ‘अण्’ may be applied optionally following a syntactically related पदम् in which the सन्धिः operations have been performed, provided the पदम् ends in a sixth case affix and has the base ‘मातृ’, preceded either by a word denoting a number (संख्या) or the word ‘सम्’ or the word ‘भद्र’। Simultaneously, the ending short letter ‘ऋ’ of the word ‘मातृ’ takes the letter ‘उ’ as the substitute.
Note: The purpose of the सूत्रम् 4-1-115 is to prescribe the letter ‘उ’ (which after the application of 1-1-51 becomes ‘उर्’) as the substitute, because the affix अण् is already available by the सूत्रम् 4-1-83 प्राग्दीव्यतोऽण्।
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)

(6) षण्मातुर् आम् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘षण्मातुर् आम् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(7) षण्मातुर् + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अण्’ is a णित् (has the letter ‘ण्’ as इत्). This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step to perform the वृद्धिः substitution in place of the letter ’अ’, which is the first vowel of the अङ्गम् ‘षण्मातुर्’।

(8) षाण्मातुर । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

The प्रातिपदिकम् ‘षाण्मातुर’ declines like वन-शब्दः in the neuter.

(9) षाण्मातुर + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) षाण्मातुर + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(11) षाण्मातुरम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Similarly, we can derive the following –
१) द्वयोर्मात्रोरपत्यम् (पुमान्) = द्वैमातुरः (गणेशः) – a (male) offspring of two mothers

२) सम्मातुरपत्यम् (पुमान्) = साम्मातुरः – a (male) offspring of a good mother
Note: सम्माता is a प्रादि-समास: explained as सम् (समीचीना) माता = सम्माता – good mother

३) भद्रमातुरपत्यम् (पुमान्) = भाद्रमातुरः – a (male) offspring of an auspicious mother
Note: भद्रमाता is a कर्मधारय-समास: explained as भद्रा चासौ माता = भद्रमाता – auspicious mother


Leave a comment

Your email address will not be published.

Recent Posts

March 2019
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics