कौशिकात् m-Ab-s

Today we will look at the form कौशिकात् m-Ab-s from रघुवंशम् verse 11-14.

तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि ।
निन्यतुः स्थलनिवेशिताटनी लीलयैव धनुषी अधिज्यताम् ॥ 11-14॥

टीका – अत्र रामायणवचनम् – ‘अगस्त्यः परमक्रुद्धस्ताडकामभिशप्तवान् । पुरुषादी महायक्षी विकृता विकृतानना । इदं रूपमपाहाय दारुणं रूपमस्तु ते ॥’ इति । तदेतदाह – विदितशापयेति । कौशिकात् आख्यातुः । ‘1-4-29 आख्यातोपयोगे’ इत्यपादानात्पञ्चमी । विदितशापया सुकेतुसुतया ताडकया खिलीकृते पथि । ‘खिलमप्रहतं स्थानम्’ इति हलायुधः । तौ रामलक्ष्मणौ [ स्थलनिवेशिताटनी ] स्थले निवेशिते अटनी धनु:कोटी याभ्यां तौ तथोक्तौ । ‘कोटिरस्याटनिः’ (2-8-84) इत्यमरः । लीलयैव धनुषी । अधिकृते ज्ये मौर्व्यौ ययोस्ते अधिज्ये । ‘ज्या मौर्वीमातृभूमिषु’ इति विश्वः । तयोर्भावस्तत्ताम् अधिज्यतां निन्यतुः नीतवन्तौ । नयतिर्द्विकर्मकः ॥

Translation – And on the way laid waste by Suketu’s daughter, of whose curse Kauśika had spoken to them, they playfully strung their bows, having rested their bow-ends on the grounds (14).

The above verses have previously appeared in the following post – अधिज्यताम् fAs

Note: The above verse has been discussed in detail in the Thursday class on April 8th 2010. Please refer to the following link for the class recording – Video

कुशिकस्य गोत्रापत्यम् (पुमान्) = कौशिकः – a (male) descendant (but not immediate) of (the sage) Kuśika. It refers to sage Viśwāmitra.
In the verses the विवक्षा is पञ्चमी-एकवचनम्। Hence the form is कौशिकात्।

(1) कुशिक ङस् + अञ् । By 4-1-104 अनृष्यानन्तर्ये बिदादिभ्योऽञ् – Following a syntactically related पदम् in which the सन्धिः operations have been performed, and which ends in a sixth case affix and has ‘बिद’ etc (listed in the बिदादि-गण:) as its base the तद्धित: affix ‘अञ्’ may be applied optionally to denote the sense of
i) गोत्रापत्यम् (ref: 4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌) of a sage
ii) अनन्तरापत्यम् (immediate descendant) of one who is not a sage.
As per the सूत्रम् 4-1-92 तस्यापत्यम् – Following a syntactically related पदम् in which the सन्धिः operations have been performed and which ends in a sixth case affix the तद्धिता: affixes already prescribed (by the prior rules 4-1-83 प्राग्दीव्यतोऽण् etc), as well as those that are going to be prescribed (by the following rules 4-1-95 अत इञ् etc), may be optionally applied to denote the sense of अपत्यम् (descendant.)
As per 4-1-162 अपत्यं पौत्रप्रभृति गोत्रम्‌ – The designation ‘गोत्र’ is assigned to a grandson/granddaughter onward when the intention is to express him/her as a descendant (अपत्यम्)।
Note: Since ‘कुशिक’ is the name of a sage, the affix ‘अञ्’ in the present example denotes the sense of गोत्रापत्यम् (and not अनन्तरापत्यम्।)

(2) कुशिक ङस् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Note: ‘कुशिक ङस् + अ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 सुपो धातुप्रातिपदिकयोः to apply in the next step.

(3) कुशिक + अ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: The affix ‘अञ्’ is a ञित् (has the letter ‘ञ्’ as इत्)। This allows 7-2-117 तद्धितेष्वचामादेः to apply in the next step.

(4) कौशिक + अ । By 7-2-117 तद्धितेष्वचामादेः – The first vowel among the vowels of a अङ्गम् which is followed by a तद्धित: affix (ref. 4-1-76 तद्धिताः) which is either a ञित् (has the letter ‘ञ्’ as a इत्) or a णित् (has the letter ‘ण्’ as a इत्) takes the वृद्धि: (ref. 1-1-1 वृद्धिरादैच्) substitute.

Note: The अङ्गम् ‘कौशिक’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम् which allows 6-4-148 यस्येति च to apply in the next step.

(5) कौशिक् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of the अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= कौशिक । The प्रातिपदिकम् ‘कौशिक’ declines like राम-शब्दः।

(6) कौशिक + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
As per the सूत्रम् 1-4-29 आख्यातोपयोगे – The कारकम् (participant in the action) which denotes a teacher/instructor from whom a student formally (observing the proper rules of conduct) receives knowledge is designated as अपादानम्। By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(7) कौशिक + आत् । By 7-1-12 टाङसिङसामिनात्स्याः, 1-1-55 अनेकाल्शित्सर्वस्य। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(8) कौशिकात् । By 6-1-101 अकः सवर्णे दीर्घः

We can similarly derive the following –
१) भरद्वाजस्य गोत्रापत्यम् (पुमान्) = भारद्वाजः – a (male) descendant (but not immediate) of (the sage) Bharadwāja. It refers to Droṇācārya.
२) कश्यपस्य गोत्रापत्यम् (पुमान्) = काश्यपः – a (male) descendant (but not immediate) of (the sage) Kaśyapa.
३) शुनकस्य गोत्रापत्यम् (पुमान्) = शौनकः – a (male) descendant (but not immediate) of (the sage) Śunaka.


Leave a comment

Your email address will not be published.

Recent Posts

February 2019
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics