Home » Example for the day » सहस्रपात् mNs

सहस्रपात् mNs

Today we will look at the form सहस्रपात्  mNs from श्रीमद्भागवतम् 3.22.3.

मनुरुवाच
ब्रह्मासृजत्स्वमुखतो युष्मानात्मपरीप्सया । छन्दोमयस्तपोविद्यायोगयुक्तानलम्पटान् ।। ३-२२-२ ।।
तत्त्राणायासृजच्चास्मान्दोःसहस्रात्सहस्रपात् । हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ।। ३-२२-३ ।।

श्रीधर-स्वामि-टीका
मदीया कन्या त्वया परिणेयेति विज्ञापयिष्यन् युष्मदस्मत्संबन्धस्तावदीश्वरेण पूर्वमेव घटित इत्याह – ब्रह्मेति सार्धाभ्याम् । आत्मनः परीप्सया पर्याप्तुमिच्छया । छन्दोमयस्यात्मनः पर्याप्तिः पालनं वेदप्रवर्तनं तस्येच्छया । युष्मान् ब्राह्मणान् ।। २ ।। तत्त्राणाय ब्राह्मणपालनाय । ब्रह्म ब्राह्मणजातिः । क्षत्रं क्षत्रियजातिः ।। ३ ।।

Gita Press translation – The Manu said: The Cosmic Being, who is Veda personified, evolved you (the Brāhmaṇas), rich in austere penance, learning and Yoga (concentration of mind), and averse to the pleasures of sense, from his mouth for the protection (continuance) of his own self in the form of the Vedas (2). And for the protection of the Brāhmaṇas the same thousand-footed Being evolved us (Kṣatriyas) from His thousand arms. Hence they speak of the Brāhmaṇa race as His heart and the Kṣatriya race as His outer limbs (arms) (3).

(1) सहस्रं पादा यस्य स: = सहस्रपात् – He who has a thousand feet.

(2) सहस्र सुँ + पाद जस् । By 2-2-24 अनेकमन्यपदार्थे – Two or more terms having the designation पदम् and ending in the nominative case may optionally compound to yield a बहुव्रीहि: compound provided the terms are employed to denote the sense of another पदम् (which is not part of the compound.)

(3) The adjective ‘सहस्र सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-35 सप्तमीविशेषणे बहुव्रीहौ – In a बहुव्रीहि: compound the पदम् which ends in a seventh case affix or is an adjective takes the prior position.

Note: ‘सहस्र सुँ + पाद जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सहस्रपाद । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) सहस्रपाद् । By 5-4-140 संख्यासुपूर्वस्य – The ending letter of a बहुव्रीहि: compound in which the prior member either denotes a number or is the term ‘सु’ and the final member is ‘पाद’ is elided and this elision becomes the ending member of the compound.
Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending letter of the compound – and not the entire compound – is elided.
Note: The purpose of specifying the elision as being the ending member of the compound is to prevent the application of 5-4-154 शेषाद्विभाषा which only applies if no other समासान्त: operation has been prescribed.

The gender of a बहुव्रीहि: compound matches that of which it qualifies. In the present example, ब्रह्मा is being qualified. Hence we assign the masculine gender to the compound प्रातिपदिकम् ‘सहस्रपाद्’।

The विवक्षा is प्रथमा-एकवचनम् ।

(6) सहस्रपाद् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) सहस्रपाद् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(8) सहस्रपाद् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix ‘सुँ’, ‘ति’ or ‘सि’ is dropped following a base ending in a consonant or in the long feminine affix ‘ङी’ or ‘आप्’।
Note: Now ‘सहस्रपाद्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् । This allows the सूत्रम् 8-4-56 to apply in the next step.

(9) सहस्रपाद्/सहस्रपात् । By 8-4-56 वावसाने

Questions:

1. From which सूत्रम् does the अनुवृत्ति: of ‘पादस्य लोप:’ come into the सूत्रम् 5-4-140 संख्यासुपूर्वस्य (used in step 5)?

2. Where has the सूत्रम् 7-4-55 आप्ज्ञप्यृधामीत्‌ been used in the verses?

3. Can you spot a नञ्-तत्पुरुषः compound in the verses?

4. Which सूत्रम् prescribes the substitution ‘शतृँ’ (in place of the affix ‘लृँट्’) in the form विज्ञापयिष्यन् used in the commentary?

5. In which word in the commentary has the affix यत् been used?

6. How would you say this in Sanskrit?
“On the earth, there are many creatures with two legs or with four legs, but none with three legs.” Use the masculine प्रातिपदिकम् ‘जन्तु’ for ‘creature.’

Easy questions:

1. Can you spot the affix ‘श’ in the verses?

2. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?


1 Comment

  1. 1. From which सूत्रम् does the अनुवृत्ति: of ‘पादस्य लोप:’ come in to the सूत्रम् 5-4-140 संख्यासुपूर्वस्य (used in step 5)?
    Answer: The अनुवृत्ति: of ‘पादस्य लोप:’ comes in to the सूत्रम् 5-4-140 संख्यासुपूर्वस्य from the सूत्रम् 5-4-138 पादस्य लोपोऽहस्त्यादिभ्यः।

    2. Where has the सूत्रम् 7-4-55 आप्ज्ञप्यृधामीत्‌ been used in the verses?
    Answer: The सूत्रम् 7-4-55 आप्ज्ञप्यृधामीत्‌ has been used in the स्रीलिङ्ग-प्रातिपदिकम् ‘परीप्सा’ – which is part of the compound आत्मपरीप्सया (स्रीलिङ्ग-प्रातिपदिकम् ‘आत्मपरीप्सा’, तृतीया-एकवचनम्)।

    The प्रातिपदिकम् ‘परीप्सा’ is derived from the desiderative form of the verbal root √आप् (आपॢँ व्याप्तौ ५. १६) preceded by the उपसर्ग: ‘परि’।
    पर्याप्तुमिच्छा = परीप्सा – desire to protect/preserve

    आप् + सन् । As per 3-1-7 धातोः कर्मणः समानकर्तृकादिच्छायां वा।
    = आप् + स । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ईप् + स । By 7-4-55 आप्ज्ञप्यृधामीत्‌ – ‘ई’ is substituted for the root-vowel of the following verbal roots when followed by the affix सन् beginning with the letter ‘स्’ (i.e. no augment ‘इट्’) –
    i) √आप् (आपॢँ व्याप्तौ ५. १६)
    ii) √ज्ञप् (ज्ञा अवबोधने ९. ४३ (in the causative), ज्ञपँ ज्ञानज्ञापनमारणतोषणनिशाननिशामनेषु मिच्च १०. ११८)
    iii) √ऋध् (ऋधुँ वृद्धौ ४. १६०, ऋधुँ वृद्धौ ५. २७).
    = ई प्स प्स । By 6-1-9 सन्यङोः।
    = ईप्स । By 7-4-58 अत्र लोपोऽभ्यासस्य।
    ‘ईप्स’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    Now we form the feminine प्रातिपदिकम् ‘ईप्सा’ from the सन्नन्त-धातुः ‘ईप्स’।
    ईप्स + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix ‘अ’ is used following a derived verbal root (ending in an affix.) Note: Derived verbal roots are those which get the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
    Note: The affix ‘अ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-48 to apply in the next step.
    = ईप्स् + अ । By 6-4-48 अतो लोपः।
    = ईप्स । Note: Since the affix ’अ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘ईप्स’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    ईप्स + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = ईप्स + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ईप्सा । By 6-1-101 अकः सवर्णे दीर्घः।

    ‘ईप्सा’ is compounded with the उपसर्गः ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    परि + ईप्सा = परीप्सा । By 6-1-101 अकः सवर्णे दीर्घः।

    The लौकिक-विग्रहः of the compound आत्मपरीप्सा is –
    आत्मनः परीप्सा = आत्मपरीप्सा – desire of protection (preservation) of oneself.
    Note: The sixth case affix in आत्मनः is as per the सूत्रम् 2-3-50 षष्ठी शेषे।

    अलौकिक-विग्रह: –
    आत्मन् ङस् + परीप्सा सुँ । By 2-2-8 षष्ठी।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘आत्मन् ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘आत्मन् ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘आत्मन् ङस् + परीप्सा सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = आत्मन् + परीप्सा । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    Note: Now ‘आत्मन्’ has the designation पदम् as per 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 नलोपः प्रातिपदिकान्तस्य to apply in the next step.
    = आत्मपरीप्सा । By 8-2-7 नलोप: प्रातिपदिकान्तस्य।

    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘आत्मपरीप्सा’ is feminine since the latter member ‘परीप्सा’ of the compound is feminine. The compound declines like सीता-शब्द:। तृतीया-एकवचनम् is आत्मपरीप्सया।

    3. Can you spot a नञ्-तत्पुरुषः compound in the verses?
    Answer: A नञ्-तत्पुरुषः compound occurs in the form अलम्पटान् (प्रातिपदिकम् ‘अलम्पट’, पुंलिङ्गे द्वितीया-बहुवचनम्)।

    The लौकिक-विग्रहः is –
    न लम्पटः = अलम्पटः – not addicted to pleasures of sense
    Here the negation particle नञ्‌ conveys the sense of विरोध: – opposite of that which is being negated.
    The derivation of the compound प्रातिपदिकम् ‘अलम्पट’ is similar to the derivation of the compound प्रातिपदिकम् ‘अपर्याप्त’ shown in answer to question 1 in the following comment – https://avg-sanskrit.org/2015/08/10/अब्राह्मणः-mns/#comment-35496

    As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अलम्पट’ is an adjective since the latter member ‘लम्पट’ of the compound is an adjective. Since the compound is qualifying the masculine noun ‘ब्राह्मण’, it is used in the masculine here. The compound declines like राम-शब्द:। द्वितीया-बहुवचनम् is अलम्पटान्।

    4. Which सूत्रम् prescribes the substitution ‘शतृँ’ (in place of the affix ‘लृँट्’) in the form विज्ञापयिष्यन् used in the commentary?
    Answer: The सूत्रम् 3-3-14 लृटः सद् वा prescribes the substitution ‘शतृँ’ in the form विज्ञापयिष्यन् – derived from the causative form of the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३).

    The विवक्षा is लृँट्, हेतुमति प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ज्ञा + णिच् । 3-1-26 हेतुमति च।
    = ज्ञा + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ज्ञा पुक् + इ By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ, 1-1-46 आद्यन्तौ टकितौ।
    = ज्ञाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘उ’ in the augment ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
    = ज्ञापि । ‘ज्ञापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ज्ञापि + लृँट् । By 3-3-13 लृट् शेषे च।
    = ज्ञापि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञापि + शतृँ । By 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट्। Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the परस्मैपदम् affix ‘शतृँ’ is used here.
    = ज्ञापि + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ज्ञापि + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः।
    = ज्ञापि + इट् स्य + अत् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ज्ञापि + इस्य + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञापे + इस्य + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ज्ञापयिस्य + अत् । By 6-1-78 एचोऽयवायावः।
    = ज्ञापयिस्यत् । By 6-1-97 अतो गुणे।
    = ज्ञापयिष्यत् । By 8-3-59 आदेशप्रत्यययो:।

    ‘ज्ञापयिष्यत्’ is compounded with the उपसर्गः ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    वि + ज्ञापयिष्यत् = विज्ञापयिष्यत् ।
    ‘विज्ञापयिष्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It is an adjective which is qualifying the masculine noun मनु: here. The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्। Hence the form is विज्ञापयिष्यन्।

    5. In which word in the commentary has the affix यत् been used?
    Answer: The affix यत् has been used in the form परिणेया (स्त्रीलिङ्ग-प्रातिपदिकम् ‘परिणेया’, प्रथमा-एकवचनम्) – derived from the verbal root √नी (णीञ् प्रापणे १. १०४९) preceded by the उपसर्ग: ‘परि’।

    The beginning letter ‘ण्’ of ‘णीञ्’ is replaced by the letter ‘न्’ as per 6-1-65 णो नः ।
    नी + यत् । By 3-1-97 अचो यत्‌ – The affix यत् may be used following a verbal root ending in a vowel. Note: As per 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix यत् (which has the designation ‘कृत्य’) is used only to denote the action (भावः) or the object (कर्म)
    = नी + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: ‘य’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    = ने + य । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = नेय ।

    ‘नेय’ is compounded with the उपसर्गः ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    परि + नेय = परिणेय । By 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्‍य।
    ‘परिणेय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Since this प्रातिपदिकम् is used here in the feminine gender (as it is qualifying the feminine noun कन्या) we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    = परिणेय + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = परिणेय + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = परिणेया । By 6-1-101अकः सवर्णे दीर्घः। It declines like सीता-शब्द:। प्रथमा-एकवचनम् is परिणेया।

    6. How would you say this in Sanskrit?
    “On the earth, there are many creatures with two legs or with four legs, but none with three legs.” Use the masculine प्रातिपदिकम् ‘जन्तु’ for ‘creature.’
    Answer: अवन्याम् बहवः जन्तवः द्विपादः चतुष्पादः वा सन्ति, परन्तु न क: अपि अस्ति त्रिपात् = अवन्यां बहवो जन्तवो द्विपादश्चतुष्पादो वा सन्ति, परन्तु न कोऽप्यस्ति त्रिपात्।

    Easy questions:
    1. Can you spot the affix ‘श’ in the verses?
    Answer: The affix ‘श’ occurs in the form असृजत् – derived from the verbal root √सृज् (सृजँ विसर्गे ६. १५०).

    Please see the answer to question 4 in the following comment for the derivation of the form असृजत् – http://avg-sanskrit.org/2012/09/28/योधाः-mnp/#comment-4775

    2. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the verses?
    Answer: The सूत्रम् 7-1-5 आत्मनेपदेष्वनतः has been used in the form प्रचक्षते – derived from the verbal root √चक्ष् (चक्षिँङ् व्यक्तायां वाचि । अयं दर्शनेऽपि २. ७).

    Please see the answer to question 1 in the following comment for the derivation of the form चक्षते –
    https://avg-sanskrit.org/2011/08/13/शेते-3as-लँट्/#comment-1264

    ’प्र’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + चक्षते = प्रचक्षते।

Leave a comment

Your email address will not be published.

Recent Posts

January 2016
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics