Home » Example for the day » सितसप्तम्याम् fLs

सितसप्तम्याम् fLs

Today we will look at the form सितसप्तम्याम् fLs from श्रीमद्भागवतम् 7.14.22.

अयने विषुवे कुर्याद्व्यतीपाते दिनक्षये । चन्द्रादित्योपरागे च द्वादश्यां श्रवणेषु च ।। ७-१४-२० ।।
तृतीयायां शुक्लपक्षे नवम्यामथ कार्तिके । चतसृष्वप्यष्टकासु हेमन्ते शिशिरे तथा ।। ७-१४-२१ ।।
माघे च सितसप्तम्यां मघाराकासमागमे । राकया चानुमत्या वा मासर्क्षाणि युतान्यपि ।। ७-१४-२२ ।।
द्वादश्यामनुराधा स्याच्छ्रवणस्तिस्र उत्तराः । तिसृष्वेकादशी वाऽऽसु जन्मर्क्षश्रोणयोगयुक् ।। ७-१४-२३ ।।

श्रीधर-स्वामि-टीका
शुक्लपक्षे । अक्षय्यतृतीयायामित्यर्थः । हेमन्ते शिशिरे च मार्गशीर्षादिमासचतुष्टयेऽपि याश्चतस्रोऽष्टकास्तासु ।। २१ ।। संपूर्णचन्द्रा पौर्णमासी राका । न्यूनचन्द्रा सैवानुमतिः । तथा मासर्क्षाणि तत्तन्मासनामप्रवृत्तिनिमित्तानि नक्षत्राणि युतानि यदा स्युस्तदा । तदुक्तं त्रिकाण्ड्याम् – ‘पुष्ययुक्ता पौर्णमासी पौषी मासे तु यत्र सा ।। नाम्ना स पौषो माघाद्याश्चैवमेकादशापरे ।।’ इति ।। २२ ।। अनुराधा श्रवण उत्तराफाल्गुनी उत्तराषाढा उत्तराभाद्रपदा वा द्वादश्यां यदा स्यात्आसूत्तरास्वेकादशी वा यदा स्यात्तदा च । जन्मर्क्षश्रोणयोगयुक् जन्मनक्षत्रस्य श्रवणस्य वा योगेन युक्तं दिनं यदा तदा । योगग्रहणं संबन्धबाहुल्यार्थम् ।। २३ ।।

Gita Press translation – He should (similarly) perform their Śrāddha at the time of the summer and winter solstices and the vernal and autumnal equinoxes; during the particular (seventeenth) astronomical division of time called Vyatīpāta; on the day when a Tithi (a lunar day) begins and ends without one sunrise or between two sunrises; during a lunar or solar eclipse; on a twelfth lunar day as well as during the period when the constellations known by the name of Śravaṇa, Dhaniṣṭhā and Śatabhiṣā are ascendant; on the third (lunar day) of the bright half of Vaiśākha as well as the ninth (lunar day) of the bright half of Kārtika; on the four Aṣṭakās (the eighth lunar days of the dark fortnight) during the seasons known by the name of Hemanta and Śiśira (the months of Mārgaśīrṣa, Pauṣa, Māgha and Phālguna); on the seventh (lunar day) of the bright fortnight of the month of Māgha; on the full-moon day (of Māgha) when the constellation called Maghā is ascendant; (nay,) even when the constellations associated with the name of Uttarā (namely, Uttarā Phālgunī, Uttarāṣāḍhā and Uttarā Bhādrapadā) are ascendant; or when the eleventh lunar day (of any month) is conjoined with (any of) these (constellations); (and lastly) on any day when the constellation under which one was born or (the constellation of) Śravaṇa is ascendant (20-23).

(1) सिता चासौ सप्तमी = सितसप्तमी – the bright seventh (lunar day.)

अलौकिक-विग्रह: –
(2) सिता सुँ + सप्तमी सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सिता सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘सिता सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘सिता सुँ + सप्तमी सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सिता + सप्तमी । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) सित + सप्तमी । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।
Note: In the compound ‘सिता + सप्तमी’ the latter member ‘सप्तमी’ is a पूरणी (ordinal number) because it ends in the पूरण-प्रत्यय: (ordinal affix) ‘डट्’ (prescribed by the सूत्रम् 5-2-48 तस्य पूरणे डट्)। And since the सूत्रम् 6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु contains the exclusion अपूरणीप्रियादिषु it cannot be used here. Therefore the सूत्रम् 6-3-42 is necessary for bringing about पुंवद्भाव: in ‘सिता + सप्तमी’।

= सितसप्तमी ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ सितसप्तमी’ is feminine since the latter member ‘सप्तमी’ of the compound is feminine.

The विवक्षा is सप्तमी-एकवचनम्।

(6) सितसप्तमी + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
Note: ‘सितसप्तमी’gets the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी – A term ending in long ‘ई’ or long ‘ऊ’ gets the सञ्ज्ञा ‘नदी’ if it is used exclusively in the feminine gender. This allows 7-3-116 to apply in the next step.

(7) सितसप्तमी + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ (ref. 1-4-3 यू स्त्र्याख्यौ नदी) or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(8) सितसप्तम्याम् । By 6-1-77 इको यणचि

Questions:

1. In which compound used in verses 10-20 of Chapter Seven of the गीता does the सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु (used in step 5 above) find application?

2. Which other compound (besides सितसप्तम्याम्) used in the verses is a कर्मधारय: compound?

3. Which कृत् affix is used to form the प्रातिपदिकम् ‘समागम’ (seen in the compound मघाराकासमागमे in the verses)?

4. Which सूत्रम् justifies the formation of the compound पुष्ययुक्ता used in the commentary?

5. Can you spot a द्विगु: compound in the commentary?

6. How would you say this in Sanskrit?
“When Śrī Rāma went to the forest, king Daśaratha experienced intense anguish.” Use the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘अनु’ for ‘to experience.’ Construct a कर्मधारय: compound for ‘intense anguish’ = तीव्रा चासौ वेदना।

Easy questions:

1. Where has the सूत्रम् 6-4-109 ये च been used in the verses?

2. Which सूत्रम् prescribes the लोप: (elision) of the letter ‘अ’ in the word स्यात्?


1 Comment

  1. 1. In which compound used in verses 10-20 of Chapter Seven of the गीता does the सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु (used in step 5 above) find application?
    Answer: The सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु finds application in the formation of the compound अन्यदेवताः (स्त्रीलिङ्ग-प्रातिपदिकम् ’अन्यदेवता’, द्वितीया-बहुवचनम्) in the following verse of the गीता –
    कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |
    तं तं नियममास्थाय प्रकृत्या नियताः स्वया || 7-20||

    अन्याश्च ता देवताः = अन्यदेवताः – other deities.
    अलौकिक-विग्रह: –
    अन्या जस् + देवता जस् । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the pronoun ’अन्या जस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘अन्या जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘अन्या जस् + देवता जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = अन्या + देवता । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = अन्य + देवता । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।
    = अन्यदेवता।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अन्यदेवता’ is feminine since the latter member ‘देवता’ of the compound is feminine. It declines like सीता-शब्दः। द्वितीया-बहुवचनम् is अन्यदेवताः।

    2. Which other compound (besides सितसप्तम्याम्) used in the verses is a कर्मधारय: compound?
    Answer: The compound शुक्लपक्षे (पुंलिङ्ग-प्रातिपदिकम् ‘शुक्लपक्ष’, सप्तमी-एकवचनम्) is also a कर्मधारय: compound.

    शुक्लश्चसौ पक्षः = शुक्लपक्षः – bright half.

    अलौकिक-विग्रह: –
    शुक्ल सुँ + पक्ष सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ’शुक्ल सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘शुक्ल सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘शुक्ल सुँ + पक्ष सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = शुक्ल + पक्ष । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = शुक्लपक्ष ।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘शुक्लपक्ष’ is masculine since the latter member ‘पक्ष’ of the compound is masculine. It declines like राम-शब्दः। सप्तमी-एकवचनम् is शुक्लपक्षे।

    3. Which कृत् affix is used to form the प्रातिपदिकम् ‘समागम’ (seen in the compound मघाराकासमागमे in the verses)?
    Answer: The कृत् affix ‘अप्’ is used to form the masculine प्रातिपदिकम् ‘समागम’ – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) preceded by the उपसर्गौ ’सम्’ and ‘आङ्’।

    समागमनम् = समागम:।

    गम् + अप् । By 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
    (i) √ग्रह् (ग्रहँ उपादाने ९.७१)
    (ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
    (iii) √दृ (दृङ् आदरे ६. १४७)
    (iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
    (v) √गम् (गमॢँ गतौ १. ११३७)
    Note: घञचोरपवाद:। (from सिद्धान्तकौमुदी) The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम् and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56 एरच्।
    = गम् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = गम ।

    ‘गम’ is compounded with the उपसर्गौ ’सम्’ and ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    सम् + आङ् + गम = समागम । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ‘समागम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

    4. Which सूत्रम् justifies the formation of the compound पुष्ययुक्ता used in the commentary?
    Answer: The सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ justifies the formation of the compound पुष्ययुक्ता (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पुष्ययुक्ता’, प्रथमा-एकवचनम्)।

    The लौकिक-विग्रहः is as follows –
    पुष्येण युक्ता = पुष्ययुक्ता – conjoined by the lunar mansion Puṣya.

    अलौकिक-विग्रह: –
    पुष्य टा + युक्त सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘पुष्य टा’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 (which prescribes the compounding) the term तृतीया (which comes as अनुवृत्ति: from 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन) ends in the nominative case. Hence ‘पुष्य टा’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘पुष्य टा + युक्त सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = पुष्य + युक्त । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = पुष्ययुक्त ।

    Note: This प्रातिपदिकम् is used in the feminine gender (since it qualifies the feminine noun ‘पौर्णमासी’)। Therefore we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    पुष्ययुक्त + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = पुष्ययुक्त + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पुष्ययुक्ता । By 6-1-101 अकः सवर्णे दीर्घः।

    ‘पुष्ययुक्ता’ declines like सीता-शब्दः। प्रथमा-एकवचनम् is पुष्ययुक्ता।

    5. Can you spot a द्विगु: compound in the commentary?
    Answer: The compound त्रिकाण्ड्याम् (स्त्रीलिङ्ग-प्रातिपदिकम् ’त्रिकाण्डी’, सप्तमी-एकवचनम्) used in the commentary is a द्विगु: compound.

    त्रयाणां काण्डानां समाहारः = त्रिकाण्डी।

    अलौकिक-विग्रह: –
    त्रि आम् + काण्ड आम् । By 2-1-51 तद्धितार्थोत्तरपदसमाहारे च – In the following three situations a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item and the resulting compound is a तत्पुरुष: –
    i) in the context where the sense of a तद्धित: affix is to be expressed
    ii) when a उत्तरपदम् (a final member) of a compound follows
    iii) when the compound denotes a समाहार: (aggregate.)
    Note: This compound gets the designation द्विगुः as per the सूत्रम् 2-1-52 संख्यापूर्वो द्विगुः – When the prior member of a compound constructed using the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च denotes a numeral, the compound gets the designation द्विगुः। And as per the सूत्रम् 2-1-23 द्विगुश्च a द्विगु: compound also has the designation तत्पुरुष:।
    As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘त्रि आम्’ – which denotes a numeral – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-51 (which prescribes the compounding) the term दिक्संख्ये (which comes as अनुवृत्ति: from the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌) ends in the nominative case. And hence the term ‘त्रि आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘त्रि आम् + काण्ड आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = त्रि + काण्ड । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = त्रिकाण्ड ।
    This compound would have been used only in the neuter gender as per the सूत्रम् 2-4-17 स नपुंसकम्‌। But instead this compound is used only in the feminine gender as per the वार्तिकम् (under 2-4-17 स नपुंसकम्‌) अकारान्तोत्तरपदो द्विगु: स्त्रियामिष्ट:।
    त्रिकाण्ड + ङीप् । By 4-1-21 द्विगोः।
    = त्रिकाण्ड + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The अङ्गम् ‘त्रिकाण्ड’ has the भ-सञ्ज्ञा here as per the सूत्रम् 1-4-18 यचि भम्। This allows the सूत्रम् 6-4-148 to apply in the next step.
    = त्रिकाण्ड् + ई । By 6-4-148 यस्येति च।
    = त्रिकाण्डी ।
    This compound is used only in the singular as per the सूत्रम् 2-4-1 द्विगुरेकवचनम्‌। ’त्रिकाण्डी’ declines like नदी-शब्दः। सप्तमी-एकवचनम् is त्रिकाण्ड्याम्।

    6. How would you say this in Sanskrit?
    “When Śrī Rāma went to the forest, king Daśaratha experienced intense anguish.” Use the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘अनु’ for ‘to experience.’ Construct a कर्मधारय: compound for ‘intense anguish’ = तीव्रा चासौ वेदना।
    Answer: श्रीरामे वनम् गते (सति) राजा दशरथः तीव्रवेदनाम् अनुबभूव = श्रीरामे वनं गते राजा दशरथस्तीव्रवेदनामनुबभूव।

    Easy questions:
    1. Where has the सूत्रम् 6-4-109 ये च been used in the verses?
    Answer: The सूत्रम् 6-4-109 ये च has been used in the form कुर्यात् derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    Please see to question 3 in the following comment for derivation of the form कुर्यात् – https://avg-sanskrit.org/2012/08/20/सङ्गच्छन्ते-3ap-लँट्/#comment-4268

    2. Which सूत्रम् prescribes the लोप: (elision) of the letter ‘अ’ in the word स्यात्?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः prescribes the लोप: (elision) of the letter ‘अ’ in the word स्यात् – derived from the verbal root √अस् (असँ भुवि २. ६०).

    Please see answer to question 5 in the following comment for derivation of स्यात् – http://avg-sanskrit.org/2012/10/04/गृहेषु-nlp/#comment-5084

Leave a Reply to Jan 15, 2018 by Ravi

Your email address will not be published.

Recent Posts

June 2015
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics