Home » Example for the day » मेघश्यामः mNs

मेघश्यामः mNs

Today we will look at the form मेघश्यामः mNs from श्रीमद्भागवतम् 8.7.17.

मथ्यमानात्तथा सिन्धोर्देवासुरवरूथपैः । यदा सुधा न जायेत निर्ममन्थाजितः स्वयम् ।। ८-७-१६ ।।
मेघश्यामः कनकपरिधिः कर्णविद्योतविद्‍युन् मूर्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः । जैत्रैर्दोर्भिर्जगदभयदैर्दन्दशूकं गृहीत्वा मथ्नन्मथ्ना प्रतिगिरिरिवाशोभताथो धृताद्रिः ।। ८-७-१७ ।।

श्रीधर-स्वामि-टीका
धृतोऽद्रिर्येन स धृताद्रिर्भगवान्परमपुरुषोऽनन्तरमशोभतेत्यन्वयः । कथंभूतः । कनकपरिधिः पीतवासाः । कर्णयोर्विद्योतमाना विद्‍युत्कुण्डललक्षणा यस्य । तथा मूर्ध्नि भ्राजन्तो विलुलिताः कचा यस्य स तथा । जैत्रैर्जिष्णुभिः । दन्दशूकं सर्पम् । प्रतिगिरिः प्रतिद्वन्द्वी पर्वतः ।। १७ ।।

Translation – When nectar (however) did not appear from the ocean (of milk), being churned in the aforesaid manner by the commanders of the heavenly and Asura forces, Lord Ajita Himself took up the churning (16). Holding the serpent (Vāsuki) with His (four) triumphant arms vouchsafing protection to the world, and agitating the ocean with the churn-dasher (in the form of Mount Mandara), the Lord – who was dark-brown like a cloud, had a cloth of golden hue wrapped about His loins, was adorned with a garland (of sylvan flowers) and a pair of ear-rings that flashed like lightning, wore glossy and wavy locks on His head and was possessed of reddish eyes, and who (in the form of the divine Tortoise) bore Mount Mandara (on His back), now shone like a rival mountain (17).

(1) मेघ इव श्‍याम: = मेघश्‍यामः – Dark like a cloud.

See question 1.

अलौकिक-विग्रह: –
(2) मेघ सुँ + श्याम सुँ । As per 2-1-55 उपमानानि सामान्यवचनैः – सुबन्तानि (ending in a सुँप् affix) पदानि which denote a standard of comparison optionally compound with सुबन्तानि (ending in a सुँप् affix) पदानि which have denoted the common attribute – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: उपमीयते येन तदुपमानम् – That to which something is compared is called उपमानम् – the standard of comparison.
Note: ये शब्दा: पूर्वं साधारणधर्ममुक्त्वाधुना तद्वति द्रव्ये वर्तन्ते ते सामान्यवचना इत्युच्यन्ते – Those words which having previously described a common attribute, presently denote the thing/substance which possesses that common attribute are known as सामान्यवचना:।

See question 2.

(3) As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘मेघ सुँ’ – which denotes a standard of comparison – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-55 (which prescribes the compounding) the term उपमानानि ends in the nominative case. And hence the term ‘मेघ सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘मेघ सुँ + श्याम सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) मेघ + श्याम । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= मेघश्याम ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मेघश्याम’ is masculine since the latter member ‘श्याम’ of the compound is used here in the masculine. The compound declines like राम-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्। The compound is qualifying अजितः (Lord Ajita.)

(5) मेघश्याम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) मेघश्याम + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) मेघश्याम: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the विग्रह-वाक्यम् – मेघ इव श्‍याम: – of this compound, the सिद्धान्तकौमुदी says – इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्द: प्रयुज्यते। Please explain.

2. Commenting on the सूत्रम् 2-1-55 उपमानानि सामान्यवचनैः (used in step 2) the सिद्धान्तकौमुदी says – पूर्वनिपातनियमार्थं सूत्रम्। Please explain.

3. Which सूत्रम् justifies the used of a fifth case affix in the form सिन्धो: (and मथ्यमानात्) used in the verse?

4. In the verses can you spot a word in which सम्प्रसारणम् has taken place?

5. Where has the सूत्रम् 3-2-139 ग्लाजिस्थश्च ग्स्नु: been used in the commentary?

6. How would you say this in Sanskrit?
“Kumbhakarṇa who was tall as a mountain was killed by Śrī Rāma with a single arrow.” Construct a कर्मधारय: compound for ‘tall as a mountain’ = गिरिरिव तुङ्ग:।

Easy questions:

1. Can you spot the augment सीयुट् in the verses?

2. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses?


1 Comment

  1. 1. Commenting on the विग्रह-वाक्यम् – मेघ इव श्‍याम: – of this compound, the सिद्धान्तकौमुदी says – इह पूर्वपदं तत्सदृशे लाक्षणिकमिति सूचयितुं लौकिकविग्रहे इवशब्द: प्रयुज्यते। Please explain.
    Answer: Here the purpose of using the term ‘इव’ (‘like’) in the लौकिक-विग्रह: is to indicate that the prior member (‘मेघ’) of the compound denotes ‘मेघसदृश’ (‘like a cloud.’)

    2. Commenting on the सूत्रम् 2-1-55 उपमानानि सामान्यवचनैः (used in step 2) the सिद्धान्तकौमुदी says – पूर्वनिपातनियमार्थं सूत्रम्। Please explain.
    Answer: The सूत्रम् 2-1-55 उपमानानि सामान्यवचनैः is composed for the purpose of necessarily placing the term denoting the उपमानम् (in the present example ‘मेघ’) in the prior position in the compound.
    Note: The compounding itself is already authorized by the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌। But using 2-1-57 would allow us to place either term in the prior position in the compound, which would be undesirable.

    3. Which सूत्रम् justifies the used of a fifth case affix in the form सिन्धो: (and मथ्यमानात्) used in the verse?
    Answer: The use of a fifth case affix in the form सिन्धो: (and मथ्यमानात्) is justified by the सूत्रम् 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

    Note: The सूत्रम् 2-3-28 अपादाने पञ्चमी applies here since ‘सिन्धु’ (ocean) – which is the source of the सुधा (nectar) – gets the designation अपादानम् as per the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः – The कारकम् (participant in the action) which denotes a cause from which something/someone takes birth is designated as अपादानम्।

    4. In the verses can you spot a word in which सम्प्रसारणम् has taken place?
    Answer: सम्प्रसारणम् has taken place in the form गृहीत्वा – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१ ).

    ग्रह् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: The common agent of the actions गृहीत्वा (having held) and मथ्नन् (churning) is भगवान् (the Lord.) The earlier of the two actions is the action of ‘to hold’ which is denoted by √ग्रह् and hence √ग्रह् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = ग्रह् + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The affix ‘क्त्वा’ is a कित् (has the ।etter ‘क्’ as a इत्)। This allows 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च to apply in the next step.
    = ग् ऋ अ ह् + त्वा । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५), √व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and √भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the ।etter ‘क्’ as a इत्) or a ङित् (has the ।etter ‘ङ्’ as a इत्)।
    = गृह् + त्वा । By 6-1-108 सम्प्रसारणाच्च।
    = गृह् + इट् त्वा । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = गृह् + इ त्वा । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = गृह् + ई त्वा । By 7-2-37 ग्रहोऽलिटि दीर्घः।

    ‘गृहीत्वा’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    गृहीत्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = गृहीत्वा । By 2-4-82 अव्ययादाप्सुपः।

    5. Where has the सूत्रम् 3-2-139 ग्लाजिस्थश्च ग्स्नु: been used in the commentary?
    Answer: The सूत्रम् 3-2-139 ग्लाजिस्थश्च ग्स्नु: has been used in the form जिष्णुभिः (प्रातिपदिकम् ‘जिष्णु’, पुंलिङ्गे/नपुंसकलिङ्गे तृतीया-बहुवचनम्) – derived from the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६). Note: The adjective जिष्णुभिः is qualifying the masculine/neuter noun दोर्भिः in the verses.

    जयति तच्छील: = जिष्णुः।

    जि + ग्स्नु । By 3-2-139 ग्लाजिस्थश्च ग्स्नु: – Following any one of the verbal roots listed below, the affix ‘ग्स्नु’ may be used to denote an agent who performs an action because of his nature/habit or sense of duty or skill
    (i) √ग्लै (ग्लै हर्षक्षये १. १०५१)
    (ii) √जि (जि जये १. ६४२, जि अभिभवे १. १०९६)
    (iii) √स्था (ष्ठा गतिनिवृत्तौ १. १०७७)
    (iv) √भू (भू सत्तायाम् १. १)
    = जि + स्नु । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः। And since the affix ‘ग्स्नु’ is a गित् (has the letter ‘ग्’ as a इत्), 1-1-5 क्क्ङिति च stops the गुणादेशः for the ending letter ‘इ’ of the अङ्गम् ’जि’ which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = जिष्नु । By 8-3-59 आदेशप्रत्यययोः।
    = जिष्णु । By 8-4-41 ष्टुना ष्टुः।
    ‘जिष्णु’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “Kumbhakarṇa who was tall as a mountain was killed by Śrī Rāma with a single arrow.” Construct a कर्मधारय: compound for ‘tall as a mountain’ = गिरिरिव तुङ्ग:।
    Answer: श्रीरामेण गिरितुङ्गः कुम्भकर्णः एकेन बाणेन हतः = श्रीरामेण गिरितुङ्गः कुम्भकर्ण एकेन बाणेन हतः।

    Easy questions:
    1. Can you spot the augment सीयुट् in the verses?
    Answer: The augment सीयुट् occurs in the form जायेत – derived from the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    जन् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्|
    = जन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जन् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = जन् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment सीयुट् joins at the begin of the affix ‘त’।
    = जन् + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the augment सीयुट्, the letter ‘उ’ before the letter ‘ट्’ is उच्चारणार्थ: (only for facilitating pronunciation.)
    = जन् + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य।
    = जन् + ई त । By 6-1-66 लोपो व्योर्वलि।
    = जन् + श्यन् + ई त । By 3-1-69 दिवादिभ्यः श्यन्।
    = जन् + य + ई त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = जा + य + ई त । By 7-3-79 ज्ञाजनोर्जा, 1-1-55 अनेकाल्शित् सर्वस्य ।
    = जायेत । By 6-1-87 आद्‌गुणः।

    2. Where has the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः been used in the verses?
    Answer: The सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः has been used in the form अशोभत – derived from the verbal root √शुभ् (शुभँ दीप्तौ १. ८५३).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शुभ् + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = शुभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुभ् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = शुभ् + शप् + त । By 3-1-68 कर्तरि शप्।
    = शुभ् + अ + त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शोभ् + अ + त । By 7-3-86 पुगन्तलघूपधस्य च।
    = अट् शोभत । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘अट्’ joins at the beginning of the अङ्गम्।
    = अशोभत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2015
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics