Home » Example for the day » दक्षिणपञ्चालान् mAp

दक्षिणपञ्चालान् mAp

Today we will look at the form दक्षिणपञ्चालान् mAp from महाभारतम् 1.185.1.

वैशम्पायन उवाच
एवमुक्ताः प्रयातास्ते पाण्डवा जनमेजय । राज्ञा दक्षिणपञ्चालान्द्रुपदेनाभिरक्षितान् ।। १-१८५-१ ।।
ततस्ते सुमहात्मानं शुद्धात्मानमकल्मषम् । ददृशुः पाण्डवा वीरा मुनिं द्वैपायनं तदा ।। १-१८५-२ ।।
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः । कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम् ।। १-१८५-३ ।।
पश्यन्तो रमणीयानि वनानि च सरांसि च । तत्र तत्र वसन्तश्च शनैर्जग्मुर्महारथाः ।। १-१८५-४ ।।

Translation – O Janamejaya, having been thus addressed, the Pāṇḍavas set out towards the Southern Pañcāla territories, which were ruled over by the king Drupada (1). Then those heroic Pāṇḍavas saw the very high-souled, pure-minded and sinless sage Dwaipāyana (2). Duly honoring the sage and in turn being honored by him, when their conversation came to a close, they proceeded with his approval to the residence of Drupada (3). Observing lovely forests and lakes, those great car warriors went slowly, staying at various places along the way (4).

(1) दक्षिणपञ्चाला: – The Southern Pañcāla territories
Note: We cannot form a लौकिक-विग्रह: for this compound because दक्षिणपञ्चाला: is a proper name and a proper name cannot be expressed via a sentence.

अलौकिक-विग्रह: –
(2) दक्षिण जस् + पञ्चाल जस् । By 2-1-50 दिक्संख्ये संज्ञायाम्‌ – In a तत्पुरुष: compound, a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item only if the resulting compound denotes a proper name.
Note: सञ्ज्ञायामेवेति नियमार्थं सूत्रम्‌ – This is a नियम-सूत्रम् – a restriction rule. Compounding is already available by the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌। All this सूत्रम् does is that (if the prior member of the compound denotes either a direction of the compass or a numeral) it allows 2-1-57 to apply only if the resulting compound denotes a proper name.

See questions 1 and 2.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘दक्षिण जस्’ – which denotes a direction of the compass –  gets the designation उपसर्जनम् because in the सूत्रम् 2-1-50 (which prescribes the compounding) the term दिक्संख्ये ends in the nominative case. Hence ‘दक्षिण जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘दक्षिण जस् + पञ्चाल जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) दक्षिणपञ्चाल । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘दक्षिणपञ्चाल’ is masculine since the latter member ‘पञ्चाल’ of the compound is masculine.

The विवक्षा is द्वितीया-बहुवचनम्।

(5) दक्षिणपञ्चाल + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) दक्षिणपञ्चाल + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(7) दक्षिणपञ्चालास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When a अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(8) दक्षिणपञ्चालान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter ‘स्’ of the affix ‘शस्’ follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter ‘न्’।

Questions:

1. Commenting on the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌ (used in step 2) the काशिका says – सञ्ज्ञायामिति किम्? उत्तरा वृक्षा:। पञ्च ब्राह्मणा:। Please explain.

2. Why doesn’t the नियम-सूत्रम् (restriction rule) 2-1-50 दिक्संख्ये संज्ञायाम्‌ prevent the construction of compounds like पूर्वसूत्रम्, उत्तरमास: etc which do not denote any proper name?

3. Can you spot the कृत् affix ‘खश्’ in the verses?

4. Where has the सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च been used in the verses?

5. Which सूत्रम् prescribes the affix ‘अनीयर्’ in the form रमणीयानि (प्रातिपदिकम् ‘रमणीय’, नपुंसकलिङ्गे द्वितीया-बहुवचनम्) used in the verses?

6. How would you say this in Sanskrit?
“The residents of the Northern Pañcāla territories were wealthier than the residents of the Southern Pañcāla territories.” Use the adjective प्रातिपदिकम् ‘आढ्यतर’ for ‘wealthier.’ Use the कृत् affix ‘णिनिँ’ (ref.3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये) to compose a उपपद-समास: for ‘resident’ = निवसति तच्छील:।

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form सरांसि (नपुंसकलिङ्ग-प्रातिपदिकम् ‘सरस्’, द्वितीया-बहुवचनम्) used in the verses?

2. Where has the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?


1 Comment

  1. 1. Commenting on the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌ (used in step 2) the काशिका says – सञ्ज्ञायामिति किम्? उत्तरा वृक्षा:। पञ्च ब्राह्मणा:। Please explain.
    Answer: सञ्ज्ञायामिति किम्? In order to understand the significance of the restriction सञ्ज्ञायाम् consider the following examples – उत्तरा वृक्षा: (northern/ upper trees). पञ्च ब्राह्मणा: (five priests). No compounding is allowed here because the resulting compound would not denote a proper name.

    2. Why doesn’t the नियम-सूत्रम् (restriction rule) 2-1-50 दिक्संख्ये संज्ञायाम्‌ prevent the construction of compounds like पूर्वसूत्रम्, उत्तरमास: etc which do not denote any proper name?
    Answer: The नियम-सूत्रम् (restriction rule) 2-1-50 दिक्संख्ये संज्ञायाम्‌ states – In a तत्पुरुष: compound, a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item only if the resulting compound denotes a proper name.
    This restriction rule does not prevent the construction of compounds like पूर्वसूत्रम्, उत्तरमास: etc (which do not denote any proper name) because in these compounds the terms ‘पूर्व’/’उत्तर’ do not denote a direction of the compass but earlier/later in time. Hence the restriction imposed by the present सूत्रम् does not apply.

    3. Can you spot the कृत् affix ‘खश्’ in the verses?
    Answer: The कृत् affix ‘खश्’ occurs in the form जनमेजय (प्रातिपदिकम् ‘जनमेजय’, सम्बुद्धिः)।

    Please see the following post for the derivation of the प्रातिपदिकम् ‘जनमेजय’ – https://avg-sanskrit.org/2012/10/24/जनमेजयः-mns

    4. Where has the सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च been used in the verses?
    Answer: The सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च has been used in the form प्रयाताः (प्रातिपदिकम् ’प्रयात’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    या + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent of the action) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix ‘क्त’ may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।

    = या + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = यात ।

    प्र + यात । ‘यात’ is compounded with the उपसर्गः ‘उप’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = प्रयात । ‘प्रयात’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which सूत्रम् prescribes the affix ‘अनीयर्’ in the form रमणीयानि (प्रातिपदिकम् ‘रमणीय’, नपुंसकलिङ्गे द्वितीया-बहुवचनम्) used in the verses?
    Answer: The सूत्रम् 3-1-96 तव्यत्तव्यानीयरः prescribes the affix ‘अनीयर्’ in the प्रातिपदिकम् ‘रमणीय’ – derived from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

    रम् + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes ‘तव्यत्’, ‘तव्य’ and ‘अनीयर्’ may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here कर्मणि (to denote the object).
    By 3-4-70 – When following one of the verbal roots listed below, the affix ‘क्त’ may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
    (i) any verbal root used in the sense of motion (गत्यर्थ:)
    (ii) any verbal root used intransitively (अकर्मक:)
    (iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस्(आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
    Note: The verbal root √रम् is intransitive (does not take an object) but it has been used here in a transitive sense.
    = रम् + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘अनीय’ has the designation कृत् as per 3-1-93 कृदतिङ्।
    = रमणीय। By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।
    ‘रमणीय’ gets the प्रातिपदिक-सञ्ज्ञा by कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The residents of the Northern Pañcāla territories were wealthier than the residents of the Southern Pañcāla territories.” Use the adjective प्रातिपदिकम् ‘आढ्यतर’ for ‘wealthier.’ Use the कृत् affix ‘णिनिँ’ (ref.3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये) to compose a उपपद-समास: for ‘resident’ = निवसति तच्छील:।
    Answer: दक्षिणपञ्चालेभ्यः उत्तरपञ्चालाः आढ्यतराः बभूवुः = दक्षिणपञ्चालेभ्य उत्तरपञ्चाला आढ्यतरा बभूवुः।

    Easy questions:
    1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form सरांसि (नपुंसकलिङ्ग-प्रातिपदिकम् ‘सरस्’, द्वितीया-बहुवचनम्) used in the verses?
    Answer: The सूत्रम् 6-4-10 सान्तमहतः संयोगस्य prescribes the दीर्घादेश: (elongation) in the form सरांसि

    सरस् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = सरस् + शि । By 7-1-20 जश्शसोः शिः। By 1-1-42 शि सर्वनामस्थानम्, the affix ‘शि’ gets the designation सर्वनामस्थानम्। This allows 7-1-72 and 6-4-10 to apply below.
    = सरस् + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = सर नुँम् स् + इ । By 7-1-72 नपुंसकस्य झलचः, 1-1-47 मिदचोऽन्त्यात्परः।
    = सर न् स् + इ । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सरान्सि । By 6-4-10 सान्तमहतः संयोगस्य – when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the letter ‘न्’ of a base that ends in a सान्त-संयोग: (a conjunct ending in the letter ‘स्’) or of the word महत् is elongated.
    = सरांसि । By 8-3-24 नश्चापदान्तस्य झलि।

    2. Where has the सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि been used in the verses?
    Answer: The सूत्रम् 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि has been used in the form जग्मुः – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    Please refer to the answer to question 4 in the following comment for derivation of the form जग्मुः – http://avg-sanskrit.org/2012/02/21/भवितारः-3ap-लुँट्/#comment-3331

Leave a comment

Your email address will not be published.

Recent Posts

May 2015
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics