Home » Example for the day » सर्वयोगिनाम् mGp

सर्वयोगिनाम् mGp

Today we will look at the form सर्वयोगिनाम् mGp from श्रीमद्भागवतम् 3.25.2.

न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ।। ३-२५-२ ।।
यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया । तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ।। ३-२५-३ ।।

श्रीधर-स्वामि-टीका
पुंसां मध्ये वर्ष्मणो वृद्धस्योत्तमस्येत्यर्थः । सर्वयोगिनां मध्ये वरिम्णः, वरस्य भावो वरिमा, भवितृप्रधानोऽयं निर्देशः । वरिष्ठस्येत्यर्थः । यद्वा वरीयस्त्वादित्यर्थः । विश्रुतौ कीर्तौ । असव इन्द्रियाणि भूर्यलं न तृप्यन्ति । श्रुतेन श्रवणेन दीव्यति द्योतत इति तथा तस्य । यद्वा भूरि बहुशः श्रुतो देवो येन तस्यापि मेऽसव इति संबन्धः ।। २ ।। स्वानां पुंसां छन्देनेच्छया आत्मा देहो यस्य सः । यद्यत्कर्म विधत्ते तानि कर्माणि कीर्तनार्हाण्यनुकीर्तय ।। ३ ।।

Translation – Although I have often heard the stories of the Lord, my senses are not sated with hearing the glory of Lord Kapila, the best of all men and the foremost of all Yogīs (2). Having assumed by His own Māyā a personality conforming to the will of His devotees, whatever the Lord does is all worth signing. Therefore, kindly narrate all those doings to me, full of reverence as I am (3).

(1) सर्वे च ते योगिनः = सर्वयोगिन: – all Yogīs.

अलौकिक-विग्रह: –
(2) सर्व जस् + योगिन् जस् । By 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन – A सुबन्तं (ending in a सुँप् affix) पदम् which either i) denotes an action which naturally precedes in time or ii) is (composed by adding a सुँप् affix to) ‘एक’/‘सर्व’/’जरत्’/’पुराण’/’नव’/’केवल’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सर्व जस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-49 (which prescribes the compounding) the term पूर्वकालैकसर्वजरत्पुराणनवकेवलाः ends in the nominative case. Hence ‘सर्व जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘सर्व जस् + योगिन् जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सर्व + योगिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= सर्वयोगिन् ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘सर्वयोगिन्’ is masculine since the latter member ‘योगिन्’ of the compound is used in the masculine here.

The विवक्षा is षष्ठी-बहुवचनम्।

(5) सर्वयोगिन् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘आम्’ from getting इत्-सञ्ज्ञा।

See question 2.

= सर्वयोगिनाम् ।

Questions:

1. Where has the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन been used in verses 5-10 of Chapter Fourteen of the गीता?

2. Which सूत्रम् justifies the use of a sixth case affix in the form सर्वयोगिनाम् here?

3. Can you spot the substitution ‘शानच्’ (in place of the affix ‘लँट्’)  in the verses?

4. What type of compound is आत्ममायया (feminine compound प्रातिपदिकम् ‘आत्ममाया’, तृतीया-एकवचनम्) used in the verses?
i) तृतीया-तत्पुरुष:
ii) कर्मधारय:
iii) षष्ठी-तत्पुरुष:
iv) अव्ययीभाव:

5. Where has the सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च been used in the commentary?

6. How would you say this in Sanskrit?
“All the warriors of our army are brave.” Form a compound for ‘all the warriors’ = सर्वे च ते योधा:।

Easy questions:

1. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?

2. Can you spot the affix श्यन् in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन been used in verses 5-10 of Chapter Fourteen of the गीता?
    Answer: The सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन has been used in the form सर्वदेहिनाम्‌ (प्रातिपदिकम् ’सर्वदेहिन्’, पुंलिङ्गे षष्ठी-बहुवचनम्) in the following verse of the गीता –

    तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्‌ |
    प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत || 14-8||

    The लौकिक-विग्रहः is
    सर्वे च ते देहिनः = सर्वदेहिन: – all embodied beings.

    The derivation of the compound प्रातिपदिकम् ’सर्वदेहिन्’ is similar to the derivation of the compound प्रातिपदिकम् ’सर्वयोगिन्’ as shown in the post.

    2. Which सूत्रम् justifies the use of a sixth case affix in the form सर्वयोगिनाम् here?
    Answer: The use of a sixth case affix in the form सर्वयोगिनाम् is justified by the सूत्रम् 2-3-41 यतश्च निर्धारणम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) or a seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a group/whole from which an element/part is to be singled out based on a genus or quality or action or proper name.
    Note: In the present example, Lord Kapila is being singled out from the group denoted by सर्वयोगिन: (all Yogīs) based on the quality of being ‘वरिष्ठ’ (‘foremost.’) Hence the conditions for applying 2-3-41 are satisfied and a sixth case affix is used following the प्रातिपदिकम् ‘सर्वयोगिन्’। (A seventh case affix could have also been used.)

    3. Can you spot the substitution ‘शानच्’ (in place of the affix ‘लँट्’) in the verses?
    Answer: The substitution ‘शानच्’ occurs in the form श्रद्दधानस्य (प्रातिपदिकम् ‘श्रद्दधान’, पुंलिङ्गे षष्ठी-एकवचनम्) – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) along with the उपसर्ग: ‘श्रत्’।

    The derivation is as follows:
    धा + लँट् । By 3-2-123 वर्तमाने लट्।
    = धा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = धा + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले the verbal root √धा may take a आत्मनेपदम् affix while as per 1-3-78 शेषात् कर्तरि परस्मैपदम् it may take a परस्मैपदम् affix. In the present example, √धा has taken the affix ‘शानच्’ which has the designation आत्मनेपदम् as per 1-4-100 तङानावात्मनेपदम्।
    = धा + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धा + शप् + आन । By 3-1-68 कर्तरि शप्।
    = धा + आन । By 2-4-75 जुहोत्यादिभ्यः श्लुः।
    = धा + धा + आन । By 6-1-10 श्लौ। Note: As per 1-1-59 द्विर्वचनेऽचि, we apply 6-1-10 before applying 6-4-112.
    = ध + धा + आन । By 7-4-59 ह्रस्वः।
    = ध + ध् + आन । By 6-4-112 श्नाभ्यस्तयोरातः। Note: Since the सार्वधातुक-प्रत्यय: ‘आन’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकम् अपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-4-112 to apply.
    = द + ध् + आन । By 8-4-54 अभ्यासे चर्च।
    = दधान ।

    ‘दधान’ is compounded with ’श्रत्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः। Note: The term ‘श्रत्’ is treated as a उपसर्ग: as per the वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः।
    श्रत् + दधान
    = श्रद्दधान । By 8-2-39 झलां जशोऽन्ते।
    ‘श्रद्दधान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. What type of compound is आत्ममायया (feminine compound प्रातिपदिकम् ‘आत्ममाया’, तृतीया-एकवचनम्) used in the verses?
    i) तृतीया-तत्पुरुष:
    ii) कर्मधारय:
    iii) षष्ठी-तत्पुरुष:
    iv) अव्ययीभाव:
    Answer: iii) The compound प्रातिपदिकम् ‘आत्ममाया’ is a षष्ठी-तत्पुरुष: compound prescribed by the सूत्रम् 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

    The लौकिक-विग्रहः is आत्मनो माया = आत्ममाया – (His) own Māyā.

    The derivation of the compound प्रातिपदिकम् ‘आत्ममाया’ is similar to that of the compound प्रातिपदिकम् ‘राजपुत्री’ as shown in the following post – https://avg-sanskrit.org/2015/03/12/राजपुत्रीम्-fas

    5. Where has the सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च been used in the commentary?
    Answer: The सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च has been used in the form कीर्तौ (स्त्रीलिङ्ग-प्रातिपदिकम् ‘कीर्ति’, सप्तमी-एकवचनम्) – derived from the verbal root √कॄत् (कॄतँ संशब्दने १०. १५५).

    Note: As per 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च – ‘ऊति’, ‘यूति’, ‘जूति’, ‘साति’, ‘हेति’ and ‘कीर्ति’ are given as six ready-made feminine forms ending in the affix क्तिन् having a उदात्त: accent.

    Please see the following post for the derivation of the प्रातिपदिकम् ‘कीर्ति’ – http://avg-sanskrit.org/2013/05/03/कीर्तिम्-fas/

    6. How would you say this in Sanskrit?
    “All the warriors of our army are brave.” Form a compound for ‘all the warriors’ = सर्वे च ते योधा:।
    Answer: अस्माकम् सेनाया: सर्वयोधाः वीराः सन्ति = अस्माकं सेनाया: सर्वयोधा वीराः सन्ति।

    Easy questions:
    1. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?
    Answer: The सूत्रम् 8-2-38 दधस्तथोश्च has been used in the form विधत्ते – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

    Please see answer to question 4 in the following comment for derivation of the form धत्ते –
    https://avg-sanskrit.org/2012/01/12/जहौ-3as-लिँट्/#comment-311

    ’वि’ is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + धत्ते = विधत्ते ।

    2. Can you spot the affix श्यन् in the verses?
    Answer: The affix श्यन् occurs in the form तृप्यन्ति – derived from the verbal root तृप् (तृपँ प्रीणने ४. ९२).

    Please see answer to easy question 1 in the following comment for derivation of the form तृप्यन्ति – https://avg-sanskrit.org/2014/07/10/सूर्यात्-m-ab-s/#comment-35080

Leave a comment

Your email address will not be published.

Recent Posts

May 2015
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics