Home » Example for the day » अपररात्रे mLs

अपररात्रे mLs

Today we will look at the form अपररात्रे mLs from श्रीमद्भागवतम् 6.8.22.

श्रीवत्सधामापररात्र ईशः प्रत्यूष ईशोऽसिधरो जनार्दनः । दामोदरोऽव्यादनुसन्ध्यं प्रभाते विश्वेश्वरो भगवान्कालमूर्तिः ।। ६-८-२२ ।।
चक्रं युगान्तानलतिग्मनेमि भ्रमत्समन्ताद्भगवत्प्रयुक्तम् । दन्दग्धि दन्दग्ध्यरिसैन्यमाशु कक्षं यथा वातसखो हुताशः ।। ६-८-२३ ।।

श्रीधर-स्वामि-टीका
अपररात्रे ईशः श्रीवत्सधामा अवतु । प्रत्यूष ईशः श्रीजनार्दनः । श्रीदामोदरः प्रभाते श्रीविश्वेश्वरोऽनुसन्ध्यम् ।। २२ ।। युगान्तानलवत्तिग्मा तीक्ष्णा नेमिर्यस्य तच्चक्रं भगवता प्रयुक्तं सत् अरिसैन्यं दन्दग्धि दन्दग्धि अतिशयेन दहति । तस्यायं स्वभाव एव, नतु तस्मात्प्रार्थनीयमित्यर्थः । यद्वा दन्दग्धीति लोण्मध्यमपुरुषः । अत्र त्वमेवंभूतं चक्रमिति स्वरूपमुक्त्वा संबोध्य प्रार्थ्यतेऽतिशयेन दहेति । कक्षं शुष्कतृणम् ।। २३ ।।

Gita Press translation – May the Lord bearing the mark of Śrīvatsa (a white curl of hair representing the foot-print of the sage Bhṛgu) on His chest, protect me in the latter (fourth) part of the night; Lord Janārdana (who is supplicated by men), carrying a sword (in His hand), at the close (during the fifth part) of the night; Dāmodara (Lord Śrī Kṛṣṇa as bound at the waist with a string to a wooden mortar used for threshing paddy etc., by mother Yaśodā as a punishment for His childish pranks) at dawn and Lord Viśweśwara (the Ruler of the universe), manifested as the Time-Spirit (or Death), during both twilights (morning and evening) (22). (Addressing Sudarśana, a divine attendant of Lord Viṣṇu, who when commanded by Him, assumes the form of a discus and is employed by Him is destroying His adversaries or the enemies of His devotees,) Revolving all round, (when) hurled by the Lord in the form of a discus with a rim fierce as the fire raging at the time of universal dissolution, (pray,) completely burn, (O) completely burn (my) enemy’s host at once, (even) as fire helped by the wind consumes (a pile of) hay (23).

लौकिक-विग्रह: –
(1) अपरं रात्रे: = अपररात्रः – After mid-night (latter part of the night.)

अलौकिक-विग्रह: –
(2) अपर सुँ + रात्रि ङस् । By 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (A पदम् formed by adding a सुँप् affix to) either ‘पूर्व’ (front/prior part) or ‘अपर’ (back/latter part) or ‘अधर’ (lower part) or ‘उत्तर’ (upper part) optionally compounds with a (syntactically related) सुबन्तं (ending in a सुँप् affix) पदम् denoting a single substance/thing consisting of parts and the resulting compound gets the designation तत्पुरुष:।

See question 1.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘अपर सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-1 (which prescribes the compounding) the term पूर्वापराधरोत्तरम् ends in the nominative case. Hence ‘अपर सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘अपर सुँ + रात्रि ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अपर + रात्रि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अपररात्रि + अच् । By 5-4-87 अह:सर्वैकदेशसंख्यातपुण्याच्च रात्रेः – The तद्धित: affix अच् is prescribed following a तत्पुरुष: compound ending in the word ‘रात्रि’ – provided ‘रात्रि’ is preceded by one of the following – and this affix becomes the ending member of the compound –
i) ‘अहन्’
ii) ‘सर्व’
iii) a word denoting a part (of the night)
iv) ‘संख्यात’
v) ‘पुण्य’
vi) a संख्या (numeral)
vii) a अव्ययम् (indeclinable)
Note: अहर्ग्रहणं द्वन्द्वार्थम् – The mention of ‘अहन्’ in this सूत्रम् is for the purpose of a द्वन्द्व: (and not a तत्पुरुष:) compound.

(6) अपररात्रि + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘अपररात्रि’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.

(7) अपररात्र् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= अपररात्र ।

Note: Since ‘रात्रि’ is feminine in gender, as per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अपररात्र’ would also be feminine in gender, but the सूत्रम् 2-4-29 रात्राह्नाहाः पुंसि intervenes.

(8) By 2-4-29 रात्राह्नाहाः पुंसि – The gender of a द्वन्द्व:/तत्पुरुष: compound ending in either ‘रात्र’ or ‘अह्न’ or ‘अह’ is always masculine.
Note: The सिद्धान्तकौमुदी makes the point that this सूत्रम् is a अपवाद: (exception) to not only the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः but also to the सूत्रम् 2-4-17 स नपुंसकम्‌।

अपररात्रे is सप्तमी-एकवचनम् of the पुंल्लिङ्ग-प्रातिपदिकम् ‘अपररात्र’।

(9) अपररात्र + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) अपररात्र + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(11) अपररात्रे । By 6-1-87 आद्गुणः

Questions:

1. The compounding prescribed by the सूत्रम् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (used in step 2) is a अपवाद: (exception) to which compound prescribed by which सूत्रम्?

2. Derive the form दन्दग्धि। Note: There are two possibilities – लँट्, प्रथम-पुरुष:, एकवचनम् or लोँट्, मध्यम-पुरुष:, एकवचनम्।

3. Where has the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः been used in the verses?

4. Can you spot the affix अण् in the verses?

5. Which सूत्रम् prescribes the affix अनीयर् used in the form प्रार्थनीयम् in the commentary?

6. How would you say this in Sanskrit?
“One should not eat anything in the latter part of the night.”

Easy questions:

1. Where has the सूत्रम् 3-4-86 एरुः been used in the commentary?

2. Can you spot the affix यक् in the commentary?


1 Comment

  1. 1. The compounding prescribed by the सूत्रम् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (used in step 2) is a अपवाद: (exception) to which compound prescribed by which सूत्रम्?
    Answer: The compounding prescribed by the सूत्रम् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (used in step 2) is a अपवाद: (exception) to the षष्ठी-समास: prescribed by the सूत्रम् 2-2-8 षष्ठी।

    2. Derive the form दन्दग्धि। Note: There are two possibilities – लँट्, प्रथम-पुरुष:, एकवचनम् or लोँट्, मध्यम-पुरुष:, एकवचनम्।
    Answer: First we derive the यङ्-लुगन्त-धातुः ’दन्दह्’ from the verbal root √दह् (दहँ भस्मीकरणे १. ११४६) as follows –
    दह् + यङ् । By 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् – Following the verbal root √लुप् (लुपॢँ छेदने ६. १६७), √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √चर् (चरँ गत्यर्थ: १. ६४०), √जप् (जपँ व्यक्तायां वाचि | जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४) or √गॄ (गॄ निगरणे ६. १४६), the affix ‘यङ्’ is prescribed only in the sense of ‘contempt for action’ (and not in the sense of repetition or intensity.)
    Note: Even though the सूत्रम् 3-1-24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् mandates that the affix यङ् cannot be used in the sense of repetition or intensity with the verbal root √दह् (दहँ भस्मीकरणे १. ११४६), in the verses the sense is that of intensity (and not ‘contempt for action.’) So the spirit of the सूत्रम् 3-1-24 has not been honored here.
    = दह् । By 2-4-74 यङोऽचि च – The affix यङ् takes the लुक् elision when followed by the affix ‘अच्’। The use of च in the सूत्रम् indicates that the affix ‘यङ्’ takes the लुक् elision variously (irregularly) even when not followed by the affix ‘अच्’।
    = दह् दह् । By 6-1-9 सन्यङोः।
    = द दह् । By 7-4-60 हलादिः शेषः।
    = दं दह् । By 7-4-86 जपजभदहदशभञ्जपशां च – When followed by either the affix ‘यङ्’ or a लुक् elided affix ‘यङ्’, the reduplicate (अभ्यासः) of the following verbal roots √जप् (जपँ व्यक्तायां वाचि । जपँ मानसे च १. ४६३), √जभ् (जभीँ गात्रविनामे १. ४५३), √दह् (दहँ भस्मीकरणे १. ११४६), √दश् (दन्शँ दशने १. ११४४), √भञ्ज् (भञ्जोँ आमर्दने ७. १६) and √पश् (सौत्रो धातु:) takes the augment ‘नुक्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘नुक्’ attaches to the end of the reduplicate ‘द’ (the letter ‘अ’)।
    Note: नुकानुस्वारो लक्ष्यते – The augment ’नुक्’ prescribed in the section (from 7-4-85 to 7-4-87) stands for a अनुस्वारः।
    Note: 7-4-83 दीर्घोऽकितः does not apply here because the augment ’नुक्’ which is a कित् (has the letter ‘क्’ as a इत्) has been added to the अभ्यासः।
    = दन्दह्/दंदह् । By 8-4-59 वा पदान्तस्य। Note: As per the वार्तिकम् (under 7-4-85) पदान्तवच्चेति वक्तव्यम् – The augment अनुस्वारः prescribed in the section (from 7-4-85 to 7-4-87) should be treated as if it is at the end of a पदम्। This allows 8-4-59 वा पदान्तस्य to apply here.
    ‘दन्दह्/दंदह्’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः with the help of the परिभाषा ‘एकदेशविकृतमनन्यवत्’ – A thing is called or taken as that very thing although it is lacking in a part.
    Alternately, terms ending in यङ्-लुक् get the धातु-सञ्ज्ञा on the basis of the fact that the गणसूत्रम् – चर्करीतं च (चर्करीतम् is an ancient name for a धातुः ending in यङ्-लुक्) is placed in the धातु-पाठः (in the अदादि-गणः)। Hence ‘दन्दह्/दंदह्’ gets the धातु-सञ्ज्ञा।
    Note: As per the गणसूत्रम् ‘चर्करीतं च’ – A धातुः ending in यङ्-लुक् is also considered to belong to the अदादि-गणः and takes परस्मैपदम् affixes only (in कर्तरि प्रयोगः।) Therefore in कर्तरि प्रयोगः, ‘दन्दह्/दंदह्’ takes परस्मैपदम् affixes.

    If the विवक्षा is लँट्, प्रथम-पुरुष:, एकवचनम् the derivation is as follows –

    दन्दह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = दन्दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दन्दह् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् , गणसूत्रम् ‘चर्करीतं च’|
    = दन्दह् + ति | अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दन्दह् + शप् + ति । By 3-1-68 कर्तरि शप्‌। Note: As per the गणसूत्रम् ’चर्करीतं च’ the धातुः ’दन्दह्’ is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
    = दन्दह् + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = दन्दघ् + ति । By 8-2-32 दादेर्धातोर्घः।
    = दन्दघ् + धि । By 8-2-40 झषस्तथोर्धोऽधः।
    = दन्दग्धि। By 8-4-53 झलां जश् झशि।

    If the विवक्षा is लोँट्, मध्यम-पुरुष:, एकवचनम् the derivation is as follows –
    दन्दह् + लोँट् । By 3-3-162 लोट् च।
    = दन्दह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दन्दह् + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् , गणसूत्रम् ‘चर्करीतं च’|
    = दन्दह् + सि | अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = दन्दह् + हि । By 3-4-87 सेर्ह्यपिच्च।
    = दन्दह् + शप् + हि । By 3-1-68 कर्तरि शप्‌। Note: As per the गणसूत्रम् ’चर्करीतं च’ the धातुः ”दन्दह्’ is considered to belong to the अदादि-गणः। This allows 2-4-72 to apply in the next step.
    = दन्दह् + हि । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = दन्दह् + धि । By 6-4-101 हुझल्भ्यो हेर्धिः।
    = दन्दघ् + धि । By 8-2-32 दादेर्धातोर्घः।
    = दन्दग्धि। By 8-4-53 झलां जश् झशि।

    3. Where has the सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः कः been used in the verses?
    Answer: The सूत्रम् 3-1-135 इगुपधज्ञाप्रीकिरः has been used in the form ईशः (प्रातिपदिकम् ’ईश’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    Please see answer to question 2 in the following comment for derivation of the प्रातिपदिकम् ’ईश’ – http://avg-sanskrit.org/2012/12/20/ऊषिवान्-mns/#comment-10505

    4. Can you spot the affix अण् in the verses?
    Answer: The affix अण् is used in the form हुताशः (प्रातिपदिकम् ’हुताश’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    हुतमश्नातीति हुताशः।

    ‘आश’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √अश् (अशँ भोजने ९. ५९).

    The (compound) प्रातिपदिकम् ‘हुताश’ is derived as follows:
    हुत + ङस् + अश् + अण् । By 3-2-1 कर्मण्यण् – The affix ‘अण्’ may be used after a verbal root when in composition with a पदम् which denotes the object (of the action.)
    Note: In the सूत्रम् 3-2-1 कर्मण्यण् – the term कर्मणि ends in the seventh (locative) case. Hence ‘हुत + ङस्’ (which is the object (कर्म-पदम्) of अश्नाति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌। Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति।
    = हुत + ङस् + अश् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = हुत + ङस् + आश् अ । By 7-2-116 अत उपधायाः।
    = हुत + ङस् + आश ।

    We form a compound between ‘हुत + ङस्’ (which is the उपपदम्) and ‘आश’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘हुत + ङस्’) invariably compounds with a syntactically related term (in this case ‘आश’) as long as the compound does not end in a तिङ् affix.
    In the compound, ‘हुत + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘हुत + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
    ‘हुत + ङस् + आश’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = हुत + आश। By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = हुताश । By 6-1-101 अकः सवर्णे दीर्घः।

    The प्रातिपदिकम् ’हुताश’ is masculine since it stands for ‘अग्नि’ which is masculine. Hence it declines like राम-शब्दः। प्रथमा-एकवचनम् is हुताश:।

    5. Which सूत्रम् prescribes the affix अनीयर् used in the form प्रार्थनीयम् in the commentary?
    Answer: The सूत्रम् 3-1-96 तव्यत्तव्यानीयरः prescribes the affix ‘अनीयर्’ in the form प्रार्थनीयम् (प्रातिपदिकम् ‘प्रार्थनीय’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √अर्थ (अर्थ उपयाच्ञायाम् १०. ४४७) with the उपसर्गः ’प्र’।

    अर्थ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। Note: ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-48 to apply below.
    = अर्थ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अर्थ् + इ । By 6-4-48 अतो लोपः।
    = अर्थि । ‘अर्थि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    अर्थि + अनीयर् । By 3-1-96 तव्यत्तव्यानीयरः – The affixes ‘तव्यत्’, ‘तव्य’ and ‘अनीयर्’ may be used after a verbal root. Note: Since the सूत्रम् 3-1-96 तव्यत्तव्यानीयरः occurs in the अधिकारः of ‘3-1-95 कृत्याः’ the affix ‘अनीयर्’ gets the designation ‘कृत्य’। And as per the सूत्रम् 3-4-70 तयोंरेव कृत्यक्तखलर्थाः the affix ‘अनीयर्’ is used here भावे (to denote the action.)
    = अर्थि + अनीय । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: ‘अनीय’ has the designation कृत् as per 3-1-93 कृदतिङ्।
    Note: Since the आर्धधातुकम् affix ‘अनीय’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।) This allows 6-4-51 to apply in the next step.
    = अर्थ् + अनीय । By 6-4-51 णेरनिटि।
    = अर्थनीय |

    ‘अर्थनीय’ is compounded with the उपसर्गः ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    प्र + अर्थनीय = प्रार्थनीय । By 6-1-101 अकः सवर्णे दीर्घः|
    ‘प्रार्थनीय’ gets the प्रातिपदिक-सञ्ज्ञा by कृत्तद्धितसमासाश्च। Since the affix affix ‘अनीयर्’ is used here भावे (to denote the action), the gender of ‘प्रार्थनीय’ is neuter. It declines like वन-शब्द:। प्रथमा-एकवचनम् is प्रार्थनीयम्।

    6. How would you say this in Sanskrit?
    “One should not eat anything in the latter part of the night.”
    Answer: अपररात्रे न किञ्‍चित् अपि अश्नीयात् = अपररात्रे न किञ्‍चिदप्यश्नीयात् ।

    Easy questions:

    1. Where has the सूत्रम् 3-4-86 एरुः been used in the commentary?
    Answer: The सूत्रम् 3-4-86 एरुः has been used in the form अवतु – derived from the verbal root √अव् (अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु १.६८४).

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    अव् + लोँट् । By 3-3-162 लोट् च।
    = अव् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अव् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्। ‘तिप्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below.
    = अव् + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = अव् + शप् + ति । By 3-1-68 कर्तरि शप्।
    = अव् + अ + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = अवतु । By 3-4-86 एरुः -The letter ‘इ’ of a लोँट् is substituted by the letter ‘उ’।

    2. Can you spot the affix यक् in the commentary?
    Answer: The affix यक् occurs in the form प्रार्थ्यते – derived from the verbal root √अर्थ (अर्थ उपयाच्ञायाम् १०. ४४७).

    अर्थ + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्। Note: ‘णिच्’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-48 to apply below.
    = अर्थ + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अर्थ् + इ । By 6-4-48 अतो लोपः।
    = अर्थि । ‘अर्थि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    अर्थि + लँट् । By 3-2-123 वर्तमाने लट्।
    = अर्थि + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अर्थि + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = अर्थि + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = अर्थि + यक् + ते । By 3-1-67 सार्वधातुके यक् – The affix ‘यक्’ follows a धातुः when a सार्वधातुकम् affix follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
    = अर्थि + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: Since the आर्धधातुकम् affix ‘यक्’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।) This allows 6-4-51 to apply in the next step.
    = अर्थ् + य + ते । By 6-4-51 णेरनिटि।
    = अर्थ्यते ।

    ‘प्र’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + अर्थ्यते = प्रार्थ्यते । By 6-1-101 अकः सवर्णे दीर्घः।

Leave a Reply to Priyananda

Your email address will not be published.

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics