Home » Example for the day » राजपुत्रीम् fAs

राजपुत्रीम् fAs

Today we will look at the form राजपुत्रीम् fAs from श्रीमद्भागवतम् 10.53.28.

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर्भुजो नेत्रमस्फुरन्प्रियभाषिणः ।। १०-५३-२७ ।।
अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः । अन्तःपुरचरीं देवीं राजपुत्रीं ददर्श ह ।। १०-५३-२८।।

श्रीधर-स्वामि-टीका
प्रियभाषिणः प्रियसूचकाः ।। २७ ।। पुरोपवनं प्राप्तेन श्रीकृष्णेन विनिर्दिष्टः प्राप्तं मां कथयेत्यादिष्टः ।। २८ ।।

Gita Press translation – (Meanwhile) the left thigh, arm and eye of the bride, who had thus been awaiting the arrival of Śrī Kṛṣṇa (the Protector of cows), throbbed, auguring delightful news, O king! (27) Specially instructed by Śrī Kṛṣṇa (to report His arrival), the same Sunanda (the foremost of the Brāhmaṇas) – so the tradition goes – forthwith saw the princess, who dwelt in the gynaeceum and shone brightly (with joy born of her meeting with Śrī Kṛṣṇa in contemplation) (28).

लौकिक-विग्रह: –
(1) राजपुत्री = राज्ञः पुत्री – king’s daughter (princess).
Note: The sixth case affix in राज्ञ: is as per the सूत्रम् 2-3-50 षष्ठी शेषे।

अलौकिक-विग्रह: –
(2) राजन् ङस् + पुत्री सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘राजन् ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘राजन् ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘राजन् ङस् + पुत्री सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) राजन् + पुत्री । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: Here ‘राजन्’ has the designation पदम् as per 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 नलोपः प्रातिपदिकान्तस्य to apply in the next step.

(5) राजपुत्री । By 8-2-7 नलोप: प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘राजपुत्री’ is feminine since the latter member ‘पुत्री’ of the compound is feminine. The compound declines like नदी-शब्द:।

The विवक्षा is द्वितीया-एकवचनम्।

(6) राजपुत्री + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) राजपुत्रीम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 2-2-8 षष्ठी (used in step 2) been used for the first time in the गीता?

2. In which word in the verses has the affix ‘ट’ been used?

3. Where has the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ been used in the verses?

4. Why is प्रतीक्षन्त्या: (स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रतीक्षन्ती’, षष्ठी-एकवचनम्) a आर्ष-प्रयोग: (grammatically irregular form)?

5. How would you say this in Sanskrit?
“Among the sons of Daśaratha, Śrī Rāma was the eldest.”

6. How would you say this in Sanskrit?
“Śrī Hanumān killed Akṣa the son of Rāvaṇa.”

Easy questions:

1. Which सूत्रम् prescribes the augment ‘आट्’ in the form वध्वाः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘वधू’, षष्ठी-एकवचनम्)?

2. In which word in the commentary has the affix ‘णिच्’ been used?


1 Comment

  1. 1. Where has the सूत्रम् 2-2-8 षष्ठी (used in step 2) been used for the first time in the गीता?
    Answer: The सूत्रम् 2-2-8 षष्ठी has been used for the first time in the गीता in the form धर्मक्षेत्रे (नपुंसकलिङ्ग-प्रातिपदिकम् ‘धर्मक्षेत्र’, सप्तमी-एकवचनम्) –
    धृतराष्ट्र उवाच |
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||

    लौकिक-विग्रह: –
    धर्मस्य क्षेत्रम् = धर्मक्षेत्रम्।
    Note: The sixth case affix in धर्मस्य is as per the सूत्रम् 2-3-50 षष्ठी शेषे।

    अलौकिक-विग्रह: –
    धर्म ङस् + क्षेत्र सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘धर्म ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘धर्म ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
    Note: ‘धर्म ङस् + क्षेत्र सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = धर्मक्षेत्र । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘धर्मक्षेत्र’ is neuter since the latter member ‘क्षेत्र’ of the compound is neuter. The compound declines like वन-शब्द:। सप्तमी-एकवचनम् is धर्मक्षेत्रे।

    2. In which word in the verses has the affix ‘ट’ been used?
    Answer: The affix ‘ट’ has been used in the compound form अन्तःपुरचरीम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अन्तःपुरचरी’, द्वितीया-एकवचनम्)।

    लौकिक-विग्रह: –
    अन्तःपुरे चरतीति अन्तःपुरचरी (राजपुत्री)।

    Derivation of the compound प्रातिपदिकम् ’अन्तःपुरचरी’ is similar to that of ‘निशाचरी’ as shown in the following post – http://avg-sanskrit.org/2012/10/17/निशाचरी-fns

    3. Where has the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ been used in the verses?
    Answer: The सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ has been used in the compound form कृष्णविनिर्दिष्टः (प्रातिपदिकम् ‘कृष्णविनिर्दिष्ट’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    लौकिक-विग्रह: –
    कृष्णेन विनिर्दिष्टः = कृष्णविनिर्दिष्टः।

    Derivation of the compound प्रातिपदिकम् ’कृष्णविनिर्दिष्ट’ is similar to that of ‘देवकृत’ as shown in the following post – http://avg-sanskrit.org/2015/02/12/देवकृतः-mns

    4. Why is प्रतीक्षन्त्या: (स्त्रीलिङ्ग-प्रातिपदिकम् ‘प्रतीक्षन्ती’, षष्ठी-एकवचनम्) a आर्ष-प्रयोग: (grammatically irregular form)?
    Answer: The grammatically correct form is प्रतीक्षमाणाया:। The verbal root in question is √ईक्ष् (ईक्षँ दर्शने १. ६९४). The derivation is as follows –
    ईक्ष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ईक्ष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईक्ष् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। Note: As per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √ईक्ष् is आत्मनेपदी। Therefore √ईक्ष् takes the affix ‘शानच्’ which has the designation आत्मनेपदम् as per 1-4-100 तङानावात्मनेपदम् and not the affix ‘शतृँ’ which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्। Note: In the form प्रतीक्षन्त्या: (occuring in the verses) the परस्मैपदम् affix ‘शतृँ’ has been irregularly used – even though the verbal root √ईक्ष् is आत्मनेपदी।
    = ईक्ष् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ईक्ष् + शप् + आन । By 3-1-68 कर्तरि शप्।
    = ईक्ष् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ईक्ष मुँक् + आन । By 7-2-82 आने मुक् – A letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’।
    = ईक्ष म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईक्षमाण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि।

    प्रति + ईक्षमाण । ‘ईक्षमाण’ is compounded with the उपसर्ग: ‘प्रति’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = प्रतीक्षमाण । By 6-1-101 अकः सवर्णे दीर्घः।
    Note: ‘प्रतीक्षमाण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since this प्रातिपदिकम् is used in the feminine gender here we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    प्रतीक्षमाण + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = प्रतीक्षमाण + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = प्रतीक्षमाणा । By 6-1-101 अकः सवर्णे दीर्घः।

    विवक्षा is षष्ठी-एकवचनम्।
    प्रतीक्षमाणा + ङस् । By 4-1-2 स्वौजसमौट्छष्टा……….।
    = प्रतीक्षमाणा + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = प्रतीक्षमाणा + याट् अस् । By 7-3-113 याडापः, 1-1-46 आद्यन्तौ टकितौ।
    = प्रतीक्षमाणा + या अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = प्रतीक्षमाणायास् । By 6-1-101 अकः सवर्णे दीर्घः।
    = प्रतीक्षमाणायाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. How would you say this in Sanskrit?
    “Among the sons of Daśaratha, Śrī Rāma was the eldest.”
    Answer:
    दशरथपुत्रेषु राम: ज्येष्ठ: बभूव = दशरथपुत्रेषु रामो ज्येष्ठो बभूव ।
    अथवा –
    दशरथपुत्राणाम् राम: ज्येष्ठ: बभूव = दशरथपुत्राणां रामो ज्येष्ठो बभूव ।

    6. How would you say this in Sanskrit?
    “Śrī Hanumān killed Akṣa the son of Rāvaṇa.”
    Answer:
    श्रीहनुमान् रावणपुत्रम् अक्षम् जघान = श्रीहनुमान् रावणपुत्रमक्षं जघान ।

    Easy questions:

    1. Which सूत्रम् prescribes the augment ‘आट्’ in the form वध्वाः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘वधू’, षष्ठी-एकवचनम्)?
    Answer: The सूत्रम् 7-3-112 आण्नद्याः prescribes the augment ‘आट्’ in the form वध्वाः। The derivation is as follows –

    वधू + ङस् । By 4-1-2 स्वौजसमौट्छष्टा…। ‘वधू’ has the नदी-सञ्ज्ञा by 1-4-3 यू स्त्र्याख्यौ नदी।
    = वधू + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।
    = वधू + आट् अस् । By 7-3-112 आण्नद्याः – The ङित् affixes (having the letter ‘ङ्’ as a इत्) that follow an अङ्गम् ending in a term having the नदी-सञ्ज्ञा, get the आट् augment. As per 1-1-46 आद्यन्तौ टकितौ this augment attaches to the beginning of the affix ‘ङस्’।
    = वधू + आ अस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वधू + आस् । By 6-1-90 आटश्च।
    = वध्वास् । By 6-1-77 इको यणचि।
    = वध्वाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. In which word in the commentary has the affix ‘णिच्’ been used?
    Answer: The affix ‘णिच्’ has been used in the form कथय – derived from the verbal root √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९).
    Please see the following post for derivation of the form कथय – http://avg-sanskrit.org/2011/11/23/कथय-2as-लोँट्

Leave a comment

Your email address will not be published.

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics