Home » Example for the day » गजभीतः mNs

गजभीतः mNs

Today we will look at the form गजभीतः mNs from श्रीमद्भागवतम् 5.13.18.

द्रुमेषु रंस्यन्सुतदारवत्सलो व्यवायदीनो विवशः स्वबन्धने । क्वचित्प्रमादाद्गिरिकन्दरे पतन्वल्लीं गृहीत्वा गजभीत आस्थितः ।। ५-१३-१८ ।।
अतः कथञ्चित्स विमुक्त आपदः पुनश्च सार्थं प्रविशत्यरिन्दम । अध्वन्यमुष्मिन्नजया निवेशितो भ्रमञ्जनोऽद्यापि न वेद कश्चन ।। ५-१३-१९ ।।

श्रीधर-स्वामि-टीका
द्रुमवत्केवलदृष्टार्थेषु गृहेषु । व्यवायदीनः सुरतेच्छया कृपणः । एवं स्वस्य यद्बन्धनं प्राप्तं तस्मिन्विवशः परिहर्तुमशक्तः । पाठान्तरे तु वने संसारे चरन्नित्यर्थः । गिरिकन्दरवदतिभयानके रोगादिदुःखे पतन्कन्दरस्थगजतुल्यान्मृत्योर्भीत: सन् वल्लीतुल्यं प्राचीनं कर्मावलम्ब्यावस्थितो भवति ।। १८ ।। सार्थं प्रविशति यथापूर्वं प्रवृत्तिमार्गे रमते । न वेद परमपुरुषार्थम् ।। १९ ।।

Gita Press translation – Seeking delight in trees and fond of sons and wife, they are (ever) impatient with the animal desire for sexual indulgence and powerless to get rid of their bondage. When falling into some ravine through inadvertence, (a stray member of) this company catches hold of some creeper and remains suspended by it, afraid of the elephant (below) (18). Somehow extricated from this calamity, however, he joins the company once more, O chastiser of foes! No one put on this track by Māyā (the deluding potency of the Lord, that has no beginning), and wandering (along it) is able to cognize the supreme object of life even to this day (19).

लौकिक-विग्रह: –
(1) गजभीतः = गजाद् भीतः – afraid of (from) the elephant.
Note: As per the सूत्रम् 2-3-28 अपादाने पञ्चमी a fifth case affix is used following the प्रातिपदिकम् ‘गज’ which has the designation अपादानम् here as per the सूत्रम् 1-4-25 भीत्रार्थानां भयहेतुः।

अलौकिक-विग्रह: –
(2) गज ङसिँ + भीत सुँ । By 2-1-37 पञ्चमी भयेन – A पदम् ending in a fifth case affix optionally compounds with a (syntactically related) पदम् (formed by adding a सुँप् affix to) ‘भय’ and the resulting compound gets the designation तत्पुरुष:। As per the वार्तिकम् (under the सूत्रम् 2-1-37भयभीतभीतिभीभिरिति वाच्यम्‌ – In the सूत्रम् 2-1-37 पञ्चमी भयेन, the word भयेन should be extended to भयभीतभीतिभीभि:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘गज ङसिँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-37 (which prescribes the compounding) the term पञ्चमी ends in the nominative case. Hence ‘गज ङसिँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘गज ङसिँ + भीत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) गज + भीत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= गजभीत ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘गजभीत’ is masculine since the latter member ‘भीत’ of the compound is used here in the masculine. The compound declines like राम-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(5) गजभीत + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) गजभीत + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) गजभीत: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In verses 30-40 of Chapter Eleven of the गीता where has the सूत्रम् 2-1-37 पञ्चमी भयेन (used in step 2) been used along with the वार्तिकम् (under the सूत्रम् 2-1-37) भयभीतभीतिभीभिरिति वाच्यम्‌?

2. Where has the सूत्रम् 3-3-14 लृटः सद् वा been used in the verses?

3. In which word in the verses does the augment मुँम् occur?

4. Which कृत् affix (prescribed by which वार्तिकम्) is used to form the feminine प्रातिपदिकम् ‘आपद्’ used in the form आपद: (पञ्चमी-एकवचनम्) in the verses?

5. Can you spot a अव्ययीभाव-समास: in the commentary?

6. How would you say this in Sanskrit?
“Afraid of (from) Kumbhakarṇa, the monkeys fled in all directions.” Paraphrase to “Afraid of (from) Kumbhakarṇa, the monkeys took to the directions.” Use the verbal root √भज् (भजँ सेवायाम् १.११५३) for “to take to.”

Easy questions:

1. Can you spot the affix ‘श’ in the verses?

2. What is the alternate form for the word वेद used in the verses?


1 Comment

  1. 1. In verses 30-40 of Chapter Eleven of the गीता where has the सूत्रम् 2-1-37 पञ्चमी भयेन (used in step 2) been used along with the वार्तिकम् (under the सूत्रम् 2-1-37) भयभीतभीतिभीभिरिति वाच्यम्‌?
    Answer: The सूत्रम् 2-1-37 पञ्चमी भयेन (used in step 2) has been used along with the वार्तिकम् (under the सूत्रम् 2-1-37) भयभीतभीतिभीभिरिति वाच्यम्‌ in verses 30-40 of Chapter Eleven of the गीता in the form भीतभीतः (प्रातिपदिकम् ‘भीतभीत’, पुंलिङ्गे प्रथमा-एकवचनम्) –
    एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी ।
    नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ।। ११-३५।।

    लौकिक-विग्रह: is
    भीतभीतः = भीतात् (अपि) भीत: – afraid from (even) the afraid. Hence it means – someone who is extremely afraid.

    Derivation of the compound भीतभीतः is similar to the derivation of the compound गजभीतः as shown in the post.

    2. Where has the सूत्रम् 3-3-14 लृटः सद् वा been used in the verses?
    Answer: The सूत्रम् 3-3-14 लृटः सद् वा has been used in the form रंस्यन् – derived from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) as follows –

    रम् + लृँट् । By 3-3-13 लृट् शेषे च।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + शतृँ । By 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट्। Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √रम् is आत्मनेपदी। Hence the affix ‘शानच्’ should have been used here but instead the affix ‘शतृँ’ has been irregularly used.
    = रम् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = रम् + स्य + अत् । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the augment ‘इट्’ (for ‘स्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = रम् स्यत् । By 6-1-97 अतो गुणे।
    = रंस्यत् । By 8-3-23 मोऽनुस्वारः।

    ‘रंस्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।
    रंस्यत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = रंस्य नुँम् त् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः। Note: The letter ‘ऋ’ as a इत् in the affix ‘शतृँ’ allows 7-1-70 to apply here.
    = रंस्यन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = रंस्यन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Note: Now ‘रंस्यन्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-23 संयोगान्तस्य लोपः to apply in the next step.
    = रंस्यन् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘त्’ of the पदम् ‘रंस्यन्त्’ takes लोपः। Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    The grammatically correct form is रंस्यमान: which is derived as follows –

    रम् + लृँट् । By 3-3-13 लृट् शेषे च।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + शानच् । By 3-3-14 लृटः सद् वा – An affix which is designated as ‘सत्’ (ref. 3-2-127) optionally replaces लृँट्। Note: As per 3-2-127 तौ सत्‌ – The two affixes ‘शतृँ’ and ‘शानच्’ are designated as ‘सत्’। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √रम् is आत्मनेपदी। Hence the affix ‘शानच्’ is chosen (and not the affix ‘शतृँ’)।
    = रम् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = रम् + स्य + आन । By 3-1-33 स्यतासी लृलुटोः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात् stops the augment ‘इट्’ (for ‘स्य’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = रम् स्य मुँक् + आन । By 7-2-82 आने मुक्।
    = रम् स्य म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रंस्यमान । By 8-3-23 मोऽनुस्वारः। ‘रंस्यमान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    In the masculine gender the प्रातिपदिकम् ‘रंस्यमान’ declines like राम-शब्द:। प्रथमा-एकवचनम् is रंस्यमान:।

    3. In which word in the verses does the augment मुँम् occur?
    Answer: The augment मुँम् occurs in the form (हे) अरिन्दम (प्रातिपदिकम् ‘अरिन्दम’, पुंलिङ्गे सम्बुद्धि:)।

    Please refer to answer to question 4 in the following comment for derivation of the form अरिन्दम – http://avg-sanskrit.org/2013/01/30/विभो-mvs/#comment-18311

    4. Which कृत् affix (prescribed by which वार्तिकम्) is used to form the feminine प्रातिपदिकम् ‘आपद्’ used in the form आपद: (पञ्चमी-एकवचनम्) in the verses?
    Answer: The affix क्विँप् prescribed by the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘आपद्’ from the verbal root √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘आङ्’। Details are as follows –

    आङ् पद् + क्विँप् । By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् (क्तिन्नपीष्यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Note: ‘आपद्’ is considered to belong to the सम्पदादि-गण:।
    = आपद् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = आपद् । By 6-1-67 वेरपृक्तस्य – The letter ‘व्’ which is अपृक्तः (a single letter affix) takes लोपः।

    ‘आपद्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

    The विवक्षा is पञ्चमी-एकवचनम् ।

    आपद् + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आपद् + अस् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = आपद: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Can you spot a अव्ययीभाव-समास: in the commentary?
    Answer: The form यथापूर्वम् used in the commentary is a अव्ययीभाव-समास:।

    लौकिक-विग्रह: –
    पूर्वमनतिक्रम्य = यथापूर्वम् = not transgressing the previous. Hence it means ‘same as before.’

    अलौकिक-विग्रह: –
    पूर्व अम् + यथा । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु। The अव्ययम् ‘यथा’ has four meanings – योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:। In the present example the अव्ययम् ‘यथा’ is used to indicate पदार्थानतिवृत्ति: – non-transgression of something.
    Note: As per some grammarians (particularly नागेश:) – एतत्सूत्रोपात्तानामव्ययानां नाव्ययीभाव: – The अव्ययानि that are specifically mentioned in this सूत्रम्‌ cannot be used (in their own meaning) to form a अव्ययीभाव: compound using this सूत्रम्‌। Hence the अव्ययं पश्चात् itself cannot be compounded in the meaning of पश्चात्। Similarly the अव्ययं युगपत् itself cannot be compounded in the meaning of यौगपद्यम्‌। And the next सूत्रम् 2-1-7 यथासादृश्ये should be used to compound the अव्ययं यथा itself in the meaning of यथा।
    = यथा + पूर्व अम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘यथा’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘यथा’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
    Note: ‘यथा + पूर्व अम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = यथा + पूर्व । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = यथापूर्व ।

    यथापूर्व + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. Hence 2-4-82 comes for application. But then the specific rule 2-4-83 applies as explained in the following step.
    = यथापूर्व + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
    1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।
    = यथापूर्वम् । By 6-1-107 अमि पूर्वः।

    6. How would you say this in Sanskrit?
    “Afraid of (from) Kumbhakarṇa, the monkeys fled in all directions.” Paraphrase to “Afraid of (from) Kumbhakarṇa, the monkeys took to the directions.” Use the verbal root √भज् (भजँ सेवायाम् १.११५३) for ‘to take to.’
    Answer: कुम्भकर्णभीताः वानराः दिशः भेजुः/भेजिरे = कुम्भकर्णभीता वानरा दिशो भेजुः/भेजिरे।

    Easy questions:
    1. Can you spot the affix ‘श’ in the verses?
    Answer: The affix ‘श’ occurs in the verses in the form प्रविशति derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    विश् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विश् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विश् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विश् + श + ति । By 3-1-77 तुदादिभ्यः शः – The affix ‘श’ is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ । Note: Since the affix ‘श’ is a सार्वधातुक-प्रत्यय: which is अपित् (does not have the letter ‘प्’ as a इत्), it becomes ङित्-वत् (as if it has the letter ‘ङ्’ as an इत्) by 1-2-4 सार्वधातुकमपित्। This allows 1-1-5 क्क्ङिति च to prevent the गुणादेश: for the penultimate letter ‘इ’ of the अङ्गम् ‘विश्’ which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = विश् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = विशति ।

    ‘प्र’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + विशति = प्रविशति ।

    2. What is the alternate form for the word वेद used in the verses?
    Answer: The alternate form for वेद is वेत्ति derived from the verbal root √विद् (विदँ ज्ञाने २. ५९ ). As per the सूत्रम् 3-4-83 विदो लटो वा – The affixes (‘तिप्’, ‘तस्’ etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९) optionally get the nine affixes ‘णल्’, ‘अतुस्’ etc. as replacements respectively. In the form वेद the affix ‘णल्’ has been used while in the alternate form वेत्ति the affix ‘तिप्’ is used.

    The derivation of the form वेत्ति is as follows –

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + ति । By 3-1-68 कर्तरि शप्‌।
    = विद् + ति । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = वेद् + ति । By 7-3-86 पुगन्तलघूपधस्य च।
    = वेत्ति । By 8-4-55 खरि च।

    The derivation of the form वेद (used in the verses) is as follows –

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + णल् । 3-4-83 विदो लटो वा।
    = विद् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + अ । By 3-1-68 कर्तरि शप्‌।
    = विद् + अ । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = वेद् + अ = वेद । By 7-3-86 पुगन्तलघूपधस्य च।

Leave a Reply to ravip

Your email address will not be published.

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics