Home » Example for the day » शरताडितः mNs

शरताडितः mNs

Today we will look at the form शरताडितः  mNs from श्रीमद्-वाल्मीकि-रामायणम् 6.59.107.

निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः । स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ।। ६-५९-१०६ ।।
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः । जग्राह शक्तिं स्वयमुग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। ६-५९-१०७ ।।
स तां सधूमानलसंनिकाशां वित्रासनां संयति वानराणाम् । चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ।। ६-५९-१०८ ।।

Gita Press translation – Lakṣmaṇa (son of Daśaratha) then struck Rāvaṇa (whose bow had been cut to pieces) with three sharp-pointed arrows. Hurt by the shafts, the aforesaid king swooned and recovered his consciousness with difficulty (106). Struck with arrows and bathed in blood, his bow having been cut, and his limbs splattered with fat, Rāvaṇa (the enemy of gods), who was himself endowed with formidable energy, seized on the battlefield a javelin gifted (to him) by Brahmā (the self-born creator) (107). That guardian of the ogre kingdom flung with fury at Lakṣmaṇa that flaming javelin, which shone brightly like a fire crowned with smoke and constituted the terror of the monkeys on the field of battle (108).

लौकिक-विग्रह: –
(1) शरताडितः = शरैस्ताडितः – Struck with arrows.
Note: As per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया a third case affix is used following the प्रातिपदिकम् ‘शर’ which denotes the instrument of the action.

अलौकिक-विग्रह: –
(2) शर भिस् + ताडित सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘शर भिस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 (which prescribes the compounding) the term तृतीया (which comes as अनुवृत्ति: from 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन) ends in the nominative case. Hence ‘शर भिस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘शर भिस् + ताडित सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) शर + ताडित । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= शरताडित ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘शरताडित’ is masculine here since the latter member ‘ताडित’ of the compound is used here in the masculine. (The entire compound is qualifying सः (रावणः)।)

The विवक्षा is प्रथमा-एकवचनम्।

(5) शरताडित + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) शरताडित + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) शरताडित: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ been used in the last five verses of Chapter Seventeen of the गीता?

2. Which सूत्रम् prescribes the elision of the affix णिच् in the form ‘ताडित’?

3. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘संज्ञा’ used in the form संज्ञाम् (द्वितीया-एकवचनम्) in the verses?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. Which वार्तिकम् justifies the use of the affix क्विँप् in the formation of the feminine प्रातिपदिकम् ‘युध्’ used in the form युधि (सप्तमी-एकवचनम्) in the verses?

6. How would you say this in Sanskrit?
“That which is seen by the eyes is real.” Use the adjective ‘सत्य’ for ‘real.’

Easy questions:

1. Why doesn’t the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in the form विचचाल? (Which condition is not satisfied?)

2. In how many places in the verses has the सूत्रम् 7-4-62 कुहोश्चुः been used?


1 Comment

  1. 1. Where has the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ been used in the last five verses of Chapter Seventeen of the गीता?
    Answer: The सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ been used in the last five verses of Chapter Seventeen of the गीता in the form विधानोक्ताः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘विधानोक्ता’, प्रथमा-बहुवचनम्)।

    तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |
    प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्‌ || 17-24||

    विधानोक्ता = विधानेनोक्ता ।
    The derivation of the compound प्रातिपदिकम् ‘विधानोक्त’ is similar to that of the compound प्रातिपदिकम् ‘देवकृत’ as shown in the following post – http://avg-sanskrit.org/2015/02/12/देवकृतः-mns/

    Note: Since the compound प्रातिपदिकम् ‘विधानोक्त’ is used here in the feminine gender (qualifying the feminine noun ‘यज्ञदानतपःक्रिया’) we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    विधानोक्त + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = विधानोक्त + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = विधानोक्ता । By 6-1-101 अकः सवर्णे दीर्घः।
    The feminine प्रातिपदिकम् ‘विधानोक्ता’ is declined like रमा-शब्दः। प्रथमा-बहुवचनम् is विधानोक्ताः (qualifying the feminine noun यज्ञदानतपःक्रियाः।)

    2. Which सूत्रम् prescribes the elision of the affix णिच् in the form ‘ताडित’?
    Answer: The सूत्रम् 6-4-52 निष्ठायां सेटि prescribes the elision of the affix णिच् in the form ‘ताडित’ – derived from the verbal root √तड् (तडँ आघाते १०.६४).

    तड् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = तड् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ताड् + इ । By 7-2-116 अत उपधायाः।
    = ताडि । ‘ताडि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ताडि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = ताडि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ताडि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ताडि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ताड् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = ताडित । ‘ताडित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘संज्ञा’ used in the form संज्ञाम् (द्वितीया-एकवचनम्) in the verses?
    Answer: The कृत् affix ‘अङ्’ is used to derive the feminine प्रातिपदिकम् ‘संज्ञा’ – derived from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३) preceded by the उपसर्गः ‘सम्’।

    संज्ञानं संज्ञा।

    सम् ज्ञा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = सम् ज्ञा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = सम् ज्ञ् + अ । By 6-4-64 आतो लोप इटि च।
    = सम् ज्ञ । ‘ज्ञ’ is compounded with the उपसर्गः ‘सम्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः। ‘सम् ज्ञ’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = सं ज्ञ । By 8-3-23 मोऽनुस्वारः।
    = सञ्ज्ञ/ संज्ञ । By 8-4-59 वा पदान्तस्य।

    Now we form the feminine प्रातिपदिकम् ‘सञ्ज्ञा/ संज्ञा’ by adding the affix टाप्।
    सञ्ज्ञ/ संज्ञ + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ ।
    = सञ्ज्ञ/ संज्ञ + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सञ्ज्ञा/ संज्ञा । By 6-1-101 अकः सवर्णे दीर्घः।

    4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form ज्वलन्तीम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘ज्वलन्ती’, द्वितीया-एकवचनम्) – derived from the verbal root √ज्वल् (ज्वलँ दीप्तौ १. ९६५). Note: Here the adjective ज्वलन्तीम् is qualifying the feminine noun शक्तिम्।

    ज्वल् + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्वल् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्वल् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the verbal root √ज्वल् takes a परस्मैपदम् affix and therefore ‘शतृँ’ is chosen and not ‘शानच्’।
    Note: ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below.
    = ज्वल् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ज्वल् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = ज्वल् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ज्वलत् । By 6-1-97 अतो गुणे। Note: Recall the सूत्रम् 6-1-85 अन्तादिवच्च – When a single substitute comes (using 6-1-84) in place of the preceding and the following element, then that single substitute is treated as final (अन्त:) of what precedes as well as initial (आदि:) of what follows. In the present case, what precedes is the ending letter ‘अ’ of ‘ज्वल’ and what follows is the beginning letter ‘अ’ of ‘अत्’ and after applying 6-1-97 we get ‘ज्वलत्’। Now 6-1-85 allows us to treat ‘ज्वलत्’ as (i) ज्वल + त् as well as (ii) ज्वल् + अत्। Below we will treat it as ज्वल + त् allowing us to satisfy the conditions for applying 7-1-81.
    Now we derive the feminine प्रातिपदिकम् ‘ज्वलन्ती’ –
    ज्वलत् + ङीप् । By 4-1-6 उगितश्च। Note: ‘ज्वलत्’ ends in the affix ‘शतृँ’ which is a उगित् because it has the letter ‘ऋ’ (which belongs to the प्रत्याहार: ‘उक्’) as a इत्। This allows us to apply 4-1-6.
    = ज्वलत् + ई । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ज्वल नुँम् त् + ई । By 7-1-81 शप्श्यनोर्नित्यम् – When a term (‘त्’) which is part of a शतृँ-प्रत्यय: follows a अवर्ण: (letter ‘अ’ or ‘आ’) belonging to the शप्/श्यन्-प्रत्यय:, then a अङ्गम् ending in such a term always takes the नुँम् augment when the affix ‘शी’ or the feminine affix ‘ङी’ follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment joins after the last vowel (letter ‘अ’) of the अङ्गम् ‘ज्वलत्’।
    = ज्वलन्ती । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्वलंती । By 8-3-24 नश्चापदान्तस्य झलि ।
    = ज्वलन्ती । By 8-4-58 अनुस्वारस्य ययि परसवर्णः।
    ‘ज्वलन्ती’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which वार्तिकम् justifies the use of the affix क्विँप् in the formation of the feminine प्रातिपदिकम् ‘युध्’ used in the form युधि (सप्तमी-एकवचनम्) in the verses?
    Answer: The वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् justifies the use of the affix क्विँप् in the formation of the feminine प्रातिपदिकम् ‘युध्’ used in the form युधि (सप्तमी-एकवचनम्) – derived from the verbal root √युध् (युधँ सम्प्रहारे ४. ६९).

    Please see answer to question 1 in the following comment for derivation of the form युधि – http://avg-sanskrit.org/2013/04/30/सम्पद्भ्यः-f-ab-p/#comment-20663

    6. How would you say this in Sanskrit?
    “That which is seen by the eyes is real.” Use the adjective ‘सत्य’ for ‘real.’
    Answer: यत् चक्षुर्दृष्टम् तत् सत्यम् = यच्चक्षुर्दृष्टं तत्सत्यम्।
    The विग्रहः of the compound चक्षुर्दृष्टम् is चक्षुर्भ्यां दृष्टम्।

    Easy questions:
    1. Why doesn’t the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि apply in the form विचचाल? (Which condition is not satisfied?)
    Answer: विचचाल is derived from the verbal root √चल् (चलँ कम्पने १. ९६६).

    Please see answer to question 5 in the following comment which explains why the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि does not apply in the form चचाल – http://avg-sanskrit.org/2012/04/30/अवधीत्-3as-लुँङ्/#comment-3680
    ‘वि’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + चचाल = विचचाल ।

    2. In how many places in the verses has the सूत्रम् 7-4-62 कुहोश्चुः been used?
    Answer: The सूत्रम् 7-4-62 कुहोश्चुः has been used in the forms आजघान, जग्राह and चिक्षेप।

    The form आजघान is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २).

    The derivation of जघान is shown in answer to question 5 in the following comment –
    http://avg-sanskrit.org/2012/04/18/अद्राक्षीत्-3as-लुँङ्/#comment-3649

    ‘आङ्’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + जघान = आजघान । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    The form जग्राह is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).
    Please see the following post for derivation of the form जग्राह – http://avg-sanskrit.org/2011/12/12/जग्राह-3as-लिँट्/

    चिक्षेप is derived from the verbal root √क्षिप् (क्षिपँ प्रेरणे ४. १५, क्षिपँ प्रेरणे ६. ५).
    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    क्षिप् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = क्षिप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = क्षिप् + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः, 1-3-10 यथासंख्यमनुदेशः समानाम्।
    = क्षिप् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = क्षिप् क्षिप् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = कि क्षिप् + अ । By 7-4-60 हलादिः शेषः।
    = चि क्षिप् + अ । By 7-4-62 कुहोश्चुः – In a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), a letter of the कवर्गः or the letter ‘ह्’ is replaced by a letter of the चवर्गः । The substitutions take place as per 1-1-50 स्थानेऽन्तरतमः।
    = चि क्षेप् + अ । By 7-3-86 पुगन्तलघूपधस्य च।
    = चिक्षेप ।

Leave a Reply to Ravi Parimi

Your email address will not be published.

Recent Posts

February 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
232425262728  

Topics