Home » Example for the day » अनुदेहम् nNs

अनुदेहम् nNs

Today we will look at the form अनुदेहम् nNs from शिशुपालवधम् verse 9-73.

अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता । मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ।। ९-७३ ।।

टीका
अनुदेहमिति । अनुदेहं देहस्य पश्चात् । ‘2-1-6 अव्ययं विभक्ति – ‘ इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोढुरित्यर्थः । नयतेर्ण्वुल् प्रत्ययः । ‘8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम् । गुरुं पूज्यां, भारवतीं च प्रतिमां प्रतिबिम्बमुद्वहता पश्चात्स्थितस्यापि तदाभिमुख्यादिति भावः। मुकुरेण दर्पणेन कर्त्रा । ‘दर्पणे मुकुरादर्शौ’ इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अतिमात्रो भरो यस्य तस्मादतिभरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः। वध्वा नवोढायाः करतः पाणितलात् । पञ्चम्यास्तसिल् । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः। भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भारासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः । गुरुमिति श्लेषोत्थापितेति सङ्करः ।।

Translation – “The mirror which was bearing the weighty/venerable reflection of the groom – who had come behind the (bride’s) person – somehow did not fall from the bride’s heavy hand which was trembling.” (92)
Note: The Sanskrit sentence मुकुरेण न अपाति is passive. Its literal translation is ‘It was not fallen by the mirror.’ That is a clumsy construction in English. Hence the above translation is in the active – ‘The mirror did not fall.’

लौकिक-विग्रह: –
(1) देहस्य पश्चात् = अनुदेहम् = Following/behind the body.

अलौकिक-विग्रह: –
(2) देह ङस् + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) अनु + देह ङस् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘अनु + देह ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अनु + देह = अनुदेह । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अनुदेह + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(6) अनुदेह + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(7) अनुदेहम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot the affix क्तवतुँ in the verse?

2. Which कृत् affix is used to derive the प्रातिपदिकम् ‘वेपथु’ (used in the compound वेपथुभृत: in the verse)?

3. Which सूत्रम् prescribes the substitution ‘ण्’ in the form परिणायकस्य (प्रातिपदिकम् ‘परिणायक’, पुंलिङ्गे षष्ठी-एकवचनम्)?

4. In which sense has a third case affix been used in the form मुकुरेण?
i. कर्तरि
ii. करणे
iii. हेतौ
iv. None of the above

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verse?

6. How would you say this in Sanskrit?
“You (plural) go ahead. I’ll follow you.” Paraphrase to “You (plural) go ahead. I’ll come behind (your) footsteps.” Construct a अव्ययीभाव: compound for ‘behind (your) footsteps’ (पदानां पश्चात्)।

Easy questions:

1. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verse?

2. In which two words in the commentary has the सूत्रम् 6-1-111 ऋत उत्‌ been used?


1 Comment

  1. 1. Can you spot the affix क्तवतुँ in the verse?
    Answer: The affix क्तवतुँ is used in the verse in the form आगतवतः (प्रातिपदिकम् ‘आगतवत्’, पुंलिङ्गे षष्ठी-एकवचनम्) – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७) with the उपसर्गः ‘आङ्’।

    गम् + क्तवतुँ । By 3-2-102 निष्ठा – The affix ‘निष्ठा’ (ref. 1-1-26) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्तवतुँ’ is used to denote the agent of the action (कर्तरि) as per the सूत्रम् 3-4-67 कर्तरि कृत्‌।
    = गम् + तवत् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘तवत्’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = गतवत् । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति।

    ‘गतवत्’ is compounded with the उपसर्गः ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    आङ् + गतवत् = आगतवत् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    ‘आगतवत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    2. Which कृत् affix is used to derive the प्रातिपदिकम् ‘वेपथु’ (used in the compound वेपथुभृत: in the verse)?
    Answer: The कृत् affix ‘अथुच्’ is used to derive the प्रातिपदिकम् ‘वेपथु’ from the verbal root √वेप् (टुवेपृँ कम्पने १. ४२५).

    Please see the following post for derivation of the प्रातिपदिकम् ‘वेपथु’ – http://avg-sanskrit.org/2013/04/17/वेपथुः-mns/

    3. Which सूत्रम् prescribes the substitution ‘ण्’ in the form परिणायकस्य (प्रातिपदिकम् ‘परिणायक’, पुंलिङ्गे षष्ठी-एकवचनम्)?
    Answer: The सूत्रम् 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य prescribes the substitution ‘ण्’ in the form परिणायकस्य – derived from the verbal root √नी (णीञ् प्रापणे १. १०४९) with the उपसर्गः ‘परि’।

    The beginning letter ‘ण्’ of the verbal root ‘णीञ्’ is substituted by the letter ‘न्’ by 6-1-65 णो नः। The ending letter ‘ञ्’ gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोपः by 1-3-9 तस्य लोपः।

    नी + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, these affixes are used in the sense of the agent of the action.
    = नी + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = नी + अक । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = नै + अक । By 7-2-115 अचो ञ्णिति।
    = नायक । By 6-1-78 एचोऽयवायावः।

    ‘नायक’ is compounded with the उपसर्गः ‘परि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    परि + नायक = परिणायक । By 8-4-14 उपसर्गादसमासेऽपि णोपदेशस्य – The letter ‘न्’ of a verbal root that is णोपदेशः (begins with the letter ‘ण्’ in the धातुपाठ:), gets the letter ‘ण्’ as a replacement, when it follows an उपसर्गः that has the निमित्तम् (cause – letter ‘र्’, ‘ष्’) to bring about णत्वम्।
    ‘परिणायक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. In which sense has a third case affix been used in the form मुकुरेण?
    i. कर्तरि
    ii. करणे
    iii. हेतौ
    iv. None of the above
    Answer: i. कर्तरि as per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used to denote कर्ता (the doer of the action) as well as करणम् (the instrument of the action) provided the doer/instrument has not been expressed otherwise.
    Note: As per the सूत्रम् 3-4-69 लः कर्मणि च भावे चाकर्मकेभ्यः, the verbal form अपाति denotes भाव: (the action.) The agent ‘मुकुर’ is not expressed (‘अनभिहित’ – ref: 2-3-1 अनभिहिते) and hence takes a third case affix as per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया।

    5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verse?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form उद्वहता (प्रातिपदिकम् ‘उद्वहत्’, पुंलिङ्गे तृतीया-एकवचनम्) – derived from the verbal root √वह् (वहँ प्रापणे १. ११५९) with the उपसर्गः ‘उद्’।

    वह् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वह् + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। As per 1-3-78 शेषात् कर्तरि परस्मैपदम्, the verbal root √वह् takes a परस्मैपदम् affix and therefore ‘शतृँ’ is chosen and not ‘शानच्’।
    Note: ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below.
    = वह् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वह् + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = वह् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वहत् । By 6-1-97 अतो गुणे।

    ‘वहत्’ is compounded with the उपसर्गः ‘उद्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    उद् + वहत् = उद्वहत् ।
    ‘उद्वहत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “You (plural) go ahead. I’ll follow you.” Paraphrase to “You (plural) go ahead. I’ll come behind (your) footsteps.” Construct a अव्ययीभाव: compound for ‘behind (your) footsteps’ (पदानां पश्चात्)।
    Answer: अग्रे गच्छत । अनुपदम् आगमिष्यामि/आगच्छामि = अग्रे गच्छत । अनुपदमागमिष्यामि/अनुपदमागच्छामि।

    Easy questions:
    1. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verse?
    Answer: The substitution ‘चिण्’ (in place of ‘च्लि’) is used in the form अपाति – derived from the verbal root √पत् (पतॢँ गतौ १. ९७९).

    The विवक्षा is लुँङ्, भावे, प्रथम-पुरुषः, एकवचनम्।
    पत् + लुँङ् । By 3-2-110 लुङ्।
    = पत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पत् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = पत् + च्लि + त । By 3-1-43 च्लि लुङि।
    = पत् + चिण् + त । By 3-1-66 चिण् भावकर्मणोः – There is a substitution of ‘चिण्’ in place of ‘च्लि’ when followed by the term ‘त’ (आत्मनेपदप्रथमपुरुषैकवचनम्) used in passive (कर्मणि/भावे।)
    = पत् + इ + त । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पात् + इ + त । By 7-2-116 अत उपधायाः।
    = पाति । By 6-4-104 चिणो लुक्।
    = अट् पाति । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः।
    = अपाति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    2. In which two words in the commentary has the सूत्रम् 6-1-111 ऋत उत्‌ been used?
    Answer: The सूत्रम् 6-1-111 ऋत उत्‌ has been used in the forms परिणेतुः (प्रातिपदिकम् ‘परिणेतृ’, पुंलिङ्गे षष्ठी-एकवचनम्) and वोढुः (प्रातिपदिकम् ‘वोढृ’, पुंलिङ्गे षष्ठी-एकवचनम्) in the commentary.

    परिणेतृ + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = परिणेत् ऋ + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ङस्’ from getting इत्-सञ्ज्ञा ।
    = परिणेत् उर् + स् । By 6-1-111 ऋत उत्‌ – The short letter ‘उ’ is the single substitute in the place of the short letter ‘ऋ’ and the following short letter ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’। As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter.
    = परिणेत् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य।
    = परिणेतुः । By 8-3-15 खरवसानयोर्विसर्जनीयः।

    Similarly the षष्ठी-एकवचनम् of the प्रातिपदिकम् ‘वोढृ’ is derived to give the form वोढुः।

Leave a comment

Your email address will not be published.

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics