Home » Example for the day » अविघ्नम् nNs

अविघ्नम् nNs

Today we will look at the form अविघ्नम् nNs from रघुवंशम् verse 1-91.

इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव । अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥ 1-91॥
तथेति प्रतिजग्राह प्रीतिमान्सपरिग्रहः । आदेशं देशकालज्ञः शिष्यः शासितुरानतः ॥ 1-92॥

टीका
इति अनेन प्रकारेण त्वम् आ प्रसादात् प्रसादपर्यन्तम् । ‘2-1-13 आङ् मर्यादाभिविध्योः’ इत्यस्य वैभाषिकत्वादसमासत्वम् । अस्याः धेनोः परिचर्यापरः शुश्रूषापरः भवते तव अविघ्नं विघ्नस्याभावो अस्तु । ‘2-1-6 अव्ययं विभक्ति -‘ इत्यादिनार्थाभावेऽव्ययीभावः । पितेव पुत्रिणां सत्पुत्रवताम् । प्रशंसायामिनिप्रत्ययः । धुरि अग्रे स्थेयाः तिष्ठेः । आशीरर्थे लिङ् । ‘6-4-67 एर्लिङि’ इत्याकारस्यैकारादेशः । त्वत्सदृशो भवत्पुत्रोऽस्त्विति भावः।। ९१ ।। देशकालज्ञः । देशोऽग्निसंनिधिः कालोऽग्निहोत्रावसानसमयः । विशिष्टदेशकालोत्पन्नमार्षज्ञानमव्याहतमिति जानन् । अत एव प्रीतिमान् शिष्यः अन्तेवासी राजा सपरिग्रहः सपत्नीकः । ‘पत्नीपरिजनादानमूलशापाः परिग्रहाः।’ इत्यमरः । आनतः विनयनम्रः सन् । शासितुः गुरोः आदेशम् आज्ञां तथेति प्रतिजग्राह स्वीचकार ।। ९२ ।।

Translation – “Thus be devoted to her service, until she is propitiated; may no obstacle overtake you; may you stand, like your father, at the head of those who are blessed with worthy sons!” (91) The disciple (of the sage), who knew the proper place and time, bowing accepted, in a pleased mood, with his queen, the command of the spiritual instructor, saying, “I will do so.” (92)

लौकिक-विग्रह: –
(1) विघ्नानामभावः = अविघ्नम् = Absence of obstacles.

अलौकिक-विग्रह: –
(2) विघ्न आम् + नञ् । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) नञ् + विघ्न आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘नञ्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘नञ्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ नञ् + विघ्न आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) नञ् + विघ्न । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अ विघ्न । By 6-3-73 नलोपो नञः । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् 1-3-9 तस्य लोपः।

(6) अविघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) अविघ्न + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) अविघ्नम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. From which verbal root is the प्रातिपदिकम् ‘विघ्न’ (used in the compound अविघ्नम्) derived?

2. Which वार्तिकम् gives ‘परिचर्या’ (used in the compound परिचर्यापर:) as a ready-made feminine प्रातिपदिकम्?

3. Which सूत्रम् justifies the use of a fifth case affix in प्रसादात्?

4. Where has the सूत्रम् 6-4-34 शास इदङ्हलोः been used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘शुश्रूषा’ (used as part of the compound शुश्रूषापरः in the commentary)?

6. How would you say this in Sanskrit?
“O Lord, let no obstacle overtake me.” Paraphrase to “O Lord, let there be an absence of obstacles for me.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ए’ in the form स्थेया:?

2. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?


1 Comment

  1. 1. From which verbal root is the प्रातिपदिकम् ‘विघ्न’ (used in the compound अविघ्नम्) derived?
    Answer: The प्रातिपदिकम् ‘विघ्न’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) with the उपसर्ग: ‘वि’।

    Please see the following post for derivation of the प्रातिपदिकम् ‘विघ्न’ – http://avg-sanskrit.org/2013/04/02/विघ्नः-mns/

    2. Which वार्तिकम् gives ‘परिचर्या’ (used in the compound परिचर्यापर:) as a ready-made feminine प्रातिपदिकम्?
    Answer: ‘परिचर्या’ (used in the compound परिचर्यापर:) is given as a ready-made feminine प्रातिपदिकम् by the वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् – ‘परिचर्या’, ‘परिसर्या’, ‘मृगया’ and ‘अटाट्या’ are given as a ready-made forms (implying the application of the affixes ‘श’ and ‘यक्’) to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

    परिचरणं परिचर्या – derived from the verbal root √चर् (चरँ गत्यर्थ: | भक्षणे च १. ६४०) with the उपसर्ग: ‘परि’।
    परि चर् + श । By the वार्तिकम् (under 3-3-101 इच्छा) परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम्।
    Note: The affix ‘श’ is implied in the ready-form ‘परिचर्या’ given by the above वार्तिकम्। Note: The affix ‘श’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-67 सार्वधातुके यक् to apply in the next step.
    = परि चर् + यक् + श । By 3-1-67 सार्वधातुके यक्।
    = परि चर् + य + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = परि चर् + य । By 6-1-97 अतो गुणे।
    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    = परिचर्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = परिचर्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = परिचर्या । By 6-1-101 अकः सवर्णे दीर्घः। ‘परिचर्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Which सूत्रम् justifies the use of a fifth case affix in प्रसादात्?
    Answer: The use of a fifth case affix in प्रसादात् (पुंलिङ्ग-प्रातिपदिकम् ‘प्रसाद’, पञ्चमी-एकवचनम्) is justified by the सूत्रम् 2-3-10 पञ्चम्यपाङ्परिभिः – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अप’/’परि’/’आङ्’ used as a कर्मप्रवचनीय: (ref. 1-4-88, 1-4-89.)

    आ प्रसादात् परिचर्यापरो भव – (प्रसादमभिव्याप्य परिचर्यापरो भवेत्यर्थः) – be devoted to her service, until she is propitiated. The प्रातिपदिकम् ‘प्रसाद’ takes the fifth case affix by 2-3-10, since it is co-occurring with ‘आङ्’ (which after removing the इत् letter ‘ङ्’ becomes ‘आ’)।

    4. Where has the सूत्रम् 6-4-34 शास इदङ्हलोः been used in the verses?
    Answer: The सूत्रम् 6-4-34 शास इदङ्हलोः has been used in the form शिष्यः (प्रातिपदिकम् ‘शिष्य’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०).

    Please see answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘शिष्य’ – http://avg-sanskrit.org/2012/10/18/यशस्करम्-nns/#comment-5584

    5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘शुश्रूषा’ (used as part of the compound शुश्रूषापरः in the commentary)?
    Answer: The कृत् affix ‘’ is used to form the feminine प्रातिपदिकम् ‘शुश्रूषा’ – derived from the सन्नन्त-धातुः ‘शुश्रूष’।
    Please see the following post for the derivation of the सन्नन्त-धातुः ‘शुश्रूष’
    http://avg-sanskrit.org/2012/07/02/शुश्रूषध्वम्-2ap-लोँट्/
    Now we form the feminine प्रातिपदिकम् ‘शुश्रूषा’ from the सन्नन्त-धातुः ‘शुश्रूष’।
    शुश्रूष + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix ‘अ’ is used following a derived verbal root (ending in an affix.) Note: Derived verbal roots are those which get the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
    Note: The affix ‘अ’ gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः। This allows 6-4-48 to apply in the next step.
    = शुश्रूष् + अ । By 6-4-48 अतो लोपः।
    = शुश्रूष । Note: Since the affix ’अ’ has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, ‘शुश्रूष’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    = शुश्रूष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = शुश्रूष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शुश्रूषा । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “O Lord, let no obstacle overtake me.” Paraphrase to “O Lord, let there be an absence of obstacles for me.”
    Answer: हे भगवन् मम/मे अविघ्नम् अस्तु = हे भगवन् ममाविघ्नमस्तु/ मेऽविघ्नमस्तु।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘ए’ in the form स्थेया:?
    Answer: The सूत्रम् 6-4-67 एर्लिङि prescribes the substitution ‘ए’ in the form स्थेयाः – derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

    The विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोग:, मध्यम-पुरुषः, एकवचनम्।
    स्था + लिँङ् (आशिषि) । By 3-3-173 आशिषि लिङ्लोटौ।
    = स्था + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्था + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्था + स् । By 3-4-100 इतश्च। Note: As per 3-4-116 लिङाशिषि, the affix ‘स्’ has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 कर्तरि शप्‌ does not apply.
    = स्था + यासुट् स् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च, 1-1-46 आद्यन्तौ टकितौ।
    = स्था + यास् स् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थः)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    By 3-4-104 किदाशिषि, the augment यासुट् (prescribed by 3-4-103) is considered to be a कित् (as having the letter ‘क्’ as a इत्) when it joins a लिँङ् affix used in the sense of benediction. Hence the affix ‘यास् स्’ (which contains the augment यासुट्) is a कित् here. This allows 6-4-67 to apply in the next step.
    = स्थे + यास् स् । By 6-4-67 एर्लिङि – The (letter ‘आ’ of) the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मा माने २. ५७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets the letter ‘ए’ as replacement, when followed by a आर्धधातुक-लिँङ् affix which is a कित् (has the letter ‘क्’ as a इत्)।
    Note: This सूत्रम् is a अपवाद: (exception) to 6-4-66 घुमास्थागापाजहातिसां हलि।
    Note: Since the affix ‘यास् स्’ has the आर्धधातुक-सञ्ज्ञा here, the सूत्रम् 7-2-79 लिङः सलोपोऽनन्त्यस्य does not apply.
    = स्थेयास् । By 8-2-29 स्कोः संयोगाद्योरन्ते च – the letter ‘स्’ or the letter ‘क्’ at the beginning of a conjunct takes लोपः when the conjunct is at the end of a पदम् or followed by a झल् letter.
    = स्थेयाः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?
    Answer: The सूत्रम् 7-4-62 कुहोश्चुः has been used in the form प्रतिजग्राह – derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१).

    Please see answer to question 3 in the following comment for derivation of प्रतिजग्राह – http://avg-sanskrit.org/2012/02/12/भविता-3as-लुँट्/#comment-3282

Leave a comment

Your email address will not be published.

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics