Home » Example for the day » सुभिक्षम् nNs

सुभिक्षम् nNs

Today we will look at the form सुभिक्षम् nNs from नैषधीय-चरित्रम् verse 3-38.

संग्रामभूमीषु भवत्यरीणामस्रैर्नदीमातृकतां गतासु ।
तद्बाणधारापवनाशनानां राजव्रजीयैरसुभिः सुभिक्षम् ।। ३८ ।।

टीका –
संग्रामेति ।। हे भैमि, राज्ञां व्रजाः समूहास्तेषामिमे राजव्रजीयास्तैरसुभिर्नरेन्द्रप्राणरूपैर्वायुभिः कृत्वा तस्य नलस्य बाणधारा बाणपरम्परास्तल्लक्षणाः पवनाशनाः सर्पास्तेषां सुभिक्षं भिक्षासमृद्धिर्भवति । नलबाणैः सर्वेऽपि शत्रवो हता इति भावः । कासु सतीषु — संग्रामभूमीष्वरीणां शत्रूणामस्रै रुधिरैर्नदीमातृकतां (गतासु) नदीजलपरिपूर्णासु सतीषु । वैरिरुधिरनदीपरिपूर्णास्वित्यर्थः ।  दैर्घ्येणाशुगामित्वेन प्राणहरत्वेन बाणानां पवनाशनत्वम् । प्राणानां पवनत्वात्तैरेव तेषां सुभिक्षमिति भावः । नदीमातृकासु भूमिष्ववग्रहादिसद्भावेऽपि सुभिक्षं भवति ‘देशो नद्यम्बुवृष्ट्यम्बुसंपन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ।।’ इत्यमरः । नदीमातृक इति ‘5-4-153 नद्यृतश्च’ इति कप् । राजव्रजीय इति ‘4-2-114 वृद्धाच्छः’ । सुभिक्षम् । भिक्षाणां समृद्धिः ‘2-1-6 अव्ययं विभक्ति-‘ इत्यव्ययीभावः ।।

Translation – On the battle-fields, fertilized by rivers of his enemies’ blood, the life-breath of crowds of (hostile) kings furnishes abundant food to the serpents in the shape of the showers of his arrows.

लौकिक-विग्रह: –
(1) भिक्षाणां समृद्धि: = सुभिक्षम् = Abundant food.

अलौकिक-विग्रह: –
(2) भिक्षा आम् + सु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end

(3) सु + भिक्षा आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘सु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘सु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘सु + भिक्षा आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सुभिक्षा । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।
Note: By 2-4-18 अव्ययीभावश्च – A अव्ययीभावः compound also is neuter in gender. This allows 1-2-47 to apply in the following step.

(5) सुभिक्ष । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

(6) सुभिक्ष + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) सुभिक्ष + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) सुभिक्षम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which सूत्रम् prescribes the elision of the letter ‘म्’ in the form गतासु?

2. Convert the passive sentence नलबाणैः सर्वेऽपि शत्रवो हता: (used in the commentary) in to active voice.

3. Where has the सूत्रम् 3-3-103 गुरोश्च हलः been used in the commentary?

4. Which उणादि-प्रत्यय: is used to form the masculine प्रातिपदिकम् ‘वायु’ (used in the form वायुभि: (तृतीया-बहुवचनम्)) in the commentary?

5. How would you say this in Sanskrit?
“In Śrī Rāma’s kingdom there was always abundant food for all.”

6. How would you say this in Sanskrit?
“When there is abundant rain there is abundant food.”

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘अ’ in the form राज्ञाम् used in the commentary?

2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in a तिङन्तं पदम् in the commentary?


1 Comment

  1. 1. Which सूत्रम् prescribes the elision of the letter ‘म्’ in the form गतासु?
    Answer: The सूत्रम् 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति prescribes the elision of the letter ‘म्’ in the form गतासु (स्त्रीलिङ्ग-प्रातिपदिकम् ‘गता’, सप्तमी-बहुवचनम्) – derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    गम् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent of the action) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = गम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = गत । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots** belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)।
    Note: * सिद्धान्त-कौमुदी – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
    √यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३).

    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    गत + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = गत + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = गता । By 6-1-101 अकः सवर्णे दीर्घः।

    2. Convert the passive sentence नलबाणैः सर्वेऽपि शत्रवो हता: (used in the commentary) in to active voice.
    Answer: In the active voice the sentence is as follows –
    नलबाणाः सर्वान् अपि शत्रून् हतवन्तः = नलबाणाः सर्वानपि शत्रून् हतवन्तः।

    Note: In the active voice – as per the सूत्रम् 3-4-67 कर्तरि कृत्‌, the प्रातिपदिकम् ‘हतवत्’ (used to derive the participle हतवन्तः (पुंलिङ्गे प्रथमा-बहुवचनम्)) which ends in the affix ‘क्तवतुँ’ denotes the agent ‘नलबाण’। Thus ‘नलबाण’ is ‘expressed’ (‘अभिहित’ – ref: 2-3-1 अनभिहिते) and hence it does not take a third case affix (which would have been done by 2-3-18 कर्तृकरणयोस्तृतीया) but instead takes a first case affix as per the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा। The object ‘शत्रु’ (and the corresponding pronoun ‘सर्व’) is not expressed (‘अनभिहित’ – ref: 2-3-1 अनभिहिते) and hence takes a second case affix as per the सूत्रम् 2-3-2 कर्मणि द्वितीया।

    In the passive voice – as per the सूत्रम् 3-4-70 तयोरेव कृत्यक्तखलर्थाः, the प्रातिपदिकम् ‘हत’ (used to derive the participle हताः (पुंलिङ्गे प्रथमा-बहुवचनम्)) which ends in the affix ‘क्त’ denotes the object ‘शत्रु’। Thus ‘शत्रु’ (and the corresponding pronoun ‘सर्व’) is ‘expressed’ (‘अभिहित’ – ref: 2-3-1 अनभिहिते) and hence it does not take a second case affix (which would have been done by 2-3-2 कर्मणि द्वितीया) but instead takes a first case affix as per the सूत्रम् 2-3-46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा। The agent ‘नलबाण’ is not expressed (‘अनभिहित’ – ref: 2-3-1 अनभिहिते) and hence takes a third case affix as per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया।

    3. Where has the सूत्रम् 3-3-103 गुरोश्च हलः been used in the commentary?
    Answer: The सूत्रम् 3-3-103 गुरोश्च हलः has been used in the commentary to derive the feminine प्रातिपदिकम् ‘भिक्षा’ – from the verbal root √भिक्ष् (भिक्षँ भिक्षायामलाभे लाभे च १. ६९०).
    Note: The feminine प्रातिपदिकम् ‘भिक्षा’ has been used in the compound भिक्षासमृद्धिः as well as in the form भिक्षाणाम् (षष्ठी-बहुवचनम्)।

    The derivation is as follows –
    भिक्ष् + अ । By 3-3-103 गुरोश्च हलः – Following a consonant-ending verbal root having a vowel which has the गुरु-सञ्ज्ञा the affix ‘अ’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name. Note: The सूत्रम् 3-3-103 गुरोश्च हलः applies here because the vowel ‘इ’ in the verbal root ‘भिक्ष्’ has the गुरु-सञ्ज्ञा as per the सूत्रम् 1-4-11 संयोगे गुरु।
    In the present example the affix ‘अ’ is used to denote the object (कर्म) of the verbal root.
    ‘भिक्ष्यते’ इति भिक्षा ।
    Note: The affix ‘अ’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix क्तिन् prescribed by 3-3-94 स्त्रियां क्तिन्।
    = भिक्ष । ‘भिक्ष’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।
    भिक्ष + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = भिक्ष + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = भिक्षा । By 6-1-101 अकः सवर्णे दीर्घः।

    4. Which उणादि-प्रत्यय: is used to form the masculine प्रातिपदिकम् ‘वायु’ (used in the form वायुभि: (तृतीया-बहुवचनम्)) in the commentary?
    Answer: The उणादि-प्रत्यय: ‘उण्’ is used to form the masculine प्रातिपदिकम् ‘वायु’।

    Please see the following post for derivation of the पुंलिङ्ग-प्रातिपदिकम् ‘वायु’ – http://avg-sanskrit.org/2013/02/11/वायुना-mis/

    5. How would you say this in Sanskrit?
    “In Śrī Rāma’s kingdom there was always abundant food for all.”
    Answer: श्रीरामस्य राज्ये सदा सर्वेषाम् सुभिक्षम् बभूव = श्रीरामस्य राज्ये सदा सर्वेषां सुभिक्षं बभूव।

    6. How would you say this in Sanskrit?
    “When there is abundant rain there is abundant food.”
    Answer: यदा सुवृष्टि भवति तदा सुभिक्षम् भवति = यदा सुवृष्टि भवति तदा सुभिक्षं भवति।

    Note: सुवृष्टि – like सुभिक्षम् – is a अव्ययीभाव: compound. Details are as follows –

    लौकिक-विग्रह: –
    वृष्टीनां समृद्धि: = सुवृष्टि = Abundant rain.

    अलौकिक-विग्रह: –
    वृष्टि आम् + सु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु।
    = सु + वृष्टि आम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्, 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘सु + वृष्टि आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = सुवृष्टि । By 2-4-71 सुपो धातुप्रातिपदिकयोः।

    सुवृष्टि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.
    = सुवृष्टि । By 2-4-82 अव्ययादाप्सुपः।

    Easy questions:
    1. Which सूत्रम् prescribes the elision of the letter ‘अ’ in the form राज्ञाम् used in the commentary?
    Answer: The सूत्रम् 6-4-134 अल्लोपोऽनः prescribes the elision of the letter ‘अ’ in the form राज्ञाम् (पुंलिङ्ग-प्रातिपदिकम् ‘राजन्’, षष्ठी-बहुवचनम्)।

    राजन् + आम् । By 4-1-2 स्वौजसमौट्छष्टा………।
    Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘आम्’ from getting the इत्-सञ्ज्ञा। ‘राजन्’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।
    = राज्‌न् + आम् । By 6-4-134 अल्लोपोऽनः – There is an elision of the letter ‘अ’ of ‘अन्’ when
    i) the ‘अन्’ belongs to a अङ्गम् and
    ii) the ‘अन्’ is (immediately) followed by a ‘स्वादि’ affix which is not सर्वनामस्थानम् and which either begins with the letter ‘य्’ or a vowel (अच्)।
    Note: ‘स्वादि’ affixes are the affixes prescribed from 4-1-2 स्वौजसमौट्छष्टा……… up to the end of Chapter Five of the अष्टाध्यायी।
    = राज्ञाम् । By 8-4-40 स्तोः श्चुना श्चुः।

    2. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in a तिङन्तं पदम् in the commentary?
    Answer: The सूत्रम् 6-4-111 श्नसोरल्लोपः has been used in a तिङन्तं पदम् in the form स्यात् – derived from the verbal root √अस् (असँ भुवि २. ६०).

    Please see answer to question 5 in the following comment for derivation of स्यात् – http://avg-sanskrit.org/2012/10/04/गृहेषु-nlp/#comment-5084

Leave a comment

Your email address will not be published.

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics