Home » Example for the day » दूरे nLs

दूरे nLs

Today we will look at the form दूरे nLs from श्रीमद्भागवतम् 10.47.34.

यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया ।। १०-४७-३४ ।।
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे ।। १०-४७-३५ ।।
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् । अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ ।। १०-४७-३६ ।।

श्रीधर-स्वामि-टीका
ननु किमन्यानिवास्मानात्मविद्यया प्रलोभयसि, वयं तु सर्वसुन्दरसकलगुणगणालंकृतेन त्वया विरहं नैव सहाम इति चेदत आह – यत्त्वहमिति । दृशां दूरे यद्वर्ते तन्मदनुध्यानार्थम् । तच्च ध्यानं मनसः संनिकर्षार्थमिति ।। ३४ ।। एतदुपपादयति त्रयेण – यथा दूरचर इति ।। ३५ ।।

Gita Press translation – It is only with intent to focus your thought constantly on Me in order to ensure your mental proximity with Me that I, your Darling, am actually staying (so) far from your eyes (34). The mind of women as well as of others does not get so absorbed in the thought of their most beloved one living close by and open to their view as in that of one staying at a distance (35). Incessantly thinking of Me (as you do), having devoted to Me your whole (undivided) mind, which has completely shed all (other) thoughts, you will come to Me before long (36).

दूरे is सप्तमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘दूर’।

(1) दूर + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-36 सप्तम्यधिकरणे च – A seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used to denote अधिकरणम् (location), provided it has not been expressed otherwise. The use of ‘च’ in the सूत्रम् tells us that a seventh case affix is also used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’
In the present example, ‘दूर’ has the sense of ‘far’. Hence ‘दूर’ takes a seventh case affix.

(2) दूर + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) दूरे । By 6-1-87 आद्गुणः

Questions:

1. In the first twenty verses of Chapter Thirteen of the गीता where has the सूत्रम् 2-3-36 सप्तम्यधिकरणे च (used in step 1) been used to prescribe a seventh case affix following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near’?

2. Commenting on the सूत्रम् 2-3-36 सप्तम्यधिकरणे च the सिद्धान्तकौमुदी says – ‘दूरान्तिकार्थेभ्य: -’ इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तय: फलिता:। Please explain.

3. In the verses a sixth case ending has been used in दृशाम्। Which other case ending (other than the sixth case ending) could be used?

4. Which सूत्रम् prescribes the substitution ‘ल्यप्’ (in place of ‘क्त्वा’) in the form आविश्य?

5. Where has the सूत्रम् 7-1-81 शप्श्यनोर्नित्यम् been used in the verses?

6. How would you say this in Sanskrit?
“O Lord! May I always be close to You.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ए’ in the form वर्ते?

2. Where has the सूत्रम् 3-1-33 स्यतासी लृलुटोः been used in the verses?


1 Comment

  1. 1. In the first twenty verses of Chapter Thirteen of the गीता where has the सूत्रम् 2-3-36 सप्तम्यधिकरणे च (used in step 1) been used to prescribe a seventh case affix following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near’?
    Answer: The सूत्रम् 2-3-36 सप्तम्यधिकरणे च has been used to prescribe a seventh case affix following a प्रातिपदिकम् (nominal stem) having the sense of ‘near’ in the form अन्तिके (प्रातिपदिकम् ‘अन्तिक’, नपुंसकलिङ्गे सप्तमी-एकवचनम्) in the following verse –

    बहिरन्तश्च भूतानामचरं चरमेव च |
    सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत्‌ || 13-16||

    2. Commenting on the सूत्रम् 2-3-36 सप्तम्यधिकरणे च the सिद्धान्तकौमुदी says – ‘दूरान्तिकार्थेभ्य: -’ इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तय: फलिता:। Please explain.
    Answer: Including the three case affixes prescribed by 2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च, a total of four case affixes – second, third, fifth and seventh – may be used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’
    Note: Second, third and fifth case affixes are prescribed by 2-3-35 and the seventh case affix is prescribed by 2-3-36.

    3. In the verses a sixth case ending has been used in दृशाम्। Which other case ending (other than the sixth case ending) could be used?
    Answer: Alternatively, a fifth case affix could be used to give the form दृग्भ्यः as per the सूत्रम् 2-3-34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) or a fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with a word having the sense of either ‘far’ or ‘near.’ Note: In the present example दृशाम्/दृग्भ्यः is co-occurring with दूरे (meaning ‘far.’)

    4. Which सूत्रम् prescribes the substitution ‘ल्यप्’ (in place of ‘क्त्वा’) in the form आविश्य?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ prescribes the substitution ‘ल्यप्’ (in place of ‘क्त्वा’) in the form आविश्य – derived from the verbal root √विश् (विशँ प्रवेशने ६. १६०) preceded by the उपसर्गः ‘आङ्’।

    विश् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the common agent of the actions आविश्य (having entered) and वर्तते (abides) is मनः। The earlier of the two actions is the action of entering which is denoted by √विश् and hence √विश् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = आङ् + विश् + क्त्वा । ‘विश् + क्त्वा’ is compounded with ‘आङ्’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = आङ् + विश् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6). The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    = आ + विश् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: Since the affix ‘य’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = आविश्य ।
    ‘आविश्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।
    आविश्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = आविश्य । By 2-4-82 अव्ययादाप्सुपः।

    5. Where has the सूत्रम् 7-1-81 शप्श्यनोर्नित्यम् been used in the verses?
    Answer: The सूत्रम् 7-1-81 शप्श्यनोर्नित्यम् has been used in the form अनुस्मरन्त्यः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अनुस्मरन्ती’, प्रथमा-बहुवचनम्)।

    Please see answer to question 4 in the following comment for derivation of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘अनुस्मरन्ती’ – http://avg-sanskrit.org/2013/01/23/भीरुः-fns/#comment-18139

    The विवक्षा is प्रथमा-बहुवचनम्।
    अनुस्मरन्ती + जस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अनुस्मरन्ती + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting the इत्-सञ्ज्ञा।
    = अनुस्मरन्त्यस् । By 6-1-77 इको यणचि। Note: 6-1-102 प्रथमयोः पूर्वसवर्णः is stopped by 6-1-105 दीर्घाज्जसि च।
    = अनुस्मरन्त्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    6. How would you say this in Sanskrit?
    “O Lord! May I always be close to You.”
    Answer: हे नाथ ! सदा तव/ते समीपे स्याम् = हे नाथ ! सदा तव/ते समीपे स्याम्।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘ए’ in the form वर्ते?
    Answer: The सूत्रम् 3-4-79 टित आत्मनेपदानां टेरे prescribes the substitution ‘ए’ in the form वर्ते – derived from the verbal root √वृत् (वृतुँ वर्तने १. ८६२).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, उत्तम-पुरुषः, एकवचनम्।
    वृत् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वृत् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + इट् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = वृत् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वृत् + ए । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.
    Note: As per the सूत्रम् 1-1-64 अचोऽन्त्यादि टि the ‘टि’ portion of the affix ‘त’ is ‘अ’। This portion gets replaced by the letter ‘ए’।
    = वृत् + शप् + ए । By 3-1-68 कर्तरि शप्।
    = वृत् + अ + ए । By अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वर्त् + अ + ए । By 7-3-86 पुगन्तलघूपधस्य च, 1-1-51 उरण् रपरः।
    = वर्ते । By 6-1-97 अतो गुणे ।

    2. Where has the सूत्रम् 3-1-33 स्यतासी लृलुटोः been used in the verses?
    Answer: The सूत्रम् 3-1-33 स्यतासी लृलुटोः has been used in the form उपैष्यथ – derived from the verbal root √इ (इण् गतौ २. ४०).

    The विवक्षा is लृँट्, कर्तरि प्रयोग:, मध्यम-पुरुषः, बहुवचनम्।
    इ + लृँट् । By 3-3-13 लृट् शेषे च।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + थ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इ + स्य + थ । By 3-1-33 स्यतासी लृलुटोः – The affixes ‘स्य’ and ‘तासिँ’ are prescribed after a धातुः when followed by ‘लृँ’ (लृँट् or लृँङ्) or लुँट् respectively. Note: 3-1-33 is an exception (अपवाद:) tor 3-1-68 कर्तरि शप्‌ etc. Note: The affix ‘स्य’ has the designation आर्धधातुकम् by the सूत्रम् 3-4-114 आर्धधातुकं शेषः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ए + स्य + थ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = एष्यथ । By 8-3-59 आदेशप्रत्यययो:।

    ‘उप’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    उप + एष्यथ = उपैष्यथ । By 6-1-89 एत्येधत्यूठ्सु – वृद्धिः is the एकादेशः (single substitute) in place of the ending letter ‘अ’ or ‘आ’ of a उपसर्गः and the following एच् letter belonging to the verbal root √इ (इण् गतौ २. ४०) or √एध् (एधँ वृद्धौ १. २).
    Note: Here 6-1-88 वृद्धिरेचि is over-ruled by 6-1-94 एङि पररूपम्। By 6-1-94 एङि पररूपम्, in place of the ending letter ‘अ’ or ‘आ’ of a उपसर्गः and the following letter ‘ए’ or ‘ओ’ belonging to a verbal root, there is an एकादेशः (single substitute) of the latter (पररूपम्।) So we would have got the undesired form उप + एष्यथ as उपेष्यथ । But 6-1-94 एङि पररूपम् is over-ruled by the specific rule 6-1-89 एत्येधत्यूठ्सु।

Leave a comment

Your email address will not be published.

Recent Posts

October 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics