Home » Example for the day » हिरण्मये mLs

हिरण्मये mLs

Today we will look at the form हिरण्मये mLs from श्रीमद्भागवतम् 5.18.29.

भवान्युगान्तार्णव ऊर्मिमालिनि क्षोणीमिमामोषधिवीरुधां निधिम् । मया सहोरु क्रमतेऽज ओजसा तस्मै जगत्प्राणगणात्मने नम इति ।। ५-१८-२८ ।।
हिरण्मयेऽपि भगवान्निवसति कूर्मतनुं बिभ्राणस्तस्य तत्प्रियतमां तनुमर्यमा सह वर्षपुरुषैः पितृगणाधिपतिरुपधावति मन्त्रमिमं चानुजपति ।। ५-१८-२९ ।।

श्रीधर-स्वामि-टीका
अवतारचरितमाह । भवानिमां क्षोणीं मया मनुना सह मत्सहितां धृत्वेत्यध्याहारः । ऊर्मिमालावति प्रलयार्णवे ओजसा क्रमते विचरति । यद्वा पातुमित्यस्यानुषङ्गः । क्षोणीं पातुं क्रमते । उत्सहत इत्यर्थः । यतोऽजः । कीदृशीम् । ओषधीनां वीरुधां च निधिमाश्रयभूताम् । तस्मै नमः। जगतो यः प्राणगणस्तस्यात्मने नियन्त्रे ।। २८ ।। तत्प्रियतमां तां प्रियतमाम् ।। २९ ।।

Gita Press translation – “Holding (by a cord) this earth – a storehouse of annual plants and creepers (etc.) – including myself (then known as Satyavrata) You, the birthless Lord, sported far and wide with (great) vigor in the ocean, that was, at the time of universal dissolution tumultuous with waves. Hail to such a Lord, the (inner) Controller of the multitudes of animate beings !”(28) In Hiraṇmayavarṣa, again, the Lord resides in (lit., having assumed) the form of the (Divine) Tortoise. Along with the denizens of this subdivision of the earth, Aryamā, the lord of the hosts of manes, adores that most beloved manifestation of the Lord, and repeats this prayer (29).

हिरण्मये is पुंलिङ्गे सप्तमी-एकवचनम् of the प्रातिपदिकम् ‘हिरण्मय’।

(1) हिरण्मय + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per the सूत्रम् 1-4-45 आधारोऽधिकरणम् – That कारकम् (participant in the action) which denotes the location/support – via the agent/object – of an action subsisting in the agent/object is called अधिकरणम् (location.)
In the present example, ‘हिरण्मय’ is the कारकम् (participant in the action) which denotes the location/support – via the agent भगवान् – of the action निवसति subsisting in the agent. Hence ‘हिरण्मय’ gets the designation अधिकरणम् (location.)
Note: औपश्‍लेषिको वैषयिकोऽभिव्‍यापकश्‍चेत्‍याधारस्‍त्रिधा – आधारः is of three kinds (i) औपश्‍लेषिक: involving contact or proximity (ii) वैषयिक: involving a subject matter (iii) अभिव्‍यापक: involving pervasion.
By 2-3-36 सप्तम्यधिकरणे च – A seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used to denote अधिकरणम् (location), provided it has not been expressed otherwise. The use of ‘च’ in the सूत्रम् tells us that a seventh case affix is also used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’

(2) हिरण्मय + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) हिरण्मये । By 6-1-87 आद्गुणः

Questions:

1. Where has the combination of 1-4-45 आधारोऽधिकरणम् and 2-3-36 सप्तम्यधिकरणे च been used for the first time in the गीता?

2. Commenting on the statement औपश्‍लेषिको वैषयिकोऽभिव्‍यापकश्‍चेत्‍याधारस्‍त्रिधा made in the सिद्धान्तकौमुदी (under the सूत्रम् 1-4-45 आधारोऽधिकरणम्) the तत्त्वबोधिनी says – ‘नद्यामास्ते’ इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति। Please explain.

3. Where has the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च been used in the verses?

4. Which सूत्रम् justifies the use of a third case affix in the form मया used in the verses?

5. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘निधि’ used in the form निधिम् (द्वितीया-एकवचनम्) in the verses?

6. How would you say this in Sanskrit?
“Śrī Rāma lived in the forest for fourteen years.”

Easy questions:

1. From which masculine प्रातिपदिकम् is the form अर्यमा (प्रथमा-एकवचनम्) derived?

2. Where has the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?


1 Comment

  1. 1. Where has the combination of 1-4-45 आधारोऽधिकरणम् and 2-3-36 सप्तम्यधिकरणे च been used for the first time in the गीता?
    Answer: The combination of 1-4-45 आधारोऽधिकरणम् and 2-3-36 सप्तम्यधिकरणे च has been used for the first time in the गीता in the form धर्मक्षेत्रे (नपुंसकलिङ्ग-प्रातिपदिकम् ‘धर्मक्षेत्र’, सप्तमी-एकवचनम्) in the following verse –

    धृतराष्ट्र उवाच |
    धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
    मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय || 1-1||

    ‘धर्मक्षेत्र’ is the कारकम् (participant in the action) which denotes the location/support – via the agents मामकाः पाण्डवाश्च – of the action अकुर्वत subsisting in the agents. Hence ‘धर्मक्षेत्र’ gets the designation अधिकरणम् (location) by the सूत्रम् 1-4-45 आधारोऽधिकरणम्। Here the आधारः is औपश्‍लेषिक: – involving contact or proximity.
    And as per the सूत्रम् 2-3-36 सप्तम्यधिकरणे च, the प्रातिपदिकम् ‘धर्मक्षेत्र’ takes a seventh case affix to give the form धर्मक्षेत्रे।

    2. Commenting on the statement औपश्‍लेषिको वैषयिकोऽभिव्‍यापकश्‍चेत्‍याधारस्‍त्रिधा made in the सिद्धान्तकौमुदी (under the सूत्रम् 1-4-45 आधारोऽधिकरणम्) the तत्त्वबोधिनी says – ‘नद्यामास्ते’ इत्याद्यर्थं सामीपिकमधिकरणं चतुर्थमपि केचिदिच्छन्ति। Please explain.
    Answer: In addition to the three kinds of अधिकरणम् – औपश्लेषिकः (involving contact), वैषयिकः (involving a subject matter) and अभिव्यापकः (involving pervasion) mentioned in the सिद्धान्तकौमुदी, some grammarians also call for a fourth kind of अधिकरणम् conveying the sense of nearness (सामीपिकम्) in order to justify examples such as नद्यामास्ते – ‘(Someone) stays near the river’ and obviously not ‘(Someone) stays on/in the river.’
    Note: In the view of the सिद्धान्तकौमुदी, सामीपिकम् may be included within the scope of औपश्लेषिकः and hence does not need separate mention.

    3. Where has the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च been used in the verses?
    Answer: The सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च has been used in the form जगत्प्राणगणात्मने (पुंलिङ्ग-प्रातिपदिकम् ‘जगत्प्राणगणात्मन्’, चतुर्थी-एकवचनम्) and the associated pronoun तस्मै (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे चतुर्थी-एकवचनम्)। As per 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘नमः’ or ‘स्वस्ति’ or ‘स्वाहा’ or ‘स्वधा’ or ‘अलम्’ or ‘वषट्’।

    4. Which सूत्रम् justifies the use of a third case affix in the form मया used in the verses?
    Answer: The third case affix in the form मया (सर्वनाम-प्रातिपदिकम् ‘अस्मद्’, पुंलिङ्गे तृतीया-एकवचनम्) is justified by the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with सह or a synonym of सह, provided the प्रातिपदिकम् does not denote the primary (agent.)
    Here the सर्वनाम-प्रातिपदिकम् ‘अस्मद्’ co-occurs with ‘सह’।

    5. Which कृत् affix is used to form the प्रातिपदिकम् ‘निधि’ used in the form निधिम् (द्वितीया-एकवचनम्) in the verses?
    Answer: The कृत् affix ‘कि’ is used to form the प्रातिपदिकम् ‘निधि’ – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके #३. ११) preceded by the उपसर्गः ‘नि’।

    Please see answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘निधि’ – http://avg-sanskrit.org/2014/08/14/पृथुश्रवसः-mgs/#comment-35097

    6. How would you say this in Sanskrit?
    “Śrī Rāma lived in the forest for fourteen years.”
    Answer: श्रीरामः वने चतुर्दश वर्षाणि उवास = श्रीरामो वने चतुर्दश वर्षाण्युवास ।

    Easy questions:
    1. From which masculine प्रातिपदिकम् is the form अर्यमा (प्रथमा-एकवचनम्) derived?
    Answer: अर्यमा is derived from the masculine प्रातिपदिकम् ‘अर्यमन्‘।

    The विवक्षा is प्रथमा-एकवचनम्।
    अर्यमन् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = अर्यमन् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    Note: Here 6-4-12 इन्हन्पूषार्यम्णां शौ stops 6-4-8 सर्वनामस्थाने चाऽसम्बुद्धौ from applying. But then the सूत्रम् 6-4-13 comes in.
    = अर्यमान् + स् । By 6-4-13 सौ च – The penultimate letter of terms ending in ‘इन्’, ‘हन्’, ‘पूषन्’ and ‘अर्यमन्’ is lengthened when the affix ‘सुँ’ – which is not सम्बुद्धि: – follows.
    = अर्यमान् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now ‘अर्यमान्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.
    = अर्यमा । By 8-2-7 नलोपः प्रातिपदिकान्तस्य।

    2. Where has the verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) been used in the commentary?
    Answer: The verbal root √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९) has been used in the commentary in the word आह। It is an alternate form for ब्रवीति।

    Please see answer to question 4 in the following comment for derivation of the form आह – http://avg-sanskrit.org/2012/03/22/भूयासुः-3ap-आशीर्लिँङ्/#comment-3534

Leave a comment

Your email address will not be published.

Recent Posts

October 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics