Home » Example for the day » मे mGs

मे mGs

Today we will look at the form मे mGs from रघुवंशम् verse 10-39.

विदितं तप्यमानं च तेन मे भुवनत्रयम्।
अकामोपनतेनेव साधोर्हृदयमेनसा।। १०-३९।।

टीका –
किञ्च । [अकामोपनतेन] अकामेनानिच्छयोपनतेन प्रमादादागतेन एनसा पापेन साधोः सज्जनस्य हृदयमिवतेन रक्षसा तप्यमानं संतप्यमानम्। तपेर्भौवादिकात्कर्मणि शानच्। भुवनत्रयं च मे विदितम्। मया ज्ञायत इत्यर्थः। ‘3-2-188 मतिबुद्धिपूजार्थेभ्यश्च’ इत्यनेन वर्तमाने क्तः। ‘2-3-67 क्तस्य च वर्तमाने’ इति षष्ठी ।।३९।।

Translation – And the three worlds are known to me as being harassed by him, like the heart of a good man by the sin unconsciously committed (39).

मे is षष्ठी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘अस्मद्’।

(1) अस्मद् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-67 क्तस्य च वर्तमाने – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used (to denote कर्ता (the doer)) of an action denoted by (a word ending in) the affix ‘क्त’, provided the affix ‘क्त’ denotes the action in the present tense.
In the present example, as per the सूत्रम् 3-2-188 मतिबुद्धिपूजार्थेभ्यश्च the affix ‘क्त’ used in the form विदितम् denotes the action (of knowing) in the present tense. And since ‘अस्मद्’ (‘I’) denotes the कर्ता (the doer) of the action (of knowing) a sixth case affix is used with ‘अस्मद्’।

Note: The अनुवृत्ति: of ‘कर्तृकर्मणोः’ is coming down from 2-3-65 कर्तृकर्मणोः कृति in to this सूत्रम्। But since कर्म (the object) is already expressed by the affix ‘क्त’, the sixth case affix is used to denote only the कर्ता (the doer) and not the कर्म (the object.)

See question 2.

(2) मे । By 8-1-22 तेमयावेकवचनस्य – The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a singular affix of the fourth or sixth case, get ‘ते’ and ‘मे’ as replacements respectively when the following conditions are satisfied:
1. There is a पदम् (which in the present example is तेन) in the same sentence preceding ‘युष्मद्’/’अस्मद्’।
2. ‘युष्मद्’/’अस्मद्’ is not at the beginning of a metrical पाद:।

Questions:

1. Where has the सूत्रम् 2-3-67 क्तस्य च वर्तमाने been used between verses 30 and 40 of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 2-3-67 क्तस्य च वर्तमाने the सिद्धान्तकौमुदी says – ‘न लोकाव्यय-’ इति निषेधस्यापवाद:। Please explain.

3. Can you spot the augment मुँक् in the verse?

4. From which verbal root is the प्रातिपदिकम् ‘उपनत’ (used in the compound अकामोपनतेन) derived?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘प्रमाद’ (used in the form प्रमादात् in the commentary)?

6. How would you say this in Sanskrit?
“I know the answer to this question.” Paraphrase to “The answer to this question is known to me.”

Easy questions:

1. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verse?

2. Which सूत्रम् prescribes the affix यक् in the form ज्ञायते used in the commentary?


1 Comment

  1. 1. Where has the सूत्रम् 2-3-67 क्तस्य च वर्तमाने been used between verses 30 and 40 of Chapter Two of the गीता?
    Answer: The सूत्रम् 2-3-67 क्तस्य च वर्तमाने has been used between verses 30 and 40 of Chapter Two of the गीता in the form येषाम् (सर्वनाम-प्रातिपदिकम् ‘यद्’, पुंलिङ्गे षष्ठी-बहुवचनम्)।

    भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |
    येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्‌ || 2-35||

    Here, as per the सूत्रम् 3-2-188 मतिबुद्धिपूजार्थेभ्यश्च the affix ‘क्त’ used in the form बहुमतः denotes the action (of regarding) in the present tense. And since ‘यद्’ (‘who’) denotes the ‘कर्तृ’ (the doer) of the action (of regarding) a sixth case affix is used with ‘यद्’।

    2. Commenting on the सूत्रम् 2-3-67 क्तस्य च वर्तमाने the सिद्धान्तकौमुदी says – ‘न लोकाव्यय-’ इति निषेधस्यापवाद:। Please explain.
    Answer: ‘न लोकाव्यय-‘ इति निषेधस्यापवाद: – The सूत्रम् 2-3-67 क्तस्य च वर्तमाने is an exception to the prohibition rule 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ which prevents 2-3-65 कर्तृकर्मणोः कृति from applying when the action is denoted by a word ending in a निष्ठा affix (1-1-26 क्तक्तवतू निष्ठा)।

    3. Can you spot the augment मुँक् in the verse?
    Answer: The augment मुँक् occurs in the form तप्यमानम् (प्रातिपदिकम् ‘तप्यमान’, नपुंसकलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √तप् (तपँ सन्तापे १. ११४०).

    तप् + लँट् । By 3-2-123 वर्तमाने लट्।
    = तप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9तस्य लोपः।
    = तप् + शानच् । By 3-2-126 लक्षणहेत्वोः क्रियायाः। As per 1-3-13 भावकर्मणोः the verbal root √तप् takes a आत्मनेपदम् affix here since the usage is कर्मणि (passive). As per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शानच्’ (and not ‘शतृँ’ which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्) is used here.
    = तप् + आन । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तप् + यक् + आन । By 3-1-67 सार्वधातुके यक्।
    = तप् + य + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = तप्य मुँक् + आन । By 7-2-82 आने मुक् – The letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’ (at the end of the अङ्गम् ‘तप्य’)।
    = तप्य म् + आन = तप्यमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ‘तप्यमान’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    ‘तप्यमान’ is an adjective and is used in the neuter here because it is qualifying the neuter noun भुवनत्रयम्। It declines like वन-शब्दः। प्रथमा-एकवचनम् is तप्यमानम्।

    4. From which verbal root is the प्रातिपदिकम् ‘उपनत’ (used in the compound अकामोपनतेन) derived?
    Answer: The प्रातिपदिकम् ‘उपनत’ is derived from the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्गः ‘उप’।

    नम् + क्त । By 3-2-102 निष्ठा। Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent of the action) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च।
    = नम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix ‘त’ from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = नत । By 6-4-37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति – There is an elision of the final nasal consonant of the verbal root √वन् (वनँ शब्दे १. ५३३, वनँ सम्भक्तौ १. ५३४, वनुँ च नोच्यते १. ९१५) and of the verbal roots* which have अनुदात्त-स्वरः in the धातु-पाठः as well as of the verbal roots** belonging to the तनादि-गणः – when followed by a झलादि-प्रत्ययः (an affix beginning with a झल् letter) which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्।)
    Note: * सिद्धान्त-कौमुदी – ‘यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः।’ The following six roots end in a nasal consonant and have a अनुदात्त-स्वरः in the धातु-पाठः।
    √यम् (यमँ उपरमे १. ११३९), √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९), √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६), √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २) and √मन् (मनँ ज्ञाने ४. ७३)।
    उप + नत । ‘नत’ is compounded with the उपसर्गः ‘उप’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = उपनत । ‘उपनत’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘प्रमाद’ (used in the form प्रमादात् in the commentary)?
    Answer: The कृत् affix ‘घञ्’ is used to derive the प्रातिपदिकम् ‘प्रमाद’ – derived from the verbal root √मद् (मदीँ हर्षे ४. १०५) preceded by the उपसर्गः ‘प्र’।

    Please refer to the following post for derivation of the प्रातिपदिकम् ‘प्रमाद’ – http://avg-sanskrit.org/2013/04/10/प्रमादात्-m-ab-s/

    6. How would you say this in Sanskrit?
    “I know the answer to this question.” Paraphrase to “The answer to this question is known to me.”
    Answer: अस्य प्रश्नस्य उत्तरम् मम/मे विदितम् = अस्य प्रश्नस्योत्तरं मम/मे विदितम्।

    Easy questions:

    1. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verse?
    Answer: The सूत्रम् 6-1-110 ङसिङसोश्च has been used in the form साधोः (प्रातिपदिकम् ‘साधु’, पुंलिङ्गे षष्ठी-एकवचम्)।

    साधु + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। ‘साधु’ has the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = साधु + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = साधो + अस् । By 7-3-111 घेर्ङिति। Note: As per 1-1-52 अलोऽन्त्यस्य, the गुण: substitution takes place for the ending letter (in this case the letter ‘उ’) of the अङ्गम्।
    = साधोस् । By 6-1-110 ङसिङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)
    = साधोः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् prescribes the affix यक् in the form ज्ञायते used in the commentary?
    Answer: The सूत्रम् 3-1-67 सार्वधातुके यक् prescribes the affix यक् in the form ज्ञायते – derived from √ज्ञा (ज्ञा अवबोधने ९. ४३).

    The विवक्षा is लँट्, कर्मणि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    ज्ञा + लँट् । By 3-2-123 वर्तमाने लट्।
    = ज्ञा + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञा + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-13 भावकर्मणोः।
    = ज्ञा + ते । By 3-4-79 टित आत्मनेपदानां टेरे।
    = ज्ञा + यक् + ते । By 3-1-67 सार्वधातुके यक् – The affix ‘यक्’ follows a धातुः when a सार्वधातुकम् affix follows denoting the action of the verb (भावे) or the object of the verb (कर्मणि)।
    = ज्ञा + य + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ज्ञायते ।

Leave a comment

Your email address will not be published.

Recent Posts

September 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics