Home » all-sutra » स्वदेहात् m-Ab-s

स्वदेहात् m-Ab-s

Today we will look at the form स्वदेहात् m-Ab-s from श्रीमद्भागवतम् 3.17.18.

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ।। ३-१७-१७ ।।
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ।। ३-१७-१८ ।।

श्रीधर-स्वामि-टीका
निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्यङ्गदानि येषु ते भुजा ययोः । अङ्गदेति टाबन्तत्वमार्षम् । शोभना काञ्ची यस्यां तया कट्या ।। १७ ।। यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं विदुः। सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । अयं भावः – यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतस्तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः । ‘यदा विशेद्द्विधा भूतं बीजं पुष्पं परिक्षरत् ।। द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ।।’ इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितिः प्रथमं यमसूत तस्य हिरण्याक्ष इति नाम कृतवानिति ।। १८ ।।

Gita Press translation – Kissing the sky with the crests of their gold crowns, screening the quarters (with their bodies) and shaking the earth with their footfall at every step, and their arms adorned with brilliant bracelets, they stood eclipsing the sun by their waist, which was surrounded with an excellent girdle (17). Kaśyapa (one of the lords of created beings) gave them names. (Accordingly) of the two twin brothers, the people came to know the one who descended from his loins (and entered the womb) first, by the name of Hiraṇyakaśipu; while he whom Diti brought forth first was known as Hiraṇyākṣa (18).

These verses have appeared previously in the following post – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/

स्वदेहात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘स्वदेह’।

(1) स्वदेह + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-30 जनिकर्तुः प्रकृतिः – The कारकम् (participant in the action) which denotes a cause from which something/someone takes birth is designated as अपादानम्।
By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) स्वदेह + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) स्वदेहात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः been used in the last fifteen verses of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः (used in step 1) the तत्त्वबोधिनी says – उत्पत्त्याश्रयस्य यो हेतुस्तदपादानमित्यर्थाद्धात्वन्तरयोगेऽप्यपादानत्वं भवत्येव। Please explain.

3. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?

4. Which सूत्रम् justifies the use of a third case affix in the form चरणैः used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘प्रजा’?

6. How would you say this in Sanskrit?
“The ego is born out of ignorance.”

Easy questions:

1. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

2. Which सूत्रम् prescribes the वृद्धि: substitution in the form अकार्षीत्?


1 Comment

  1. 1. Where has the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः been used in the last fifteen verses of Chapter Two of the गीता?
    Answer: The सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः has been used in the forms सङ्गात् (पुंलिङ्ग-प्रातिपदिकम् ‘सङ्ग’, पञ्चमी-एकवचनम्), कामात् (पुंलिङ्ग-प्रातिपदिकम् ‘काम’, पञ्चमी-एकवचनम्), क्रोधात् (पुंलिङ्ग-प्रातिपदिकम् ‘क्रोध’, पञ्चमी-एकवचनम्), सम्मोहात् (पुंलिङ्ग-प्रातिपदिकम् ‘सम्मोह’, पञ्चमी-एकवचनम्) and स्मृतिभ्रंशात् (पुंलिङ्ग-प्रातिपदिकम् ‘स्मृतिभ्रंश’, पञ्चमी-एकवचनम्) in the following verses –

    ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |
    सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते || 2-62||
    क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः |
    स्मृतिभ्रंशाद्‌ बुद्धिनाशो बुद्धिनाशात्प्रणश्यति || 2-63||

    Note: The सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः applies here to assign the designation अपादानम् to ‘सङ्ग’/’काम’/’क्रोध’/’सम्मोह’/’स्मृतिभ्रंश’ because they denote the causes from which ‘काम’/’क्रोध’/’सम्मोह’/’स्मृतिभ्रंश’/’बुद्धिनाश’ respectively take birth. Hence ‘सङ्ग’/’काम’/’क्रोध’/’सम्मोह’/’स्मृतिभ्रंश’ take a fifth case affix by the सूत्रम् 2-3-28 अपादाने पञ्चमी।

    2. Commenting on the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः (used in step 1) the तत्त्वबोधिनी says – उत्पत्त्याश्रयस्य यो हेतुस्तदपादानमित्यर्थाद्धात्वन्तरयोगेऽप्यपादानत्वं भवत्येव। Please explain.
    Answer: The सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः assigns the designation अपादानम् to that which is the cause from which the birth of something/someone takes place. Hence there is nothing to limit the application of this सूत्रम् to only those instances where the verbal root √जन् (जनीँ प्रादुर्भावे ४. ४४) is used. Even when a verbal root other than √जन् (जनीँ प्रादुर्भावे ४. ४४) is used, this सूत्रम् can certainly apply. (For example in the answer to question 1 above we see that the सूत्रम् 1-4-30 does apply to assign the designation अपादानम् to ‘क्रोध’ even though the verbal root used in क्रोधाद्भवति सम्मोहः is not √जन् (जनीँ प्रादुर्भावे ४. ४४)).

    3. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?
    Answer: The सूत्रम् 6-1-86 षत्वतुकोरसिद्धः has been used in the verses in the form अतीत्य – derived from the verbal root √इ (इण् गतौ २. ४०) preceded by the उपसर्ग: ‘अति’।

    Note: In the present example the common agent of the actions अतीत्य (eclipsing) and तस्थतुः (stood) is यमौ (the twin brothers.)

    Please refer to the following post for derivation of the form अतीत्य – http://avg-sanskrit.org/2013/06/28/अतीत्य-ind/

    4. Which सूत्रम् justifies the use of a third case affix in the form चरणैः used in the verses?
    Answer: The use of a third case affix in the form चरणैः (पुंलिङ्ग/नपुंसकलिङ्ग-प्रातिपदिकम् ‘चरण’, तृतीया-बहुवचनम्) is justified by the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used to denote कर्ता (the doer of the action) as well as करणम् (the instrument of the action) provided the doer/instrument has not been expressed otherwise.
    In the verse, ‘चरण’ is the instrument (करणम्) for the action of ‘shaking’ (कम्पयन्तौ)।

    5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘प्रजा’?
    Answer: The कृत् affix ‘ड’ is used to form the feminine प्रातिपदिकम् ‘प्रजा’।
    Please see the following post for the derivation – http://avg-sanskrit.org/2012/11/12/प्रजाः-fap/

    6. How would you say this in Sanskrit?
    “The ego is born out of ignorance.”
    Answer: अज्ञानात् अहङ्कारः जायते = अज्ञानादहङ्कारो जायते।

    Easy questions:

    1. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?
    Answer: The सूत्रम् : 7-4-61 शर्पूर्वाः खयः has been used in the verses in the form तस्थतुः – derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

    Please see the answer to question 5 in the following comment for the derivation of the form तस्थतुः – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/#comment-3659

    2. Which सूत्रम् prescribes the वृद्धि: substitution in the form अकार्षीत्?
    Answer: The सूत्रम् 7-2-1 सिचि वृद्धिः परस्मैपदेषु prescribes the वृद्धि: substitution in the form अकार्षीत् – derived from the verbal root √कृ (डुकृञ् करणे ८. १०)।

    Please see the following post for derivation of the form अकार्षीत् – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/

Leave a comment

Your email address will not be published.

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics