Home » Example for the day » पितुः m-Ab-s

पितुः m-Ab-s

Today we will look at the form पितुः m-Ab-s from श्रीमद्भागवतम् 2.1.8.

प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ।। २-१-७ ।।
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम् ।। २-१-८ ।।

श्रीधर-स्वामि-टीका
तत्र सदाचारं प्रमाणयति – प्रायेणेति । विधिषेधतो विधिनिषेधाभ्यां निवृत्ता नैर्गुण्ये ब्रह्मणि स्थिता अपि । स्म प्रसिद्धम् ।। ७ ।। किमिदमपूर्वं कथयसि, सत्यम्, अत्यपूर्वमेवेदमित्याह । इदं भगवत्प्रोक्तं तन्नामैकप्रधानं पुराणं ब्रह्मसंमितं सर्ववेदतुल्यम् । यद्वा ब्रह्म सम्यक् मितं येन । कुतस्त्वया प्राप्तमत आह – अधीतवानिति । द्वैपायनात्पितुः । कदा । द्वापरादौ द्वापरः आदिर्यस्य कालस्य तस्मिन् द्वापरान्ते इत्यर्थः । शन्तनुसमकाले व्यासावतारप्रसिद्धेः ।। ८ ।।

Gita Press translation – Even ascetics, O king, that are established in the Absolute and have reached beyond the sphere of injunctions and inhibitions generally delight in discoursing the virtues of Śrī Hari (7). This Purāṇa, which is known by the name of Bhāgavata and is as sacred as the Vedas, I studied towards the end of the Dwāpara age, from my father, sage Dwaipāyana (Vyāsa) (8).

पितुः is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘पितृ’।

(1) पितृ + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 1-4-29 आख्यातोपयोगे – The कारकम् (participant in the action) which denotes a teacher/instructor from whom a student formally (observing the proper rules of conduct) receives knowledge is designated as अपादानम्। By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) पित् ऋ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) पित् उ + स् । By 6-1-111 ऋत उत्‌ – The short ‘उ’ is a single substitute in the place of the short ‘ऋ’ and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’।

(4) पित् उर् + स् । By 1-1-51 उरण् रपरः – In the place of the ऋवर्ण: (letter ‘ऋ’ or ‘ॠ’) if a अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter. Note: ‘पित् उर् + स्’ has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। This allows the सूत्रम् 8-2-23 to apply in the next step.

(5) पित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य – Following a रेफः (the letter ‘र्’), the लोपः elision ordained for the last member of a संयोगः (conjunct), happens only for the letter ‘स्’।

(6) पितु: । By 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Commenting on the सूत्रम् 1-4-29 आख्यातोपयोगे (used in step 1) the सिद्धान्तकौमुदी says – उपयोगे किम्? नटस्य (गाथां) शृणोति। Please explain.

2. Which वार्तिकम् justifies the use of a third case affix in the form प्रायेण used in the verses?

3. Can you spot the affix ‘क’ in the verses?

4. Which कृत् affix is used to get the form अधीतवान् (प्रातिपदिकम् ‘अधीतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)?

5. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the commentary?

6. How would you say this in Sanskrit?
“I studied the BhagavadGītā from (my) father.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘अन्त्’ in the form रमन्ते?


1 Comment

  1. 1. Commenting on the सूत्रम् 1-4-29 आख्यातोपयोगे (used in step 1) the सिद्धान्तकौमुदी says – उपयोगे किम्? नटस्य (गाथां) शृणोति। Please explain.
    Answer: The term ‘उपयोग’ (used in the सूत्रम् 1-4-29 आख्यातोपयोगे) is explained as नियमपूर्वकविद्यास्वीकारः – reception of knowledge in a formal manner (observing the proper rules of conduct) and the one who imparts knowledge in this manner gets the designation अपादानम्।
    In the sentence नटस्य गाथां शृणोति a person is simply listening to a story, as narrated by a dancer/actor. There is no formal reception of knowledge here and hence ‘नट’ does not get the designation अपादानम्। Therefore the सूत्रम् 2-3-28 अपादाने पञ्चमी does not apply. ‘नट’ does not take the fifth case affix. Instead it takes the sixth case affix by the सूत्रम् 2-3-50 षष्ठी शेषे।

    2. Which वार्तिकम् justifies the use of a third case affix in the form प्रायेण used in the verses?
    Answer: The use of a third case affix in the adverbial form प्रायेण (प्रातिपदिकम् ‘प्राय’, तृतीया-एकवचनम्) is justified by the वार्तिकम् (under 2-3-18 कर्तृकरणयोस्तृतीया) प्रकृत्यादिभ्य उपसङ्ख्यानम् – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following the प्रातिपदिकानि (nominal stems) ‘प्रकृति’ etc.
    Note: आकृति-गणोऽयम्। The list ‘प्रकृति’ etc is a आकृति-गण: – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations.
    (As shown in the translation) in the present example, the form प्रायेण (‘generally’) is an adverb qualifying the verb रमन्ते।

    3. Can you spot the affix ‘क’ in the verses?
    Answer: The affix ‘क’ occurs in the form नैर्गुण्यस्थाः (प्रातिपदिकम् ‘नैर्गुण्यस्थ’, पुंलिङ्गे प्रथमा-बहुवचनम्)।

    नैर्गुण्ये तिष्ठति = नैर्गुण्यस्थः।

    ‘स्थ’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७).

    The (compound) प्रातिपदिकम् ‘नैर्गुण्यस्थ’ is derived as follows:

    नैर्गुण्य ङि + स्था + क । By 3-2-4 सुपि स्थः। Note: This rule is split in to two parts. The first part is सुपि – When in composition with a पदम् which ends in a सुप् affix (ref. 4-1-2 स्वौजसमौट्छष्टा..), a verbal root which ends in the letter ‘आ’ may take the affix ‘क’।
    Note: The term सुपि ends in the seventh (locative) case. Hence ‘नैर्गुण्य ङि’ gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌।
    = नैर्गुण्य ङि + स्था + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = नैर्गुण्य ङि + स्थ् + अ । By 6-4-64 आतो लोप इटि च।
    = नैर्गुण्य ङि + स्थ ।

    We form a compound between ‘नैर्गुण्य ङि’ (which is the उपपदम्) and ‘स्थ’ by using the सूत्रम् 2-2-19 उपपदमतिङ्। In the compound, ‘नैर्गुण्य ङि’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌। Note: Here ‘नैर्गुण्य ङि’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् because in the सूत्रम् 2-2-19 उपपदमतिङ् (which prescribes the compounding) the term उपपदम् ends in the nominative case.
    ‘नैर्गुण्य ङि + स्थ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = नैर्गुण्यस्थ । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    In the masculine gender ‘नैर्गुण्यस्थ’ declines like राम-शब्दः। प्रथमा-बहुवचनम् is नैर्गुण्यस्थाः।

    4. Which कृत् affix is used to get the form अधीतवान् (प्रातिपदिकम् ‘अधीतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The कृत् affix ‘क्तवतुँ’ is used to derive the form अधीतवान् (प्रातिपदिकम् ‘अधीतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √इ (इङ् अध्ययने | नित्यमधिपूर्वः २. ४१) preceded by the उपसर्गः ‘अधि’।

    इ + क्तवतुँ । By 3-2-102 निष्ठा – The affix ‘निष्ठा’ (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्तवतुँ’ is used कर्तरि (to denote the agent) as per 3-4-67 कर्तरि कृत्‌।
    = इ + तवत् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops 7-2-35 आर्धधातुकस्येड् वलादेः।
    = इतवत् ।

    ‘इतवत्’ is compounded with the उपसर्गः ‘अधि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    अधि + इतवत् = अधीतवत् । By 6-1-101 अकः सवर्णे दीर्घः।
    ‘अधीतवत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्।

    अधीतवत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    Note: ‘अधीतवत्’ ends in the affix ‘क्तवतुँ’। Thus it ends in ‘अतुँ’, and it is also उगित् (has the letter ‘उ’ as a इत्)। This allows the सूत्रम् 6-4-14 as well as the सूत्रम् 7-1-70 to apply below.
    = अधीतवत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।
    = अधीतवात् + स् । By 6-4-14 अत्वसन्तस्य चाधातोः।
    = अधीतवा नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः। Note: The affix ‘स्’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply.
    = अधीतवा न् त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = अधीतवा न्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Now ‘अधीतवान्त्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = अधीतवान् । By 8-2-23 संयोगान्तस्य लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘त्’ of the पदम् takes लोपः।
    Note: After this, 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    5. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the commentary?
    Answer: The वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् has been used in the commentary in the form विधिनिषेधाभ्याम् (पुंलिङ्ग-प्रातिपदिकम् ‘विधिनिषेध’, पञ्चमी-द्विवचनम्)।
    As per the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् – When a verbal root having the meaning of जुगुप्सा (censure/dislike/disgust) or विराम: (cessation/turning away) or प्रमाद: (negligence/inattentiveness) is used, the कारकम् (participant in the action) – that is the विषय: (topic) of the जुगुप्सा/विराम:/प्रमाद: – is designated as अपादानम्।
    In the present example (विधिनिषेधाभ्यां निवृत्ता:) the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceeded by the उपसर्ग: ‘नि’ has the meaning of विराम: (cessation/turning away) and the विषय: (topic) of the विराम: is ‘विधिनिषेध’। Hence ‘विधिनिषेध’ gets the designation अपादानम् (by the above वार्तिकम्) and takes a fifth case (by the सूत्रम् 2-3-28 अपादाने पञ्चमी)।

    6. How would you say this in Sanskrit?
    “I studied the BhagavadGītā from (my) father.”
    Answer: अहम् भगवद्गीताम् पितुः अधीतवान् = अहं भगवद्गीतां पितुरधीतवान् ।

    Easy questions:

    1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?
    Answer: The सूत्रम् 7-3-109 जसि च has been used in the form मुनयः (पुंलिङ्ग-प्रातिपदिकम् ‘मुनि’, प्रथमा-बहुवचनम्)।

    मुनि + जस् । By 4-1-2 स्वौजसमौट्छष्टा…।
    = मुनि + अस् । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘जस्’ from getting the इत्-सञ्ज्ञा।
    = मुने + अस् । By 7-3-109 जसि च – when the affix ‘जस्’ follows, there is a गुण: substitute for the (ending letter of a) अङ्गम् ending in a short vowel. Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending letter ‘इ’ of the अङ्गम् ‘मुनि’ takes the गुण: substitute ‘ए’।
    = मुनय् + अस् । By 6-1-78 एचोऽयवायावः।
    = मुनयः । By 8-2-66 ससजुषो रुः, 8-3-15 खरवसानयोर्विसर्जनीयः।

    2. Which सूत्रम् prescribes the substitution ‘अन्त्’ in the form रमन्ते?
    Answer: The सूत्रम् 7-1-3 झोऽन्तः prescribes the substitution ‘अन्त्’ in the form रमन्ते – derived from the verbal root √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    रम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = रम् + झे । By 3-4-79 टित आत्मनेपदानां टेरे।
    = रम् + शप् + झे । By 3-1-68 कर्तरि शप्।
    = रम् + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः।
    = रम् + अ + अन्ते । By 7-1-3 झोऽन्तः – ‘अन्त्’ comes in as a replacement for the letter ‘झ्’ of an affix.
    = रमन्ते । By 6-1-97 अतो गुणे।

Leave a comment

Your email address will not be published.

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics