Home » Example for the day » शब्दात् m-Ab-s

शब्दात् m-Ab-s

Today we will look at the form शब्दात् m-Ab-s from श्रीमद्भागवतम् 7.9.49.

नैते गुणा न गुणिनो महदादयो ये सर्वे मनःप्रभृतयः सहदेवमर्त्याः । आद्यन्तवन्त उरुगाय विदन्ति हि त्वामेवं विमृश्य सुधियो विरमन्ति शब्दात् ।। ७-९-४९ ।।

श्रीधर-स्वामि-टीका
अभक्तास्तु स्वस्मिन्ननुगतमपि त्वां न जानन्तीत्याह – नैत इति । एते गुणाद्यभिमानिनो देवा आद्यन्तवन्तो जडोपाधित्वादनाद्यन्तं निरुपाधिं त्वां न विदन्तिहि यस्मात्सुधियो विद्वांस एवं विचार्य शब्दादध्ययनादिव्यापारादुपरमन्ति । त्वामेव समाधिनोपासत इत्यर्थः । तथाच श्रुतिः – ‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’ इति। ‘नानुध्यायेद्बहून् शब्दान्वाचो विग्लापनं हि तत्’ इति । स्मृतिश्च – ‘यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।। तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ।।’ इत्यादिः ।। ४९ ।।

Gita Press translation – Neither these Guṇas (modes of Prakṛti, Sattva, Rajas and Tamas) nor the deities who preside over the (three) Guṇas (viz., Viṣṇu, Brahmā and Śiva) nor the categories commencing from Mahat-tattva (and ending with the Indriyas, that is to say, Mahat-tattva or the principle of cosmic intelligence, Ahaṅkāra or the ego, the five subtle and the five gross elements and the ten Indriyas,) nor the mind etc. (viz., the mind, intellect and reason,) nor (the various) living beings including the gods and human beings, all of whom have a beginning and an end (too), are able to know You in truth, O much-praised One! Thinking thus, men of good sense desist from the study of the Vedas and other scriptures (and devote themselves exclusively to meditation) (49).

शब्दात् is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘शब्द’।

(1) शब्द + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् – When a verbal root having the meaning of जुगुप्सा (censure/dislike/disgust) or विराम: (cessation/turning away) or प्रमाद: (negligence/inattentiveness) is used, the कारकम् (participant in the action) – that is the विषय: (topic) of the जुगुप्सा/विराम:/प्रमाद: – is designated as अपादानम्। Note: In the above verse ‘शब्द’ (‘the study of the Vedas and other scriptures’) is designated as अपादानम् because it is the विषय: (topic) of विरमन्ति। By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) शब्द + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) शब्दात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the last ten verses of Chapter One of the गीता?

2. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verse?

3. Can you spot the augment पुक् in the commentary?

4. Which सूत्रम् justifies the use of a third case affix in the form समाधिना used in the commentary?

5. How would you say this in Sanskrit?
Arjuna said to Śrī Kṛṣṇa – “I want to abstain from this battle.” Use the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) preceded by उपसर्ग: ‘उप’ for ‘to abstain.’

6. How would you say this in Sanskrit?
“Don’t be negligent towards (your) duty.” Use the verbal root √मद् (मदीँ हर्षे ४. १०५) preceded by उपसर्ग: ‘प्र’ for ‘to be negligent.’ Use the masculine प्रातिपदिकम् ‘धर्म’ for ‘duty.’

Easy questions:

1. Which सूत्रम् justifies the use of a परस्मैपदम् affix in the form विरमन्ति used in the verse?

2. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the commentary?


1 Comment

  1. 1. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the last ten verses of Chapter One of the गीता?
    Answer: The वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् has been used in the last ten verses of Chapter One of the गीता in the form पापात् (नपुंसकलिङ्ग-प्रातिपिदकम् ‘पाप’, पञ्चमी-एकवचनम्)।
    कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्‌ |
    कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन || 1-39||

    2. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verse?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ has been used in the form विमृश्य – derived from the verbal root √मृश् (मृशँ आमर्शणे ६.१६१) preceded by the उपसर्गः ‘वि’।

    मृश् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    = वि मृश् + क्त्वा । ‘मृश् + क्त्वा’ is compounded with the उपसर्गः ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = वि मृश् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्‌)।
    Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being a कित् (having the letter ‘क्’ as a इत्) affix with the designation of कृत् (by 3-1-93 कृदतिङ्) and आर्धधातुकम् (by 3-4-114 आर्धधातुकं शेषः।)
    Note: As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix ‘क्त्वा’ (and not just its last letter) is replaced by the substitution ‘ल्यप्’।
    = वि मृश् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: 1-1-5 क्क्ङिति च prevents 7-3-86 पुगन्तलघूपधस्य च from applying.
    = विमृश्य ।

    ‘विमृश्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः (with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।)

    3. Can you spot the augment पुक् in the commentary?
    Answer: The augment पुक् is used in the form विग्लापनम् (नपुंसकलिङ्ग-प्रातिपदिकम् ‘विग्लापन’, प्रथमा-एकवचनम्) – derived from the causative form of the verbal root √ग्लै (ग्लै हर्षक्षये १. १०५१) preceded by the उपसर्गः ‘वि’।

    ग्ला + णिच् । By 3-1-26 हेतुमति च। As per 6-1-45 आदेच उपदेशेऽशिति – The ending एच् (‘ए’, ‘ओ’, ‘ऐ’, ‘औ’) letter of a verbal root in the धातु-पाठ: is replaced by the letter ‘आ’, but not in the context where the letter ‘श्’ which is a इत् follows. In the present example we are not in the context where the letter ‘श्’ which is a इत् follows (the verbal root √ग्लै) and hence we begin the derivation with ‘ग्ला’ and not ‘ग्लै’।
    = ग्ला + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ग्ला पुक् + इ । By 7-3-36 अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ – the augment पुक् is added to the roots √ऋ (ऋ गतिप्रापणयोः १. १०८६, ऋ गतौ ३. १७), √ह्री (ह्री लज्जायाम् ३. ३), √व्ली (व्ली वरणे ९. ३७), √री (रीङ् श्रवणे ४. ३३, री गतिरेषणयोः ९. ३५), √क्नूय् (क्नूयीँ शब्द उन्दने च १. ५५८), √क्ष्माय् (क्ष्मायीँ विधूनने १. ५५९) and to a root ending in the letter ‘आ’ when the causative affix ‘णि’ follows. As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘पुक्’ joins at the end of the अङ्गम्।
    = ग्लाप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: The letter ‘उ’ in ‘पुक्’ is उच्चारणार्थ: (for pronunciation only.)
    = ग्लापि । ‘ग्लापि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The कृत् affix ल्युट् is used to derive the नपुंसकलिङ्ग-प्रातिपदिकम् ‘विग्लापन’ as follows –
    ग्लापि + ल्युट् । By 3-3-115 ल्युट् च – (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्युट् may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state.
    = ग्लापि + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ग्लापि + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = ग्लाप् + अन । By 6-4-51 णेरनिटि।
    = ग्लापन।
    ‘ग्लापन’ is compounded with the उपसर्गः ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    वि + ग्लापन = विग्लापन । ‘विग्लापन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। It declines like वन-शब्दः।

    4. Which सूत्रम् justifies the use of a third case affix in the form समाधिना used in the commentary?
    Answer: The सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया justifies the use of a third case affix in the form समाधिना (पुंलिङ्ग-प्रातिपदिकम् ‘समाधि’, तृतीया-एकवचनम्)।

    समाधि + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् । As per 2-3-18 कर्तृकरणयोस्तृतीया – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used to denote कर्ता (the doer of the action) as well as करणम् (the instrument of the action) provided the doer/instrument has not been expressed otherwise.
    = समाधि + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = समाधिना । By 7-3-120 आङो नाऽस्त्रियाम्।

    5. How would you say this in Sanskrit?
    Arjuna said to Śrī Kṛṣṇa – “I want to abstain from this battle.” Use the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) preceded by उपसर्ग: ‘उप’ for ‘to abstain.’
    Answer: अस्मात् रणात् उपरन्तुम् इच्छामि इति अर्जुनः श्रीकृष्णम् उवाच = अस्माद्रणादुपरन्तुमिच्छामीत्यर्जुनः श्रीकृष्णमुवाच।

    6. How would you say this in Sanskrit?
    “Don’t be negligent towards (your) duty.” Use the verbal root √मद् (मदीँ हर्षे ४. १०५) preceded by उपसर्ग: ‘प्र’ for ‘to be negligent.’ Use the masculine प्रातिपदिकम् ‘धर्म’ for ‘duty.’
    Answer: धर्मात् मा प्रमदः = धर्मान् मा प्रमदः।

    Easy questions:

    1. Which सूत्रम् justifies the use of a परस्मैपदम् affix in the form विरमन्ति used in the verse?
    Answer: The सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः justifies the use of a परस्मैपदम् affix in the form विरमन्ति – derived from √रम् (रमुँ क्रीडायाम् । रमँ इति माधवः १. ९८९).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    रम् + लँट् । By 3-2-123 वर्तमाने लट्।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः ‘वि’/’आङ्’/’परि’, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12 अनुदात्तङित आत्मनेपदम्)।
    = रम् + शप् + झि । By 3-1-68 कर्तरि शप्।
    = रम् + अ + झि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रम् + अ + अन्ति । By 7-1-3 झोऽन्तः।
    = रमन्ति । By 6-1-97 अतो गुणे।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + रमन्ति = विरमन्ति ।

    2. Where has the सूत्रम् 7-1-5 आत्मनेपदेष्वनतः been used in the commentary?
    Answer: The सूत्रम् 7-1-5 आत्मनेपदेष्वनतः has been used in the form उपासते – derived from the verbal root √आस् (आसँ उपवेशने २. ११).

    Please see answer to question 4 in the following comment for derivation of the form उपासते –
    http://avg-sanskrit.org/2012/03/13/भूयास्म-1ap-आशीर्लिँङ्/#comment-3478

Leave a comment

Your email address will not be published.

Recent Posts

June 2014
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
30  

Topics