Home » Example for the day » भर्त्रे mDs

भर्त्रे mDs

Today we will look at the form भर्त्रे mDs from रघुवंशम् verse 16-42.

वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय॥ १६-४२ ॥

टीकासः मैथिलेयः कुशः पुराणशोभां पूर्वशोभाम् अधिरोपितायां तस्यां रघूणां वसतौ अयोध्यायां वसन्दिवः भर्त्रे देवेन्द्राय तथा अलकेश्वराय कुबेराय अपि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः । ‘1-4-36 स्पृहेरीप्सितः’ इति संप्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।।

Translation – Living in that capital city of the Raghus which had her ancient glory restored, Kuśa (the son of the princess of Mithilā) did not long for (the position of) the Lord of Heaven or Kubera, the Lord of Alakā.

भर्त्रे is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘भर्तृ’।

‘भर्तृ’ (the Lord) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-36 स्पृहेरीप्सितः – When the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०) is employed, that कारकम् (participant in the action) which is desired (by the agent) gets the designation सम्‍प्रदानम् (recipient.)

(1) भर्तृ + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) भर्तृ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) भर्त्रे । By 6-1-77 इको यणचि

Questions:

1. In which other word (besides भर्त्रे) in the verses has the सूत्रम् 1-4-36 स्पृहेरीप्सितः been used?

2. Commenting on the सूत्रम् 1-4-36 स्पृहेरीप्सितः the सिद्धान्तकौमुदी says – ईप्सित: किम्? पुष्पेभ्यो वने स्पृहयति। Please explain.

3. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?

4. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘शोभा’ (used as part of the compound पुराणशोभाम्) in the verses? Hint: The विग्रह: is शोभयतीति शोभा।

5. Which सूत्रम् prescribes the (optional) substitution ‘प्’ in the form अधिरोपितायाम्?

6. How would you say this in Sanskrit?
“Everyone longs for happiness.”

Easy questions:

1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?

2. Can you spot the affix यक् in the commentary?


1 Comment

  1. 1. In which other word (besides भर्त्रे) in the verses has the सूत्रम् 1-4-36 स्पृहेरीप्सितः been used?
    Answer: The सूत्रम् 1-4-36 स्पृहेरीप्सितः has also been used in the word अलकेश्वराय (पुंलिङ्ग-प्रातिपदिकम् ‘अलकेश्वर’, चतुर्थी-एकवचनम्)।

    2. Commenting on the सूत्रम् 1-4-36 स्पृहेरीप्सितः the सिद्धान्तकौमुदी says – ईप्सित: किम्? पुष्पेभ्यो वने स्पृहयति। Please explain.
    Answer: Why does the सूत्रम् 1-4-36 स्पृहेरीप्सितः specify ईप्सित: (that which is desired)? Consider the example – पुष्पेभ्यो वने स्पृहयति (someone desires flowers in the forest.) The flowers are desired and not the forest. Hence ‘पुष्प’ alone gets the designation सम्‍प्रदानम्, ‘वन’ does not. If ईप्सित: were not to be specified then ‘वन’ would also get the designation सम्‍प्रदानम् which would have been undesirable.

    3. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?
    Answer: The सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः has been used in the form वसन् (प्रातिपदिकम् ‘वसत्’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √वस् (वसँ निवासे १. ११६०).

    वस् + लँट् । By 3-2-123 वर्तमाने लट्।
    = वस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = वस् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root √वस् takes परस्मैपदम् affixes (only.) The affix ‘शतृँ’ has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्। Hence the affix ‘शतृँ’ is used here (and not ‘शानच्’ which has the designation आत्मनेपदम् by the सूत्रम् 1-4-100 तङानावात्मनेपदम्)।
    Note: In the present example the action (‘वसन्’ – living) constitutes a characteristic (लक्षणम्) of another action (स्पृहयांबभूव – longed.)
    = वस् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वस् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = वस् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = वसत् । By 6-1-97 अतो गुणे।
    ‘वसत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of the declined form वसन् from the प्रातिपदिकम् ‘वसत्’ is similar to the derivation of the form पश्यन् from the प्रातिपदिकम् ‘पश्यत्’ as shown in the answer to question 1 in the following comment – http://avg-sanskrit.org/2012/12/26/गायन्त्यः-fnp/#comment-10552

    4. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘शोभा’ (used as part of the compound पुराणशोभाम्) in the verses? Hint: The विग्रह: is शोभयतीति शोभा।
    Answer: The affix ‘अच्’ is used to derive the feminine प्रातिपदिकम् ‘शोभा’ – derived from the causative form of the verbal root √शुभ् (शुभँ दीप्तौ १. ८५३).

    शुभ् + णिच् । By 3-1-26 हेतुमति च।
    = शुभ् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शोभ् + इ । By 7-3-86 पुगन्तलघूपधस्य च।
    = शोभि । ‘शोभि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ‘शोभि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    शोभि + अच् । By वार्तिकम् (under 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः) – अज्विधिः सर्वधातुभ्यः – The affix ‘अच्’ may be used after any verbal root (to denote the agent/doer of the action.)
    = शोभि + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: The affix ‘अ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः।
    Note: Since the affix ‘अ’ does not begin with a letter belonging to the प्रत्याहार: ‘वल्’, it cannot take the augment ‘इट्’ prescribed the सूत्रम् 7-2-35 आर्धधातुकस्येड् वलादेः। This allows 6-4-51 to apply in the next step.
    = शोभ् + अ । By 6-4-51 णेरनिटि।
    = शोभ । ‘शोभ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Now we form the feminine प्रातिपदिकम् ‘शोभा’ by adding the feminine affix टाप्।
    शोभ + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = शोभ + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = शोभा । By 6-1-101 अकः सवर्णे दीर्घः।

    5. Which सूत्रम् prescribes the (optional) substitution ‘प्’ in the form अधिरोपितायाम्?
    Answer: The सूत्रम् 7-3-43 रुहः पोऽन्यतरस्याम् prescribes the (optional) substitution ‘प्’ in the form अधिरोपितायाम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘अधिरोपिता’, सप्तमी-एकवचनम्)।

    The प्रातिपदिकम् ‘अधिरोपिता’ is derived from the causative form of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) preceded by the उपसर्गः ‘अधि’ as follows –

    रुह्/रुप् + णिच् । By 3-1-26 हेतुमति च। By 7-3-43 रुहः पोऽन्यतरस्याम् – The ending letter (‘ह्’) of the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) optionally takes the letter ‘प्’ as a substitute when the affix ‘णि’ follows.
    = रुह्/रुप् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = रोहि/रोपि । By 7-3-86 पुगन्‍तलघूपधस्‍य च।
    ‘रोहि/रोपि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    अधि रोहि/रोपि + क्त । By 3-2-102 निष्ठा।
    = अधि रोहि/रोपि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = अधि रोहि/रोपि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = अधि रोहि/रोपि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = अधि रोह्/रोप् + इ त । By 6-4-52 निष्ठायां सेटि।
    = अधिरोहित/अधिरोपित । ‘अधिरोहित/अधिरोपित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Now we form the feminine प्रातिपदिकम् ‘अधिरोहिता/अधिरोपिता’ by adding the feminine affix टाप्।
    अधिरोहित/अधिरोपित + टाप् । By 4-1-4 अजाद्यतष्टाप्‌।
    = अधिरोहित/अधिरोपित + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = अधिरोहिता/अधिरोपिता । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “Everyone longs for happiness.”
    Answer: सर्वे सुखाय स्पृहयन्ति ।

    Easy questions:

    1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?
    Answer: The सूत्रम् 2-4-81 आमः has been used in the form स्पृहयांबभूव – derived from the causative form of the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०).

    स्पृह + णिच् । By 3-1-26 हेतुमति।
    = स्पृह + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्पृह् + इ । By 6-4-48 अतो लोपः।
    Note: The गुणादेशः by 7-3-86 पुगन्‍तलघूपधस्‍य च does not happen here because as per 1-1-57 अचः परस्मिन् पूर्वविधौ, the लोप: done by 6-4-48 has स्थानिवद्-भाव: (it behaves like the item it replaced – the letter ‘अ’) when it comes to an operation (गुण:) that would be performed to the left of it. Hence as far as 7-3-86 is concerned, the उपधा of the अङ्गम् is the letter ‘ह्’ and hence it cannot apply.
    = स्पृहि । ‘स्पृहि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    The विवक्षा is लिँट्, कर्तरि प्रयोग: (हेतुमति), प्रथम-पुरुषः, एकवचनम्।
    स्पृहि + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = स्पृहि + आम् + लिँट् । By वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिँटि, when लिँट् follows, the affix आम् is prescribed after the धातु: √कास् (कासृँ शब्दकुत्सायाम् १. ७१०) as also after any धातु: that is अनेकाच् (has more than one vowel.)
    = स्पृहय् + आम् + लिँट् । By 6-4-55 अयामन्ताल्वाय्येत्न्विष्णुषु।
    = स्पृहयाम् । By 2-4-81 आमः – An affix which follows the affix ‘आम्’ takes the लुक् elision.
    = स्पृहयाम् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा…..।
    = स्पृहयाम् । By 2-4-81 आमः – An affix which follows the affix ‘आम्’ takes the लुक् elision.
    = स्पृहयाम् + भू + लिँट् । By 3-1-40 कृञ् चानुप्रयुज्यते लिटि।
    = स्पृहयाम् + भू + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = स्पृहयाम् + भू + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = स्पृहयाम् + भू + णल् । By 3-4-82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः।
    = स्पृहयाम् + भू + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = स्पृहयाम् + भू वुक् + अ । By 6-4-88 भुवो वुग्लुङ्लिटोः।
    = स्पृहयाम् + भू व् + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    Note: The letter ‘उ’ in ‘वुक्’ is उच्चारणार्थ: (for pronunciation only.)
    = स्पृहयाम् + भूव् भूव् + अ । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = स्पृहयाम् + भू भूव् + अ । By 7-4-60 हलादिः शेषः।
    = स्पृहयाम् + भु भूव् + अ । By 7-4-59 ह्रस्वः।
    = स्पृहयाम् + भ भूव् + अ । By 7-4-73 भवतेरः।
    = स्पृहयाम् + बभूव । By 8-4-54 अभ्यासे चर्च, 1-1-50 स्थानेऽन्तरतमः।
    = स्पृहयांबभूव । By 8-3-23 मोऽनुस्वारः।
    = स्पृहयांबभूव/स्पृहयाम्बभूव । By 8-4-59 वा पदान्तस्य।

    2. Can you spot the affix यक् in the commentary?
    Answer: The affix यक् occurs in the form गम्यते – a passive form (कर्मणि प्रयोगः) derived from the verbal root √गम् (गमॢँ गतौ १. ११३७).

    Please see answer to question 4 in the following comment for the derivation – http://avg-sanskrit.org/2012/12/19/श्रान्तः-mns/#comment-10465

Leave a comment

Your email address will not be published.

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics